________________
सुभूम
॥३॥
कथा ॥३॥
*
** · अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवी चलितो, इतः पूर्वोक्त्तो जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नगरलोका अपि तस्य पार्थे कि ** समागत्य तत्सेवां प्रत्यहं कुर्वति, तस्य मस्तके महती जटा वर्त्तते, अथ तौ देवौ तस्य परीक्षार्थ चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं * * कृत्वा स्थिती, एकदा चटकेन मनुष्यभाषया चटिकां प्रति कथितं, हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि, तदा चटिकयोक्तं
चेत्तत्रैव त्वं कयापि चटिकया सहासक्त्तः सन् तिष्ठे:स्तदाहं किं कुर्वे ? अतो भवता न तत्र गंतव्यं, तत् श्रुत्वा पुनश्चटकेनोक्तं-चेदहं पश्चान्नागच्छामि ** तर्हि स्त्रीहत्यागोहत्यादि पातकं मेऽस्तु, तथैव कृतघ्नविश्वासघातकपरनिंदकानां या गतिर्भवेत् सा मे गतिरस्तु, चटिकयोक्त्तमेनत्किंचिदप्यहं न मन्ये, परं त्वं मयोक्त्तमेकं शपथं कुरु, यथा मम प्रत्ययो भवेत्, चटकेनोक्तं कथय, तयोक्त्तं - चेत्त्वं पश्चान्न यासि तदाऽस्य महर्षेः पापं ते भवतु इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटिकायुग्ममाकृष्य करे च धृत्वोवाच अरे चटिके ! मया किं पापं कृतं ? तद्वद, चटिकयोक्तं हे ऋषे ! त्वमात्मनः शास्त्रं विचारय ? उक्त्तं च - अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं । * दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि. अतः कारणात् भो मुने ! त्वं क्रोधं संबर ? स्वगृहं च याहि, ऋषिणापि तद्वचो ।
मानितं, अथ स जमदग्नितापसो गृहे गत्वा बहुपुत्रीपितुःक्रोष्टिकनगराधिपतेर्जितशत्रोर्नृपस्य पार्श्वे समागत्यैकां कन्यां ययाच, एवं तं तापसं * चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानंतरं राज्ञोक्तं-मम पुत्रीशतं वर्त्तते, तन्मध्याद्या । * त्वां वांछेत तां गृहाण, तदा स ऋषिर्नृपस्यांतःपुरे गतः, तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनांगोपांगं च दृष्ट्वा तं ** प्रति थूत्कृतं चक्रुः, तदाकुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः, पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादांगणे रममाणा दृष्टा, तस्यै ** निजरूपं सम्यक् प्रदर्य तेनोक्तं त्वं मां वांच्छसि ? इत्युक्त्वा तस्या हस्ते बीजपुरकफलं दत्त्वा तामुत्पाट्य स चलितः, शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता, पश्चात्तेनर्षिणा नृपविनयतुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः