________________
美
| अथ श्री सुभूमचक्रवर्ति कथा
॥9॥
सुभूमचक्रवर्ति कथा ॥9॥
जो घायइ सत्ताई। प्रलियं जपेई परधनं हरइ॥ परदारं चिय वच्चइ । बहुपावपरिग्गहासत्तो ॥१॥ चंडो माणी कुन्दो । मायावी निहरो खरो पावो ॥ पिसुणो संगहसीलो । साहूणं निंदओ अहमो ॥२॥ आलप्पालपयंपी। सुदुहबुन्दी य जो कयग्यो य ॥ बहुदुक्खसोगपउरो । मरिलं नरयंमि सो याइ ॥३॥
व्याख्या - यो जीवः सत्वान् मारयति पुनरसत्यवचनं वदति, पुनरदत्तं वस्तु यो गृह्णाति, पुनः परदारेषु गमनं करोति, पुनर्बहु-परिग्रहं । मेलयति, पुनर्यश्चंडो-भयंकरो, मानी-अहंकारी, क्रुद्धो-मायावी, निष्ठुरः, खरः, कठोरचित्तः, पापी, पिशुनोऽसंगशीलः-कुसंगकृत्, साधूनां * निंदकः, अधर्मी, असंबद्धवचनप्रजल्पकः, दुष्टबुद्धिः, च पुनर्यः कृतघ्नो भवति स बहुदुःखप्रचुरोऽत्यंत दुःखी सन् मृत्वा नरकं याति, यथा ** ** अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः तस्य प्रबंधमाह -
वसंतपुरसमीपे एकं वनं वर्त्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिद्धोऽभूत्. इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मो जिनभक्त्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो महाशैवधर्मी तापसर्द्धिभक्त्तश्च, द्वावपि **तावात्मीयं धर्म प्रशंसतः, एकेनोक्तं, श्रीजैनसदृशः कोऽपि धर्मो नास्ति, द्वितीयेन चोक्तं शैवधर्मसदृशोऽन्यो धर्मो न, द्वावपि वादं कुर्वतौ
中史必生好中中中中中中中中中中中中中中中中