________________
॥१०॥
भूपभूः स्वयम् ॥१७४।। यामिन्याः प्रथमे यामे, रहस्तां दृतिका प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥१७५॥ सेना
प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति ॥ कृते मदनमञ्जर्या:स्तत्तामानाय सत्वरम् ॥१७६॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी ॥ पार्श्वे - श्रीअगडदत्त । भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ॥१७७॥ सोऽपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेऽध्यारोपयत्ता-महो सर्वकषाः स्त्रियः
॥१७८॥ सोऽथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमार्गतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥१७९॥ गच्छन् प्रयाणैरच्छिन्नै-र्देशमुल्लङ्घ्य । ॥१०॥ भूभृतः ॥ कुमारः पादपाकीर्णा, प्रापदेकां महाटवीम् ॥१८०॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद्
घनागमः ॥१८॥ ऋतौ तत्रापि राट्पुत्रः पित्रोः सङ्गन्तुमुद्यतः ॥ न तस्थौ कापि चक्राङ्ग, इव मानसमन्तरा ॥१८२।। तत्रारण्ये ब्रजत्तस्य, m सैन्यं च बहुभिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्त्रोतोवेगमिवाचलः ॥१८३॥ तद्भिल्लैः प्रबलैर्भिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं
ननाश द्राग्, मेघवृन्दमिवानिलैः ॥१८॥ सैन्ये नष्टेऽपि सुलसासुतः प्राज्यपराक्रमः ॥ युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ॥१८५॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैरुपद्रुद्राव, ध्वान्तमंशुरिवांशुभिः ॥१८६॥ ततो नष्टं निजानीकं, दृष्ट्वा मिल्लप्रभुः स्वयम् ।। युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ॥१८७॥ घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तः, कुर्वाणौ ब्योम्नि
मण्डपम् ॥१८८॥ अन्योन्यमुक्तनाराच-धर्षणोत्पन्नवहिना ॥ अनभ्रं विद्युदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ॥१८९॥ साश्चर्यं वनदेवीभि-वीक्षितौ ९ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥१९०॥ [ त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ।।
जैय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥१९१॥ विमृश्येति धाराधीश-सूनुर्मदनमञ्जरीम् । कारितोदारश्रृङ्गारां, पुरः स्वस्य न्यवीविशत् ॥१९२॥ तां च प्रेक्ष्य सुरीक्ल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृद्मर्मणि जघान तम् ॥१९३॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोऽप्येवं, कुमारं प्रत्यभाषत ॥१९४॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, १. नदीवेगमिव पर्वतः । २. स्वसेनाम् । ३ बाणैः । ४. जेतुं वाक्यः । ५. बलेन ।
88888888888