SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तद्विलम्ब न युक्तः । ततः च सम्प्रत्येवान्नपानाऽऽनयनाय समीपग्रामे प्रेष्येते, आयान्तौ वृक्षान्तरिताभ्यामावाभ्यां खङ्गप्रहारेण हन्येते, तदनु स्वर्णपुरुषावेतावादाय स्वग्रामं गताभ्यामेतत्पित्रोर्यथोत्तरं करिष्येते इति राजसुनुतलारक्षयोर्मन्त्रो बभूव । ततः प्रहितौ ताभ्यां तौ ग्राममध्ये भोजनमानयनाय । ताभ्यामपि चिन्तितं-आत्मीयौ सुवर्णपुरुषौ दृष्ट्वा क्षत्रियावेतावांच्छिय लास्यतः ततो भोज्यमध्ये विषं क्षिप्त्वा मायैते, इति विषमिश्रमन्नमानयन्तौ मेघनादराज ६ तौ वृक्षान्तरिताभ्यां खङ्गाभ्यां हतौ मृतौ तौ च विषमिश्रमन्नमजानन्तौ भुक्त्वा मृतौ । 雏 सुपात्रदान मदन० कथा 98 अत्रान्तरे च नन्दीश्वरयात्रां कृत्वा चारणश्रमणौ बलमानौ तत्राऽयातौ ततो गुरुमप्राक्षीत् शिष्यः - भगवन् ! द्वौ शस्त्रहतौ द्वौ च विषमूर्छिती चत्वारोऽप्येते कथं मृताः ! गुरुरुवाच - वत्स ! पुरा सुग्रामग्रामे चत्वारः क्षत्रिया भूपस्य सेवकाः, अन्यदा राज्ञा कश्चित् आज्ञालोपकं ग्रामं 95 韓 112 11 96 ॐ ज्वालयितुमिच्छता ते चत्वारोऽपि काऽपि ग्रामे ज्वालननरमारणायन्यायं कारयितुं प्रहिताः । चत्वारोऽपि सदया सायं तत्र गताः स्वस्वमनसि परामर्श ॐ चक्रुः । यदा अयं पशुस्त्रीबालभिक्षाचरादिभिः कलकलायमानो ग्रामो ज्वालयिष्यते तदा महापातकं भावि, हा ! धिक् ! सेवकाऽधमान् ये 韓 स्वोदरपूरणमात्रार्थं एवंविधानि पापानि कृत्वाऽऽत्मानं महान्धकारे नरके क्षिपन्ति, वर्षकोटाकोटीसङ्ख्यातास्तत्र वेदनास्सहन्ते, एवं विमृश्य सीनि 雏 कानि क्षेत्रे कणाम्बारपूलकराशिं प्रज्वालयामासुः, ग्रामद्वारे च बबन्धुः पत्रं, तत्र च कणाम्बारराशी घाटीभयेन हालिक एकः प्रविष्टोऽभूत् सोऽपि ॐ ज्वलितो मृत्वाऽटव्यां वटेऽस्मिन् व्यन्तरो जातः, ते चत्वारोऽपि दयापरिणामाद् भूपमहामात्यारक्षकमहेभ्यगृहेषु सुता जाताः । व्यन्तरोऽपि ॐ स्वपूर्वभववैरिणोऽत्र स्वस्थाने समायातान् दृष्टवा सर्वेषां मारणाय सुर्वणपुरुषो भूत्वा प्रति यामं पपातं, ततो लोभेन क्षत्रियाभ्यां द्वौ शस्त्रेण हतौ, द्वौ विषान्नं 韓 g भुक्त्वा मृतौ, व्यन्तरो जगर्ज मया मायां विधाय स्ववैरनिर्यातनं कृतमिति, ततो गतौ चरणश्रमणावग्रतः । एवं लोभान्धा जीवाः सन्तोषरहिताः संसारकष्टानि सहन्ते, एवं च येन केनापि सह वैरं कृतं भवान्तरे फलति, घोरं च दुःखं दत्ते तथा चकृतकर्मक्षयो नास्ति, कल्पकोटीशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥ 945 韓 雏 95 ॥ ८ ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy