Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003382/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मला दसणस्स आगमसुवाणि (सटीक) भागः-30 :संशोधक सम्पादकश्च: मुनि दीपरतनासागर Page #2 -------------------------------------------------------------------------- ________________ . बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमों निम्मल देसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः - आगमसत्ताणि (सटीक) - भागः 30 44 नन्दी-चूलिकासूत्रं 45 | अनुयोगद्वार-चूलिकासूत्रं --: संशोधक : सम्पादकश्च :मुनि दीपरत्नसागर ता. 14-4-2000 रविवार 2056 चैत्र सुद 11] 45-आगम सुत्ताणि-सटीकं मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन ॥ ---.: संपर्क स्थल : "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं. - 13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं चूलिकासूत्रस्य विषयानुक्रमः - - अनुयोगद्वार-चूलिकासूत्रं पृष्ठाङ्क: मूलाङ्कः विषयः 3/1-350 अनुयोगद्वारसूत्रं -ज्ञान विषयक वर्णनम् -आवश्यक -- तस्याध्ययन निक्षेप, भेदः इत्यादि -श्रुत-तस्य निक्षेप भेद नन्दी-चूलिकासूत्रं मूलाङ्कः। विषयः 1-163 नन्दी-सूत्रं -वीरस्तुति |-सङ्घस्तुति -जिनवंदना, गणधर वन्दना -जिनशासन स्तुति -स्थविरावली |- श्रोता, पर्पदा -ज्ञानस्य भेदाः |-अवधिज्ञान-वर्णनम् -मन:पर्यवज्ञान-वर्णनम् -केवलज्ञान-वर्णनम् -मति श्रुतज्ञान-वर्णनम् |-अङ्गप्रविष्ठसूत्र वर्णनम् इत्यादि |-द्रव्य स्कन्धः -उपक्रम: तस्य निक्षेपादि |-आनुपूर्वी -अनुगमं -नयप्ररूपणा -प्रमाण प्ररुपणा -समय आदिव्याख्या -वक्तव्यता -निक्षेपव्याख्या -सप्तनय स्वरुप 1-4 अनुज्ञानन्दी-परिशिष्टं-1 1 योगनन्दी - परिशिष्टं 2 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -प.पू, मालवभुषण तपस्वी आचार्यदेव श्री नवरतनसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक, -प.पू, सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ छे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -प.पू. शासन प्रभावक-कियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाची-"अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्ना प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. प.पू. वेचावृत्यकास्किआ साध्वी श्री मलचाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साथ्वीथी सौगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सम्यगुणाश्रीजी तथा तेओना शिष्या ॥ सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुमास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधका साथ्वीथी सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुमांसनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन छे. मूर्ति. संघ, अमदावाद तरफथी नकल एफ. Page #5 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा. श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार, -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वी श्री रंजनश्रीजी म. सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थे. | अरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू, आगमोद्धारक आचार्यदेवश्री ना समुदाचवती प.पूज्य । वैयावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री केवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. प.पू. वैचावृत्यकारिका साथ्वीथी मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम, ना विनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा फफीलकंठी सा. श्री कैरवप्रज्ञाऋजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल ब. -श्री मंगळ पारेखनो खांचो- जेन जे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना । सेटना बदलामां प्राप्त रकममांथी नकल पांच, शिष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ namo namo nimmala सणस्स पंचमगणधर श्रीसुधर्मा स्वामिने नमः 44 / नन्दीसूत्रम् सटीकं [चूलिका सूत्रं-1] [ देववाचक गणि विरचितं मूलं+मलयगिरि आचार्य विरचिता वृत्तिः] जयतिः भुवनैकभानुः स्र्व्त्र्विह्त्केव्लालोक्ः। नित्योदितः स्थिरस्तापवर्जितो वर्धमानजिनः । / 1 / / जयति jgdekmngglmphniHshepduritghntimirm| रविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः वृ.इह सर्वेणैव संसारमध्यमध्यासीने जन्तुना नारकतिर्यग्नरामरगतिनिबन्धनाविविधशारीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदतः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवासंस्पृश्यपरमानन्दरूपानिः श्रेयसपदमधीरोदुकामेन तदवाप्तये स्वपरसममानसीभूय स्वपरोपकाराय यतितव्यम्, तत्रापि महत्यामाशयविशुद्धौ परोपकृतिः कर्तुं शक्यते इत्याशयविशुद्धिप्रकर्षसम्पादनाय विशेषतः परोपकारे यत्न आस्थेयः, परोपकाश्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो विविधानपानकाञ्चनादिप्रदानजनितः, सच नैकान्तिकः, कदाचित्ततो विसूचिकादिदोपसम्भवतः उपकारसम्भवात्, नाप्यात्यन्तिकः, कियत्कालमात्रभावित्वात्, भावतोजिनप्रणीतधर्मसम्पादनजनितः, स चैकान्तिकः, कदाचिदपि ततो दोषासम्भवात्, आत्यन्तिकश्च, परम्परया शाश्वतिकमोक्षसौख्यसम्पादकत्वात्, जिनप्रणीतोऽपि च धर्मो द्विधा-श्रुतधर्मश्चारित्रधर्मश्च, तत्र श्रुतधर्मः स्वाध्यायः, चारित्रधर्मः क्षान्त्यादिरूपो दशधा श्रमणधर्मः, उक्तं च - 'सुयधम्मो सज्झायो चरित्तधम्मो समणधम्मो' तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्माभ्युगमयथावत्परिपालसमर्था भवन्तीति प्रथमतस्तत्प्रदानमेव न्याय्यं, तत्र परमार्हन्त्यमहिमोपशोभितभगवद्वर्द्धमानस्वामिनिवेदितमर्थमवधार्य गणभृत्सुधर्मस्वामिना तत्सन्तानवर्तिभिश्चान्यैरपि सूत्रप्रदानमकारि, न च सूत्रादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते ततः प्रारम्भणीय: प्रवचनानुयोगः, सच परमपदप्राप्तिहेतत्वाच्छेयोभूतः, श्रेयांसि वहुविघ्नाति भवन्ति, यत उक्तम् ___ "श्रेयांसि बहुविघ्नानि, भवन्ति म्ह्ताम्पि। अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनाय्काः॥" इति, ततोऽस्य प्रारम्भ एव सकलप्रत्युहोपशमनाय मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ नन्दिरिति कः शब्दार्थः?, उच्यते, 'टुनदु समृद्धा' वित्यस्य 'घातोरुदितो न मिति नमि Page #7 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं विहिते नन्दनं नन्दिः प्रमोदो हर्प इत्यर्थः, नन्देइहेतुत्वात्, ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽनेनास्मिवेति वा नन्दि:-इदमेवप्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच्चाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्यस्त्वम, 'इ: सर्वधातम्यः' इत्यौणादिक इप्रत्यतः, अपरेतु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' इति सूत्रादिक्प्रत्ययं समानीय स्त्रीत्येऽपि वर्तयन्ति, ततश्च 'इतोऽक्त्यर्थादि' तिडीप्रत्ययः । सच नन्दिश्चतुर्धा-तद्यथा-नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनन्दिश्च, तत्र नामनन्दिर्यस्य कस्य चिज्जीवस्याजीवस्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दि मनन्दिः, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्चनामनन्दिः, नन्दिरिति नामवान्नामनन्दिः, तथा सद्भावमाश्रित्य लेप्यकादिष्वसद्भावं चाश्रित्वाक्षवराटकादिषु भावनन्दिमत: साध्वादेर्या स्थापना सस्थापनानन्दिः, अथवा द्वादशविधतूर्यरूपद्रव्यनन्दिस्थापनास्थापनानन्दिः, द्रव्यनन्दिर्द्विधा-आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो dravya'miti वचनात, नोआगमतस्तुविधा, तद्यथा-ज्ञशरीरद्रव्यनन्दिर्भव्यशरीरद्रव्यनन्दिर्जशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च, तत्र यन्नन्दिपदार्थज्ञस्य व्यपगतजीवितस्य शरीरं सिद्धशिलातलादिगतं तद्भूतभावतया ज्ञशरीरद्रव्यनन्दिः, यस्तु बालको नेदानी नन्दिशब्दार्थमवबध्यते अथ चावश्यमायत्यां तेनैव शरीरसमुच्छ्यण भोत्स्यतेस भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दिः, इह हि यद् भूतभावं भाविभावं वा वस्तु तद्यथाक्रमं विवक्षितभूतभाविभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागतम्, उक्तं च - "भूतस्य भाविनो वा भावस्य हि कारणं तु य्ल्लोके। तद्रव्यं तत्त्वज्ञैः सचेतना चेतनं क्थित्म्॥" ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाऽऽविष्टो द्वादशविधतूर्यसमुदायः, उक्तं "दव्वे तूरसमुदओ" तानि च द्वादश तूर्याण्यमूनि - "भभा मुकुंद मद्दल कडंब झल्लेरि हुडुक्क क्ण्साला। काहल तलिमा वंसो संखो पणवो य बार्स्मो|" भावनन्दिर्द्विधा-आगमतो नोआगतश्च, तत्रागमतो नन्दिपदार्थस्य् ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदवः, भावम्मि पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेपो भावनन्दिः, नोशब्दस्यैकदेशववनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि-अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतोवर्तते, ततएकदेशः, अतएव चायंसर्वश्रुतस्कन्धाम्भेषुसकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ त्त्त्व्वेदिभिराभिधीय्ते। अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आच्क्स्स्ते। तत आचार्योऽपि देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविघ्नेन अध्यापकश्रावकपाठकचिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इति ज्ञापनार्थं सामान्यतो भगवत्तीर्थकृतस्तुतिमभिधातुमाहमू. (1) जयै जगजीवजोणीवियाणओ जगगुरू ज्गान्ण्दो। www. Page #8 -------------------------------------------------------------------------- ________________ मूलं-1 जगनाहो जागबंधू जयै जयप्पियामहो भ्व्य्ण्। वृ.इह स्तुतिर्द्विधा-प्रणामरूपाअसाधारणगुणोत्कीर्तनरूपाच, तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्यगम्या तथाऽनन्तरमेव वक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-स्वार्थसम्पदभिधानयिनी परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पन्नः परार्थ प्रति समर्थो भवतीति प्रथमतः स्वार्थसम्पदमाह-'जयति' इन्द्रियविषयकपायघातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामश्यं प्रणामार्हः ततो जयतीति, किमुक्तं भवति? -तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-'जगज्जीवयोनिविज्ञायक:' जगद्धमाधम्र्माकाशपुद्गलास्तिकायरूपं जगद्ज्ञेयं carAcara'miti वचनात् 'जीवा' इति जीवन्तिप्राणान् धारयन्तीति जीवाः, क: प्राणान् धारयतीति? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिर्वर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्मांशापगमतः परिनिर्वाता सप्राणान् धारयति स एव चात्मेत्यभिधीयते उक्तं च - ... "यः कर्त्ता कर्मभेदानां, भोक्ता कर्मफलस्य c। संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः । / कथमेतत्सिद्धिरिति चेत्?, उच्यते, प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपचित्तः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्या: काठिन्यत्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयनातिकमात्, तथाहिसा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव?, यदि विलक्षणा तर्हि कथमारट्यते शक्तिरूपेण चैतन्यमस्ति?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठितीति वक्तुं शक्यम्, आह च ___ "रूपान्तरेण यदि तत्तदेवास्तीति मा र्त्तीः। चैतन्यादन्यरूपस्य, भावे तद्विद्यते क्थ्म्॥" अथ द्वितीयः पक्षस्तहिचैतन्यमेव सा कथमनुपलम्भः?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं विवक्षितपरिणामाभावः उत परिणामान्तरम् आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित्?, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत्, 'पृथिव्यादीन्येव भूतानि tattva'miti वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत्?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवद्व्यञ्जकत्वस्यैवोपपत्ते वारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येत्र पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसङ्घयाव्याघाप्रसङ्गात्, __ अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा?, न तावत्प्रेकमनुपलभ्यात्, नहि प्रतिपरमाणुसंवेदनमुपलभ्यते, यदिचप्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नास्वभावमिति नैकरूपं भवेत, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमित्येवं Page #9 -------------------------------------------------------------------------- ________________ ___ नन्दी-चूलिकासूत्रं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात्, अथसमुदायस्य धर्मः, तदप्यसत्, प्रत्येकमभवात्, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं, स्यादेतत्-मद्यानेष प्रत्येक मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यमि को दोषः?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि-दृश्यतेमाधुर्यभिक्षुरसे धातकीपुष्पेषुचमनाक विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषुप्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमर्हति?, मा प्रापत् सर्वस्य सर्वत्र भाव्प्र्स्क्त्याऽतिप्र्स्न्ग्ग्ः। किञ्च-यदि चैतन्यं धर्मत्वेनप्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्मीप्रतिपत्तव्यः, आनुरूप्याभावे जलकाठिन्ययोरिव धर्मिधर्मभावानुपपत्तेः, न च भूतान्यनुरूपोधर्मी, वैलक्षण्यात्. तथाहिचैतन्यं बोधस्वरूपमूर्त च, भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्मम्मिभाव:? नापिचैतन्यमिदं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्ययोगात्, उक्तंच - "काठिन्योबोधरूपाणि, भूतान्य्ध्य्क्स्स्सिद्धित्ः। चेतना च न तद्पा, सा कथं तत्फलं भवेत् ? / / " अपि च-यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति?, परिणतिविशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान भवति?, सोऽपि हि भूतमात्रानिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः? अन्यच्च स किंरूपः परिणतिवशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि-काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानाततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि-अविशिष्टेऽपिकठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचित्र क्वचिच्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किञ्च-समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः, तथाहि-गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिका: सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न व भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं । स्यादेतत्-तदागच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदनमुपलभ्यते, देहाभावे च भस्मावस्थायां न, तस्मानास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति, तच्च देहकार्य, देहे एव च समाश्रितं, कुड्य चित्रवत्, नचित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यन्तरं संक्रामति, नागतं वा कुड्यन्तरात्, किन्तु कुड्य एव उत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हिस्वरूपेणामूर्तः आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तम् "अन्तरा भवदेहोऽपि, सूक्स्स्म्त्वानोप्ल्भ्य्ते। निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्स्स्न्नाद्पि॥" तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते एव, तथाहि-कृमेरपिजन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात्, यश्च यद्विषयः प्रतिबन्धः सतद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, नखल्वन्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रह: शरीर Page #10 -------------------------------------------------------------------------- ________________ मूलं-1 परिशीलनाभ्यासजनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनम् उक्तं च -- "शरीराग्रहरूपस्य, चेतसः सम्भवो य्दा। जन्मादौ दुहिनां दृष्टः, किं न जन्मान्तरागतिः?" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते?,नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमिष्यते ततः कथं स एव दोषः?, आह च - "anumeya'sti नाध्यक्षमिति कैवात्र दुष्टता? अध्यक्षस्यानुमानस्य, विषयो विषयो न हि॥" अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते?,नखलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपिनासीत् तस्यान्यत्र क्षितिधरादौ धूमाद्भूमध्वजानुमानं, तदप्ययुक्तम्, अत्रापि तज्जातीये प्रत्यक्षवृत्तिमावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासाप्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते, उक्तं च - "आग्रहस्तावदभ्यासात्, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम्?॥" योऽपि चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैपम्यात्, तथाहि-चित्रमचेतनं गमनस्वभावरहितंच, आत्मा च चेतनः कर्मवशाद् गत्यागतीच कुरुते, ततः कथं दृष्टान्तदालन्तिकयोः साम्यम्?, ततो यथा कश्चिदेवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरेगृहान्तरमास्थायावतिष्ठते, तद्वदात्माऽपि विवक्षिते भवे देहं परिहाय भवान्तरेदेहान्तरमारचय्यावतिष्ठते, यच्चोक्तं- 'संवेदन dehakArya'miti, तत्र चाक्षुपादिकं संवेदनं देहाश्रितमपि कथञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसंतत्कथम्?, न हितद्देहकार्य घटते, युक्त्ययोगात्, तथाहि__तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपादा समुत्पद्ये अनिन्द्रियरूपाद्वा केशनस्वादिलक्षणात्?,तत्रन तावदाद्यः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिवद वर्तमानार्थग्रहणप्रसक्तेः, इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते, ततस्तत्सार्थयादुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत्, अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति न शेषकालं, ततः तद्रूपविज्ञानं वर्तमानार्थविषयं, वर्तमाने एवार्थे चक्षुषो व्यापारात्, रूपविषयव्यावृत्त्यभावे चमनोज्ञानं, ततो न तत्प्रतिनियतकालविषयं, एवं शेपेष्वपीन्द्रियेपु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः? तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते, इन्द्रियाणांचव्यापारः प्रतिनियत एव वार्तमानिके स्वस्वविषये, ततोमनोज्ञानमपि यदिन्द्रियव्यापाराश्रितंतताइन्द्रियज्ञानमिव वार्त्तमानिकार्थग्राहकमेव भवेद्, अन्यथा इन्द्रियाश्रितमेव तद् न स्यात्, उक्तं च "अक्षव्यापारमाश्रित्य, भ्व्द्क्स्स्ज्मिस्स्य्ते। तद्वयापारो न तत्रेति, कथमक्षभवं भवेत् ? ॥ " अथानिन्द्रियरूपादिति पक्षः, तदप्ययुक्तं, तस्याचेतनत्वात्, नन्वचेतनत्वादिति कोऽर्थः?, Page #11 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं यदि इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति?, अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थंकदेशासिद्धो हेतुः, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति?-स्वनिमित्तविज्ञान: स्फुरच्चिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूपा उपलभ्यते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीम:?, आह च "चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः ततस्तेभ्यो मनोज्ञानं, भ्व्तीत्य्तिसाह्स्म्॥" __ अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षमः, किञ्च-मनोज्ञानस्य सूक्ष्मार्थमे(वे)तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते तत: सूक्ष्मसूक्ष्मतरार्थाववोध उल्लसति स्मृतिपाटवं चापूर्वमुञ्जम्भते, एवं चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थमे(वे)त्तृत्वशक्तौ स्मृतिपाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुका: सूक्ष्मार्थमे(वे)त्तृत्वादयो मनोज्ञानस्य विशेपा दृष्टाः, अथकस्यचिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते, ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन सह कार्यस्यान्थाऽनुपपन्नत्वप्रतिबन्धतोऽदृष्टतत्कारणस्यापितत्कार्यत्वविनिश्चितेः,ततः सिद्धः परलोकवायी जीवः, सिद्धे च तस्मिन् परलोकवायिनि यदि कथञ्चिदुपकारी चाक्षुपादेविज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः, क्षयोपशम हेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युगमात्, न चैतावता तत्रिवृत्तो सर्वथा तन्निवृत्तिः न हि वढेरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णस्य द्रवता, एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्त्ततां, न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेवविज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य भस्मावस्थायां मा भूत्, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मात् न भवति?, प्राणा-पानयोरपि हेतुत्वात् तदभावान्न भवतीति चेत्, न प्राण पानयोर्ज्ञानाहेतुत्वायोगात्, ज्ञानादेव तयोरपि प्रवृत्तेः, तथाहिमन्दौ प्राणापानौ निःस्त्रमिष्यते ततो मन्दौ भवतः दोघौं चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्तनं भवेत्, नहि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात् प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननिहर्हासातिशयसम्भवे विज्ञानस्यापि निर्हासातिशयौ स्याताम्, अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयन्, अन्यथा कारणमेव तद्न स्याद्, न च भवत: प्राणापाननिह सातिशयसम्भवे विज्ञानस्यापिनिआसातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य निआसदर्शनात्, स्यादेतत्-तदानीं वातपित्तादिभिर्दोषैर्देहस्य विगुणी Page #12 -------------------------------------------------------------------------- ________________ मूलं - 1 कृतत्वात् न प्राणापानातिशयसम्भवेऽपि चैतन्यस्यातिशयसम्भवः, अत एव मृतावस्थायामपि न चैतन्यं, देहस्य विगुणीभूतत्वात्, तदसमीचीनतरम्, एवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः, तथाहि--मृतस्य दोपाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, 'तेषां समत्वमारोग्यं, क्षय, वृद्धी विपर्यये इति वचनात्, आरोग्यलाभात्, स्वदेहस्य पुनरुज्जीवनं भवेत्, अन्यथा देहः कारणमेव न स्यात्, चेतसः तद्विकारभावाभावननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत्, स्यादेतदायुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि देहस्य वैगुण्यमाधाय निवृत्ताः तथापि न तत्कृतस्य वैगुण्यस्य निवृत्ति:, न हि दहनकृतो विकारः काष्ठे दहननिवृत्तौ निवर्त्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् क्वचिदनवर्त्त्यविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्त्तते किञ्चित्पुनः कचित् निवर्त्स्यविकाररम्भकं यथा स एवाग्निः सुवर्णे, तथाहि - अग्निकृता सुवर्णे द्रवताऽग्निनिवृत्तो निरर्त्तते, तथा वाय्वादयो दोषा निवर्त्यविकाररम्भकाः, चिकित्सा-प्रयोगदर्शनाद्, यदि पुनरिवर्त्यविकारारम्भका भवेयुः तर्हि न तद्विकारनिवर्त्तनाय चिकित्सा विधीयते, वैफल्यप्रसङ्गात्, न च वाच्यम्-मरणात् प्राग् दोषा निवर्त्त्यविकाररम्भका मरणकाले त्वनिवर्त्त्यविकारारम्भका इति, एकस्यैकत्रैव विनिवर्त्यविकाररम्भाकत्वायोगात्, न हि एकमेव तत्रैव निवर्त्त्यविकारारम्भकमनिवर्त्त्यविकारारम्भकं च भवितुमर्हति तथाऽदर्शनात् ननु द्विविधो हि व्याधिःसाध्योऽसाध्यश्च, तत्र साध्यो निवर्त्यस्वभावः, तमेवाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्त्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैपम्यकृतः, ततः कथं दोषाणां निवर्त्त्यानिवर्त्त्यविकाराराम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यव्याधेरेवानुपपत्तेः, तथाहि असाध्यता व्याधेः क्वचिदायुः क्षयात्, यतः तस्मिन्नेव व्याधौ समानौषधवैद्यसम्पर्के ऽपि कश्चिन्प्रियते, कश्चित् न क्वचित्पुनः प्रतिकूलकम्र्म्मोदयात्, प्रतिकूलकर्मोदयजनितो हि चित्रादिव्याधिरौषधसहस्त्रैरपि कश्चिदसाध्यां भवति, एतच्च द्विविधमप्यसाध्यत्वं व्याधेः परमेश्वप्रवचनवेदिनामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्त्ववादिनः, कचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्त्तनार्थमिप्यते न पुनरत्यन्तासतश्चैतन्यस्योत्यादनार्थं, तथाऽनभ्युपगमात्, दोषकृताश्च विकारा मृतावस्थानां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्योपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः । अपि च- कश्चिद् दोषाणामुपशमेऽप्यकस्मादेव म्रियते कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद् भवन्मते कथं व्यवतिष्ठते ?, आह च sh "दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते । / " S अस्माकं तु मतेन यावदायुःकर्म विजृम्भते तावद् दोषैरतिपीडितोऽपि जीवति, आयुः कर्म्मक्षये च दोषाणामविकृतावपि म्रियते तन्न देहमात्रनिमित्तं संवेदनम् । 2 अन्यच्च-देहः कारणं संवेदनस्य सहकारिभूतं भवेदुपादानभूतं वा ?, यदि सहकारिभूर्त तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथञ्चिद् विज्ञानहेतुत्वाभ्युपगमात्, अथोपादानभूतं Page #13 -------------------------------------------------------------------------- ________________ 10 नन्दी-चूलिकासूत्रं तदयुक्तम्, उपादानं हि तत् तस्य यद्विकारेणैव यस्य विकारो, यथा मृद्घटस्य, नच देहविकारेणेव विकार: संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, तनदेहौपादानं संवेदनस्य, उक्तं च "अविकृत्य हियद्वस्तु, यः पदार्थो विकार्य्ते। उपादानं न तत्तस्य, युक्तं गोग्व्यादिव्त्॥" एतेन यदुच्यते-'मातापितृचैतन्यं sutacaitanyasyopAdAna'miti, तदपि प्रतिक्षिप्तवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घट:, मातापितृचैतन्यं च चेत्सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत्, तन्न भूतधर्मो भूत-- कार्यं वा चैतन्यम्, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः । / ___ 'योनय' इति युक् मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्त औदारिकशरीरेण वैक्रियशरीरेण वाऽऽस्विति योनयो-जीवानामेवोत्पत्तिस्थानानि ताश्च सचित्तादिभेदभिन्ना अनेकप्रकाराः, उक्तंच-'सचित्तशीतसंवृत्तत्तेतरमिश्रास्तद्योनयः' इति, जगच्च जीवाश्च योनयश्च जगज्जीवयोनयः तासां विविधम्-अनेकप्रकारमुत्पादाद्यनन्तधात्मकतया जानातीति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थ्स्म्प्द्माः। तथा जगद् गृणाति-यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थिसकलपदार्थप्रतिपादक इत्यर्थः, एतेन यत्कैश्चित् बहिरर्थं प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं, तथाहि ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तयाव्याप्तं, ततो यद्विषय वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति चविपयवत् शाब्दज्ञानमिति, नचायमसिद्धो हेतः, यतो द्विविधो विषयः-प्रत्यक्षः परोक्षश्च, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेनस्फुटाभीनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेक: सतस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकार: सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायिस्फुटप्रतिभासंज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद्न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो य: शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हिनिश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाङ्कः, अन्यथाऽतिप्रङ्गात्, नच शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावात्, तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बाह्योऽर्थो रूपं शब्दानां नापिशब्दो रूपमर्थानां, तथाप्रतीतेरभावात, तत्कथमेषां तादाम्त्यं? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद्, अपिच-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलक्षुरिकादिशब्दोच्चारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति, तद् न तादात्म्यं, नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः, तथाहि-वस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः?, तत्र वस्तुनः शब्दोत्पत्तावकृतसङ्केतस्यापिपुंसः प्रथमपनसदर्शने तच्छशब्दोच्चारणप्रसङ्गः, शब्दाद्वस्तूत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाधुत्पतेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन सह नान्तरी Page #14 -------------------------------------------------------------------------- ________________ मूलं - 1 यतः यकतानिश्चयः, तदभावाच्च न शब्दाद् निश्चितस्यार्थस्य प्रतिपत्तिः, अपित्वनिवर्त्तितशङ्कतयाऽस्ति नवेति विकल्पितस्य न च विकल्पितमुभयरूपं वस्त्वस्ति यत्प्राप्यं सद्विवषयः स्यात्, प्रवर्तमानस्य तु पुरुषस्य तस्य तस्यार्थस्य पृथिव्याममज्जनादवरश्यमन्द् ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वाभाव:, तदसत्, विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विपयत्वाभ्युपगमात्, यत्पुनरुक्तं 'न शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावादिति, ' तदसमीचीनं, वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयात्, शब्दो हिबाह्यवस्तुवाचकस्वभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दाद् निश्चितस्यैवार्थस्य प्रतिपत्तिर्न विकल्पितरूपस्य, निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञानमिति । स्यादेतद्-यदि वास्तवसंबन्धपरिकरितमूर्तयः शब्दाः तर्हि समाश्रयतु निरर्थकतामिदानीं सङ्केतः, स खलु संवन्धो यतोऽर्थप्रतीतिः, स चेद् वास्तवो निरर्थकः सङ्केतः, तत एवार्थप्रतीतिसिद्धेः, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीतिनिबन्धनं, किन्तु स्वात्मज्ञानसहकारी, यथा प्रदीप:, तथाहि प्रदीपो रूपप्रकाशनस्वभावो ऽपि यदि स्वात्मज्ञान सहकारिकृतसाहायकः ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात्, न खलु धूमादिकमपि लिङ्गं वस्तुवृत्त्या वह्नयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकमुपजायते, यदुक्तमन्यरैपि "ज्ञापकत्वाद्धि सम्बन्धः, स्वात्मज्ञानमपेक्षते । तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशक: / / " सम्बन्धस्य च परिज्ञानं तदावरणकर्म्मक्षयक्षयोपशमानां शब्दादर्थाच्च केवलादप्यवैपरीत्येन वाच्यावाचक भावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि सर्वे एव सर्ववेदिनः सुमेरुजम्बुद्वीपादीनथनगृहीतसङ्केता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथाप्ररूपणात्, कल्पान्तरवर्त्तिभिरन्यैरवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननु तेषामपि कल्पान्तरवर्त्तिनां तथाप्ररूपणे को हेतुरिति वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधायकानां च वास्तवः सम्बन्धः, सर्वकल्पवर्त्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्वादिशब्दवाच्यतथा प्ररूपणात्, अनादित्वात्संसारस्य कदाचित्कैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत्, न, अत्र प्रमाणोपपत्तेः, तथाहि - शाक्यमुनिना सम्प्रति सुमेर्वादिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः, स च सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्स्वभावतायां तयोर्नोपपद्यते, तत्स्वभावत्वाभ्य्पगमे च सिद्धं नः समीहितम्, अनादावपि काले तयोः तत्स्वभावत्वात्, तत्समानपरिणामस्य प्रवाहतो नित्यत्वात् तत्र सम्बन्धाभ्य्यगमाद्, इत्थं चैतदङ्गीकर्त्तव्यमन्यथाऽनादित्वात्संसारस्य कदाचिदन्यतोष्पि धूमादेर्भावो भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्रसरन्ती दुर्निवारेत्यलं दुर्मतिविस्तपन्दितेषु प्रयासेन, ननु यदि पारमार्थिकसम्बन्धनिबद्धस्वरूपत्वादिमे शब्दाः तात्त्विकार्थाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवे शिपुरुषपरिकल्पितेषु वाच्येष्वेतेषां प्रवृत्तिर्नोपपद्येत, परस्परविरुद्धत्वेन तेषामर्थानां स्वरूपतोऽभावात्, यदपि च विनष्टमनुत्पन्नं वा तदपि स्वरूपेण 11 Page #15 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं न समस्तीति तत्रापि वाचो न प्रवर्तेरन्, ___ अपि च-यदि वाचां सद्भूतार्थमन्तरेण न प्रवृत्तिः तहि न कस्याश्चिदपि वाचोऽलीकता भवत्. न चैतत् दृश्यते, तसमात्सर्वमपि पूर्वोक्तं मिथ्या, तदप्युक्तम्, इह द्विधा शब्दाः-मृषाभाषावर्गणोपादाना: सत्यभाषावर्गणोपादानाच, तब ये मृपाभाषावर्गणोपादानास्ते तु तीर्थान्तरीयपरिकल्पिता: कुशास्त्रसम्पर्कवशसमुत्थवासनासम्पादितसत्ताकाः प्रधानरूपंजगत् ईश्वरकृतं विश्वम् इत्येवमाकारा: तेऽनर्थका एवाभ्युपगम्यन्ते, ते हिवन्ध्याऽबलाइव तदर्थप्राप्तयादिप्रसवविकला:, केवलं तथाविधसंवेदनभोगफला इति न तैर्व्यभिचारः,अथ तेऽपि सत्याभिमतशब्दाइव प्रतिभासन्ते तत्थकमयं सत्यासत्यविवेको निर्धारणीयः?, ननु प्रत्यक्षाभासमपि प्रत्यक्षमिवाभासते ततः तत्रापि कथं सत्यासत्यप्रत्यक्षविवेकनिर्धारणम्?, स्वरूपविषयपर्यालोचनयेति चेत्, तथाहि अभ्यासदशामापन्नाः स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारयन्ति, यथा मणिपरिक्षका मणेः, अनभ्यासदशामापत्रास्तु विपयपर्यालोचनया, यथा-किमयं विषयः सत्य उताहो नेति, तत्रार्थक्रियासंवाददर्शनत: तद्वतस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छन्ति अन्यथा त्वसत्यत्वमिति, तदेतत्स्वरूपविषयपालोचनया सत्यासत्यत्वविवेकनिर्धारणमिहापिसमानं, तथाहि-दृश्यन्त एव केचित् प्रज्ञातिशयसमन्विता: शब्दश्रवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभापित्वंवा सम्यगवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु किमेषवक्ता यथावदास उत नेति?, तत्र यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम्, आप्तेतरविवेकोऽपि परिशीलनेन लिङ्गतो वा कुतश्चिदवसेयो, निपुणेन हि प्रतिपन्त्रा भवितव्यं, यदप्युक्तं 'यदपिच विनष्टमनुत्पन्नं वा तदपि न स्वरूपेण समस्तीत्यादि' तत्रापि यदि विनष्टानुत्पत्रयोर्वार्तमानिकविद्यमानरूपाभिधायक: शब्दः प्रवर्त्तते तर्हिस निरर्थकोऽभ्युपगम्यत एव, ततो न तेन व्यभिचारः, यदातुते अपिविष्टानुत्पन्ने विनष्टानुत्पन्नतयाऽभिधत्ते शब्दः तदातद्विषयसार्वज्ञज्ञानमिव सद्भूतार्थविषयत्वात्स प्रमाणम्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथाऽतीतकल्पान्तरवर्तिपार्वादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवादिदेशनाचसर्वथा नोपपद्येत, तद्विषयज्ञाने शब्दप्रवृत्त्यभावात्, अथोच्येत-अनलेऽनलशब्द: तदभिधानस्वभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्तते सजले नास्ति, जलानलयोरभेदप्रसङ्गाद, अथ च प्रवर्तते सङ्केतवशाज्जलेऽप्यनलशब्द: तत्कथंशब्दार्थयोस्तिवः सम्बन्धः?, तदसत्, शब्दस्यानेकशक्तिसमन्वितत्वेनोक्तदोषानुपपतेः, तथाहि-नानलशब्दस्यानलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैक: स्वभावः, अपितु समयाधानतत्स्मरणपूर्वकतया विलम्बितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तस्यापिप्रतीतेः, अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात्, ननु कथमेते शब्दा वस्तुविषयाः प्रतिज्ञायन्ते?, चक्षुरादीन्द्रियसमुत्थबुद्धाविवशाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात्, यदेव चक्षुरादीन्द्रियबुद्धौ प्रतिभासते व्यक्त्यन्तराननुयायि प्रतिनियतदेशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पितं सामान्यं, विपर्यवात्, न च तदर्थक्रियासमर्थ वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः, तथा चात्र प्रमाणं-योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः, नावभासते चेन्द्रियगम्योऽर्थः शाब्दे ज्ञाने शब्देन संस्पृष्ट इति, यो Page #16 -------------------------------------------------------------------------- ________________ मूलं-1 13 हि यस्य शब्दस्वार्थ: स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिबन्धनत्वाद् वाच्यत्वस्येति, तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवभासासिद्धेः, तथाहि-कृष्णं महान्तमखण्डंमसणमपूर्वमपवरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थं तथैव प्रत्यक्षमिवशाब्दे ज्ञाने वस्तुनः प्रतिभासोऽनुभूयते, स्फुटाभं च प्रत्यक्षं, तत्कथंप्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः?, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्, ___ तथाहि-एकस्मिन्नैव नीलवस्तुनि दूरासनवर्तिप्रतिपत्तृज्ञाने स्फुटस्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात्, तहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथवस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्म्यसंस्पशि, तद्भावाभावयोरननुविधानात्, यस्य हि ज्ञानस्य प्रतिभासो यस्य भावभावावनुविधत्ते तत्तस्य परिच्छेदकं, न चशाब्दज्ञानप्रतिभासो वस्तुनो भावभावावनुविधत्ते, वस्त्वभावेऽपि तदविशेषात्, तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाणं चात-यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषयं, यथारूपज्ञानं रसविषयं, न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयक्त्वं हि ज्ञानस्यनिमित्तवत्तया व्याप्त, अन्वयव्यतिरेकानुविधानभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासम्भवात्, तेन तद्विषयवत्त्वं निमित्तवत्त्वाभावाद्विपक्षाव्यापकानुपलब्ध्याव्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः, तदयुक्मत्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः, तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवीमासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्तण्डमरीचिकास्वर्णजलप्रतिभासमुदयमानमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्ष प्रादुर्भवन तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्वं समानमेव, अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासुजलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तंचाप्रमाणं, ततोन तेन व्यभिचारः, प्रमाणभूतस्य चवस्त्वन्वयव्यतिरेकानुविधायित्वाद्व्यभिचारएव, तदेतदन्यत्रापि समानं, तथाहियथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दसमुत्थंच ज्ञानंप्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानंतदप्रमाणं, अप्रमाणत्वाच्च न तेन व्यभिचारः, यदपिच प्रमाणमुपन्यस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालं, असिद्धता चहेतोराप्तप्रणीतशब्दस्यवस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात्, यत्पुनरिदमुच्यते-शब्दः श्रूयमाणो वक्रभिप्रायविषयं विकल्पप्रतिबिम्बंतत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायाविशेष: साध्यः, शब्दः साधनमिति, तदाह-'वक्तुभिप्रेतं tusUcayeyu'riti स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीयः, तथाप्रतीतेरभावाद, नखलु कश्चिदिहधूमादिववह्नितत्कालर्यतयाशब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थं प्रत्येति, देशान्तरे कालान्तरे च तथाप्रवृत्त्यादिदर्शनात्, न च Page #17 -------------------------------------------------------------------------- ________________ 14 नन्दी-चूलिकासूत्रं देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तः, नाग्निधूमं जनयति किन्त्वदृष्टः पिशाचादिरित्यस्या अपि कल्पनायाः प्रसङ्गात, अपि ca___ अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषयति, न चाभिप्रायविपयं विकल्पप्रतिबिम्बं विवक्षितार्थक्रियासमर्थं, किन्तु बाह्यमेव वस्तु, न च वाच्यम्-अभिप्रायविषयं विकल्पप्रतिबिम्बं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृतियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपत्रे वस्तुनि प्रवृत्त्यनुपपत्ते; दृश्यविकल्पावावेकीकृत्य वस्तुनि प्रवर्त्तते इति चेत्, तथाहि-तदेव विकल्पप्रतिबिम्ब बहीरूपतयाऽध्यवस्यति ततो बहि: प्रवर्तत तेनायमदोपैति, न, तयोरेकीकरणासिद्धः, अत्यन्तवैलक्षण्येन साधायोगात्, साधर्म्यं चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात्, अपिच-कश्चैतावेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद् न, तत्र बाह्यस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगाद, अनवभासितेन चैकीकरणासम्भवाद, अतिप्रसक्तः,अथविकल्पादनएव कश्चिद्विकल्प्यमेवार्थ दृश्यमित्यध्यवस्यति, हन्त तर्हि स्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निविकल्पकं न विकल्प्यमर्थं साक्षात्करोति, तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहइकीकर्तुमलं, न च देशकालस्वभावव्यवहितार्थविषयेषु शाब्दविकल्पषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थेकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावावेकीकुर्वन्, बलादात्मैवोपपद्यते, न च सोऽभ्य्पगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्तुमशक्यत्वात्, तथाहि-येन शब्दन इदं तदित्यादिना सङ्केतो विधेय: तेन किं सङ्केतितेन उतासङ्केतितेन?, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्त्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोर्वास्तवः सम्बन्ध इति। तथा 'जगदानन्दः' इह जगच्छब्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवद्दर्शनदेशनादित आनन्दसम्भवात्, ततश्च जगतां-संज्ञिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वाज्जगदानन्दः, अनेन परार्थसम्पदमाह । तथा 'जगत्राथ' इह जगच्छब्देन सकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षेमकृत नाथ' इति विद्वत्प्रवादात्, ततश्च जगतः-सकलचराचररूपस्य यथावस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच्च नाथ इव नाथो जगन्नाथः अनेनापि परार्थसम्पदमाह - ___ तथा 'जगद्बन्धुः' इह जगच्छब्देन सकलप्राणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम्, तथा चाचारसूत्रं-"सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्या न अज्जावेयव्वा न परिधेत्तव्वा न उवद्दवेयव्या, एस धम्मे सुद्धे धुवे नीए सासए समेच्च लोयं खेयोहिं पवेइए" Page #18 -------------------------------------------------------------------------- ________________ मूलं-1 इत्यादि, एतेन संसारमोचकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशल... मार्गप्रवृत्तत्वमावेदितंदृष्टव्यं, यतेस्ते एवमाहः___ यत्परिणामसुन्दरं तदापातकटुकमपि परेपामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि-कृमिकोटपतङ्गमशकलावकचटककुष्टिम - हादरिद्रान्धपंग्वादयो दुःखितजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्फुवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हिव्यापदने महादुःखमतीवोपजायते, तीव्रदुःखवेदनाभिभववशाच्च प्राग्बद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति, स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीव्रवेदनाऽनुभवतः प्रारबद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरात द्रध्यानोपगमतः प्रभूततरंपापमावर्जयन्तीति?, उच्यते, युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि-नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेद नोत्कर्त्तनशूल्यारोपणाधनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीव्रवेदना रौद्रध्यानोपगता अपि प्रारबद्धमेव कर्म क्षपयन्ति, नापूर्वं पापमधिकतरमुपार्जयन्ति, नारकायुर्बन्धासम्भवात्, तदसम्भवश्चानन्तरं भूयः त्त्रैवोत्पादाभावाद्। ___ अपि च-यत एव रौद्रध्यानोपगता अत एव तेषा प्रभूततरप्रारबद्धपापकर्मपरिक्षयः, तीव्रसङ्केलशभावात्, न खलु तीवसङ्कलेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापदका व्यापाद्यानामुपकारका एव, इत्थं च व्यापादनत: तेषामुपकारसम्भवे ये तद्यापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते नते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽपकारसम्भवात्, न च परहितनिरताः परापकृतये संरम्भमातन्वन्ते, तदेतदयुक्तम्, परोपकारो हिस सुधिया विधेयो य आत्मन उपकारको, न च परेषां व्यापादनेनोपकृतिकरणे भवतः कमप्युपकारमीक्षामहे, तथाहि परेषांव्यापादने को भवतः उपकार:?, किं पुण्यबन्धः उत कर्मक्षयः?, तत्र न तावत्पुण्यबन्धः, परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाघेरंस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जनान्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति, विरोधात्, सर्वस्य पुण्यबन्धप्रसक्तेश्च, एतेन यदुक्तं-- ___ 'परिणामसुन्दरं च दुःखितसत्त्वानांव्यापादन मिति तदसिद्धं द्रष्टव्यम्, पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वायोगात्, अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्यमुताहो वधजन्यं ?, तत्र न तावदज्ञानहेतुकम्, अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात्, यो हि यन्निमित्तो दोष: स तत्प्रतिपक्षस्यैवासेवायां निवर्तते, यथा हिमजनितं शीतमनलासेवनेन, नचाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते?, अथाहिंसाजन्यमिति वदेत्, तदपि न युक्तम्, एवं सति मुक्तानामपि कर्मबन्धप्रसक्तः, तेषामहिंसकत्वात्, अथहिंसाजन्यं, यद्येवं तहि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिर्भवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्त्तते, ततः प्राणिहिंसोत्पा . Page #19 -------------------------------------------------------------------------- ________________ आ। 16 नन्दी-चूलिकासूत्रं दितकर्मनिवृत्त्यमर्थमवश्यमहिंसाऽऽसेवनीया, उक्तं च "तम्हा पाणिवहोवज्जियस्स क्म्म्स्स्ख्व्न्न्हेऊओ। वहविरई कायवा संवररूवत्ति niymennN॥" अथाहेतुकं न तर्हि तदस्ति, स्वरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति यथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदुप्युक्तं-'ये तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽतिष्ठन्तेन ते व्यापदनीया' इत्यादि, तदप्ययुक्तं, यत: पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यपणायापि भवति, अथ पापंदुःखनुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुंशक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपियतुं शक्यम्?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैवक्षपयितुं शक्यम्, नान्यथा, तदपि न समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासत्रीकृतं च प्रायः स्वल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः?, अथव्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापि सम्भवात्, ततो न व्यापादनं पुण्यमनुभवतः कर्तुमुचितम्, यद्येवमितरत्र कथं निश्चयः?, ___ इतरत्रापि हि संदेह एव, तथाविदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेनपुण्यमुपाय' विशिष्टदेवादिभवभागीभवेत्, ततो दुःखितानामपि व्यापादानं न भवतो युक्तम्, एवं च सति सन्दिआधानकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात्, यदप्युक्तं- 'युष्मत्सिद्धान्तानुगतं नारकस्वरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानाद्, अस्मत्सिद्धान्ते ह्येवं नारकस्वरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैवकेषाञ्चिन्मानवानांसम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव दृष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवंतर्हिसम्मोहो महोपकारी, तथाहिसम्मोहवशान्न परत्रातीव संक्लेशः, तीव्रवेदनाभावतश्च प्रारबद्धपापकर्मपरिक्षयः, सम्मोहश्च हिंस्त्रव्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिद्धमस्मत्समीहितं, तदयुक्तम्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तेः,नखलु पापस्य परपीडामतिरिच्यान्यन्निबन्धनमीक्षामहे, यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामहिंसत्वात्, ततः कथमिव सचेतनो मनसाऽपि परं व्यापादयितुमुत्सहते? इत्यलं पापचेतोभिः सह प्र्स्न्ग्गेन्। ___ तथा 'जयति जगत्पितामहः' इति इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतांसकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः, सहिदुर्गतौ प्रपततो जन्तून रक्षति शुभेचनिःश्रेयसदौ स्थानेस्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः Page #20 -------------------------------------------------------------------------- ________________ 17 मलं-1 "दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते त्त्ः। धने चैतान् शुभंस्थाने, तस्माद्धर्म इति स्मृत्ः॥" ततः सकलस्यापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान्, अर्थातः तेन प्रणीतत्वात्, ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकारददुष्टम्, उक्तं च-- "सज्झायझाणतव ओसहेसु उवेस्थुइप्यान्नेसुण्। संतगुणकित्तणेसु य न होति पुनरुत्तदोसा u॥" अनेनापि परार्थसम्पदमाह, भगवानिति' भगः-समग्रैश्चर्यादिलक्षणः, आह च "ऐश्चर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षषणां भग इतीङ्गना । / " भगोऽस्यास्तीति भगवान्, अनेन स्वपरार्थसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेः । तदेवमनादिमन्तोऽनन्तास्तीर्थकत इति ज्ञापनार्थं सामान्यतस्तीर्थकृत्रमस्कारमभिधाय साम्प्रतं सकलसांसारिकदुःखातं कसमुच्छेदाप्रतिहतशक्ति परमोषधकल्पप्रवचनप्रतिपादकतयाऽऽसत्रोकारित्वादत्तमानतीर्थाधिपतेर्भगवद्धद्धमानस्वामिनो नमस्कारमभिधित्सुराहमू.(2) जयै सुआणं पभवो तित्थराणं अपच्छिमो ज्य्॥ जयै गुरू लोगाणं जयै महप्पा म्हावीरो॥ व,जयतीति पूर्ववत्. श्रुतानां-स्वदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणिशास्त्राण्यस्मादिति प्रभवः-प्रथममुत्पत्तिकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्त्तनात्, परदर्शनशास्त्रष्वपि हि य: कश्चित्समीचीनोऽर्थः संसारसारतास्वर्गापवर्गादिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यो, न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणा-- तीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुपमात्रेणोपदेष्टुं शक्यते, अविपयत्वात्, न चातीन्द्रियार्थपरिज्ञानं परतीथिकानामस्तीत्येतदग्रे वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशत: स्वस्वमत्युनसारेण तास्ताः स्वस्वप्रक्रियाः प्रपञ्चितवन्तः, उक्तं च स्तुतिकारण "सुनिश्चितं नः परन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिस्म्प्द्ः। तवैव ता: पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन्वाक्य्विग्रुप्ः॥1॥" शाकटायनोऽपि यापनीययतिग्रामाग्रणी: स्वोपज्ञशब्दानुशासनवृत्तावादौ भगतव: स्तुतिमेवमाह-'श्रीवीरममृतंज्योतिर्नत्वाऽऽदिसर्ववेदसाम्' अत्रचन्यासकृता व्याख्या-'सर्ववेदसां' सर्वज्ञानानां स्वपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञाननाम् 'आदि' प्रभवं प्र्थ्म्मुत्प्त्तिकार्न्न्मिति। अत एव चेह श्रुतानामित्यत्र बहुवचनम्, अन्यथैकवचनमेव प्रयुज्यते, प्रायः श्रुतशब्दस्य केवलद्वादशाङ्गमात्रवाचिनः सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात्, सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्यम्-सर्वाण्यपि श्रुतानि पौरुषपाण्येव, नकिमप्यपौरुपयमस्ति, असम्भवात्, तथाहि-शास्त्र वचनात्मकं, वचनं ताल्वोष्टपुट.. परिस्पन्दादिरूपपुरुषव्यापारान्वयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति?, न खलु 30/2] Page #21 -------------------------------------------------------------------------- ________________ - नन्दी - चूलिकासूत्रं पुरुपव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च तदपौरुषंयं वचनमकारणत्वान्नित्यमंभ्युपगम्यते, 'सदकारणवन्नित्य' मिति वचनप्रामाण्यात्, ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावभुतानुपलभ्यस्वभावं ?, तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्य-त्वेनाभ्युपगमात् कदाचिदपि स्वभावाप्रच्युते: सर्वदैवोपलम्भाभावप्रसङ्गः, अथोपलम्भस्वभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्स्वभावताहानिप्रसङ्गाद्, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमपेक्षयोपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम्, एकान्तनित्य-स्य सहकार्यपेक्षाया अयोगात्, 1 ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्त्तिः - 'अपेक्षाया vizeSapratilambhalakSaNatvAdi'ti, न च नित्यस्य विशेषप्रतिलम्भोऽसि, अनित्यत्वापत्तेः तथाहि-स विशेषप्रतिलम्भ: तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थ: तेन रूपेण जातो भवति, प्राक्तनं विशिष्टावस्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अथोच्येत - सविशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्वापत्तिः ?, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात्, अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो ?, न तावत्तादात्म्यं, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिक्रमात्, तथाहि किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् ?, तत्र न तावदाद्यः पक्षो, विशेषस्य सहकारिणो ऽभावात् नापि द्वितीयो वचनस्य नित्यतया कर्त्तुमशक्यावाद्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभाव:, आधारधेयभावो भविष्यति, तदप्यसमीचीनम्, आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावोपेक्षत्वात् तथा-वदरं पतनधर्मकं सत् कुंडेन स्वानंतरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात्, ततः कथमनयोराधाराधेयभावः ?, अथ तेन विशेषेण वचनस्योपकारः कश्चित्कियते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था । 18 , अपिच-कुतः प्रमाणाद्वचनस्यापौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न, तस्याप्यसिद्धत्वात्, तथाहि - स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदस्य कर्तृन पिप्पलादप्रभृतीन्, स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सति पौरुषयः, सर्व्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेतुं शक्यन्ते, मिथ्या त्वमान्तमानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिशसीति, ततः कुमारसम्भवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेयाः भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाण तयाऽभ्युपगम्यते न शेषागामा:, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकृर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्ग्रन्थः - 'ऋगिरावृचश्चक्रुः सामानि सामगिरा' विति, अथ तत्र करोतिः स्मरणे वर्त्तते न निष्पादने, दृष्टश्च करोतिर्थान्तरेऽपि वर्त्तमानो, यथा संस्कारे, तथा च लोके वक्तारः - पृष्ठ मे कुरु पादौ मे कुव्विति, अत्र हि संस्कारे एव करोतिर्वर्त्तते, नापूर्वनिर्वर्त्तने सम्भवति, अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एव करोतिर्वर्त्तते, वेदविषये तु नान्यथाऽनुपपन्नं किमपि निबन्धनमस्ति ततः कथं तत्र स्मरणे वर्त्तयितुं शक्तये ? Page #22 -------------------------------------------------------------------------- ________________ मूलं-2 स्यादेतद्-यदिवेदविषये करोति: स्मरणेनवर्येत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते, तच्चापौरुषपेयत्वादेव, अन्यथा सर्वांगमानामपि प्रामाण्यप्रसक्तेः, ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्यां स्मरणे वर्त्य इति, तदेतदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-- प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते, स्मरणे वर्त्तनं, करोते: स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनेकान्तिकं च कर्तुरस्मरणं, वटे वटे वैश्रणव' इत्यादिशब्दानां पौरुषेयाणामपि कर्तुरस्मृतेः, यत्वान् तत्कारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात् किंच___ अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कृतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्तुभावसन्देह इति सन्दिग्धासिद्धोऽप्यं हेतुः, एतेन यदन्यदपि साधनमवादीद्, वेदवादी-'वेदाध्ययनं सर्वं guz2अध्ययनपूर्वक, वेदाध्ययनत्वाद्. अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्तेः, तथाहि-कुमारसम्भवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्यययनस्य भावाद्. एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्तुमशक्तः, तथा चात्र प्रयोगः-पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, इदानीन्तपुरुषवदिती,i तदप्युक्तम्, अत्रापि हेतोर्व्यभिचारात्, तथाहि- भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य shktirbhvissytiiti| अपि च-यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्मथनपूर्वकः पथिकाग्नित्याद्, आद्यानन्तराग्निवदित्ययं हेतर्व्यभिचारी, विपक्षे वृत्तिसम्भवात्, तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि-वेदाध्ययने स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयंकृत्वाऽध्येतुमसमर्थः तस्य वेदध्ध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिद्दोषः, यथा यादृशोऽग्निआलाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमानदिता सिद्धेद्वेदस्य, नापौरुषेत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिप्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्यात्, अपिच स्युरपौरुपेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभावात् स्वयं शब्दाध्यनन्ति, ततो वेदस्य प्रथमोऽवात् स्वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कर्तववेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां प्रसिद्ध तज्जाती Page #23 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं यमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रीतयं, यथेन्बधनादेको वह्निर्दष्टः ततः तत्समानस्वभावोऽपरोऽप्यदृष्टहेतुक : तत्समानहेतुकः सम्प्रीतये, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिक: शब्दराशि:, ततो लौकिकवद्वैदिकोऽपि शब्दाराशि: पौरुषेयः सम्प्रतीयतां, स्यादेतद्वैदिकेषु शब्देषु यद्यपि न पुरुपो हेतु:, तथापि पौरुषेयाभिमतशब्दसमानावशिष्टपदवाक्यारचना भविष्यति ततः कथं तत्समानधर्म्मतामवलोक्य पुरुषहेतुकथा तषामनुमीयते, तदेतद्बालिशजल्पितं, पदवाक्यरचना हि यदि हेतुमन्तरेणापीप्यते तत आकस्मिकी सा भवेत्, ततश्चाकाशादावपि सा सर्वत्र सम्भवेत, अहेतुकस्य देशादिनियमायोगात्, न च सा सर्वत्रापि सम्भवति, तस्मात्पुरुष एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम् । अन्यच्च - पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात्, तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतु: पुरुषोपकीर्णः, स च संशयोऽपौरुपंयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि- स्वयं तावत्पुरुषो वेदस्यार्थं नावबुध्यते, रागादिपरीतत्वात्, नाप्यन्यतः पुरुषान्तरात्, तस्यापि रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतरपूर्वकालभावी पटुयज्ञः सम्यग्वेदार्थस्य परिज्ञाताऽऽसीत् ततः परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषा: समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम्, सम्प्रयपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमनिः पुरुषो वेदस्यार्थं यथावस्थितमवगच्छति स्मेति कुतो निश्चयः ?, प्रमाणेन संवादादिति चेत् नन्वतीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो, यथा अग्निहोत्रहवनस्यं स्वर्गसाधनत्वे, बहवश्चातीन्द्रिया अर्था वेदे व्यावर्ण्यन्ते, तत्कथं तत्र संवादः ?, अथ येष्वर्थेष्वस्मादृशं प्रमाणसम्भवः तद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामप्यर्थानां स सम्यक् परिज्ञाताऽभ्युपगम्यते, तदप्ययुक्तम्, रागादिकलुषिततया तस्यातीन्द्रियार्थपरिज्ञानासम्भवाद्, अन्यथा सर्वेषामप्यतीन्द्रियार्थप्रदर्शित्वप्रसक्तिस्तत: तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव, अपिच - आगमोऽर्थतः परिज्ञात: सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थं शब्दगडुमात्रं ततोऽर्थः प्रधान, स चेत्पुरुषप्रणीत: किंशब्दमात्रस्यापौरुषेयत्वपरिकल्पनेन ?, निरर्थकत्वात्, तन्नान्यतोऽपि वेदार्थस्य सम्यगवगमः, नापि वेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति, ततो वेदस्येष्टार्थप्रतिपत्त्युपायाभावाद् 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते - धृताद्याहुति परिक्षिपेत् स्वर्गकाम इति, तथाऽयमध्यर्थः तैः किं न कल्पते ?खादेत्स्वमांसं स्वर्गकाम इति, नियामकाभावाद्, उक्तं च 20 "स्वयं रागादिमान्नार्थं, वेत्ति वेदस्य नान्यतः । नवेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ? ॥ 1 ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत्स्वमांसमित्येष, नार्थ इत्यत्र का प्रभा ? ॥2॥" अथ य एव शाब्दो व्यवहार लोके प्रसिद्धः स एव वेदवाक्यार्थनिश्चयनिबन्धनं, न च लोकेऽग्निहोत्रशब्दस्य स्वमांसं वाच्यम्, नापि जुहुयादित्यस्य भक्षणं, तत्कथमयमर्थः परिकल्प्यते ?, तदयुक्तम्, नानार्था हि लोके शब्दा रूढाः, यथा गोशब्दः, अपि च सर्वे शब्दाः प्रायः सर्वार्थानां वाचकाः, देशादिभेदतो द्रुतविलम्बितादिभेदेन तथाप्रतीतिदर्शनात्, तथाहि Page #24 -------------------------------------------------------------------------- ________________ मूलं - 2 21 द्रविडस्यार्यदेशमुपागतस्य मारिशब्दात्, झटिति वर्षविपया प्रतीतिरुपजायते, विलम्बिता चोपसर्गविषया, यद्वा आर्यदेशात्पन्नस्य द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिः विलम्बिता च वर्पविषया, एवमनया दिशा सत्रें पामपि शब्दानां सर्वार्थवाचकत्वं परिभावनीयं, न च वाच्यम्-एवं सति घटशब्दमात्र श्रवणादखिलार्थप्रतीतिप्रसङ्गो, यथा क्षयोपशममवबोधप्रवृत्तेः, क्षयोपशमश्च सङ्केताद्यपेक्ष इति तदभावे न भवति, ततोऽग्निहोत्रादिशब्दस्य स्वमांसादिवाचकत्वेऽप्यविरोध इति लौकिकशाब्दव्यवहारानुसरणेऽपि न वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः । किंच - लोकप्रसिद्ध नैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थं निश्चेतुमुद्युक्ता लौकिकश्च शाब्दो व्यवहारोऽनेकधा परिप्लवमानो दृष्टः, सङ्केतवशतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशक्तिसम्भवात्, ततो लौकिकेनैव शाब्देन व्यवहारंणास्माकमाशङ्कोदपादिकोऽत्रार्थः स्यात् ?, किं घृताहुति प्रक्षिपेत् स्वर्गकाम इति उताहो स्वमांसं स्वादेदिति ?, तत्कथं तत एव निश्चयः कर्तुं बुध्यते ?, न हि यो यत्र संशयहेतुः स तत्र निश्चयमुत्पादयितुं शक्त इति, अपि च नैकान्तेन वेदे लौकिकशाब्दव्यवहारानुसरणं, स्वग्र्गोर्वश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात् यथा स्वर्गः सुखविशेष: उर्वशी तु-अरणिरिति, तथा शब्दान्तरेष्वप्यरूढार्थकल्पना किं न सम्भविनि ?, उक्तं च - "स्वर्गोर्वश्यादिशब्दस्य, दृष्टोऽरूढार्थवाचक: / शब्दान्तरेषु तादृक्षु, तादृश्येवास्तु कल्पना ॥1॥" स्यादेतद्-अग्निहोत्रादेर्वाक्यस्य स्वमांसभक्षणप्रसङ्गो न युक्तो, वेदेनैवान्यत्र तस्यान्यथा व्याख्यानात्, तदयुक्तम्, तत्रापि वाक्यार्थस्य् निर्णयाभावात्, यथोक्तं प्राक् न हि अप्रसिद्धार्थस्य वाक्यस्य अप्रसिद्धार्थमेव वाक्यान्तरं नियतार्थप्रसाधनायालं, तुल्यदोपत्वात्, अथेत्थमाचक्षीथाः-यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य धृताहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थं न गृह्णीस: ?, तदेतत् स्वमांसभक्षणलक्षणेऽप्यर्थे समानं, न हि तत्रापि कांचित्प्रमाणबाधामीक्षामहं अपि च- यदि प्रमाणबलात्प्रवृत्तिमीहसे तर्हि पारुषेयमेव वचस्त्वयोपादेयं, तस्य लोकप्रतीत्यनुसारितया सम्प्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात्, नापौरुषेयं, विपरीततया तत्र युक्तेरसम्भवात्, तथाहि } कास्त्र युक्तिः ? यया स्वमांसभक्षणात् स्वर्गप्राप्तिर्बाध्यते, न धृताहुतिप्रक्षेपादिति ?, धृताद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात्, सम्प्रदायस्य चार्थनैयत्यकारिणोऽसम्भवाद्, एतच्चानन्तरमेव वक्ष्यामः, अथागमार्थाश्रया युक्ति: स्वमांस-भक्षणतः स्वर्गप्राप्तेर्बाधिका भविष्यति, तदयुक्तम्, आगमार्थस्याद्याप्यनिश्चयात् अनिश्चितार्थस्य च बाधकत्वायोगात्, अथ सम्प्रदायादर्थनिश्चयो भविष्यति, तथाहि प्रथमतो वेदेन जैमनये स्वार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति, तदप्यसत्, वेदस्य हि यदि स्वार्थोपदर्शने शक्तिः ततोऽस्मभ्यमपि स्वार्थं कि नोपदर्शयति ?, तस्माज्जैमनयेऽपि न तेन स्वार्थोदर्शितः, किन्तु स वेदमुखेनात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, यथा कश्चित्केनचित्ष्टः को मार्गः पाटलि पुत्रस्य ?, स प्राह-- एष स्थाणुर्दृश्यमाणो वक्ति-- अयं मार्गः पाटलिपुत्रस्य, तत्र न स्थाणोर्वचन ) Page #25 -------------------------------------------------------------------------- ________________ 22 नन्दी - चूलिकासूत्रं शक्ति:, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति, एवं वेदस्यापि न स्वार्थी -- पदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, तन्त्र लौकिकशब्दव्यवहारानुसरणान्नापि युक्तर्नापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किनपि प्रमाणमित्यसम्भव्यपौरुषेयम्, उक्तं च "बान्ध्येयखरविषाणतुल्यमपौरुषेय" मिति, ननु यदि बान्ध्येयखरविषाणतुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्मान्नासम्भव्यपौरुषेयम्, तदत्र पृच्छामः - के शिष्याः ?, ननु किमत्र प्रष्टव्यम् ?, ये ब्राह्मणीयोनिसम्भविनो वेदोक्तविधिसंस्कृता वेदप्रणीताचारपारिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतयुक्तं, विचारक्षमत्वात्, तथाहि किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत् ?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि--ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रसक्तिः तस्यापि ब्रह्मतनोरुत्पन्नत्वात्, उक्तं ca"brahmaNo'patyatAmAtrAd, ब्राह्मणोऽतिप्रसज्यते । न कश्चिदब्रह्मतनोरुत्पन्नः कश्चिदिष्यते ॥ " यदप्युक्तम्- 'वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनै कनिषण्णचेतसः' इति तदप्ययुक्तम्, इतरेतराश्रयदोपप्रसङ्गात्, तथाहि वेदस्य प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृता: तदर्थसमाचारणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभाव:, आहच "शिष्टैः परिगृहीतत्वाच्चेदन्योऽन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रभा । / " स्यादेतत्त-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि सर्वोऽपि सर्वज्ञो वचनपूर्वक एवेच्यते, "तप्पुव्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात् सिद्धं वचनस्यापौरुषेयत्वमिति, तदयुक्तमा, अनादितायामप्यपौरुषेयत्वायोगात्, तथाहि सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्व: पूर्व : सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन्न विरुध्यते, किं च-वचनं द्विधा - शब्दरूपमर्थरूपं च तत्र शब्दरूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुतसर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्वज्ञत्व श्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुपेयत्वाभ्युपगमप्रसङ्गः ?, नन्वर्थपरिज्ञानमपि शब्दमन्तरेण नोपपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत्, शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भवात् तथाहि दृश्यन्ते तथाविधक्षयोपशमभावतो माग्र्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सर्वज्ञ श्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थं विशेषणान्तरमाह - तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुरवगाहमहामोहावर्त्तभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टसंयोगवियोगवीचीनिचयसंकुलं उच्चैस्तरमनोरथसहस्रवेलाकलितं संसारसागरंतरन्ति येन तत्तीर्थं तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यान्तानवद्यं शेषतीर्थान्तरी - Page #26 -------------------------------------------------------------------------- ________________ मूलं - 2 याविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तगर्तविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादिप्रवचनं तत्करणशीलाः तीर्थकरा: तेषां-तीर्थकराणाम् अस्मिन् भारते वर्षेऽधिकृतायामवसर्पिण्यां न विद्यतं पश्चिमोऽस्मादित्यपश्चिम :- सर्वान्तिम:, पश्चिम इति नोक्तम्, अभिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्त्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात्, ततोऽसौ तीर्थं कुर्वन्नवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः, तदयुक्तम्, यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्तनाय प्रवर्तन्ते, तीर्थकरनामकर्म्म च तीर्थप्रवर्त्तनफलं ततो भगवान् वीतरारोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थं प्रवर्तयतीति न कश्चिद्दोप:, उक्तं च "तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म्म तीर्थकरनाम । तस्योदयात् कृतार्थोऽप्यर्हस्तीर्थं प्रवर्त्तयति ॥ 1 ॥ " तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोक्म्। तीर्थप्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥ 2 ॥ " ननु तीर्थप्रवर्त्तनं नाम प्रवचार्थप्रतिपादनं, प्रवचनार्थं चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भाते, तथा चात्र प्रयोग:-विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद्, रथ्यापुरुपवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्, तथाहि--न वचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोध:परस्परपरिहारलक्षणः सहानवस्थालक्षणश्च तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयो:, न खलु घटः पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपैती 'ति वचनात्, ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाङ्कर्य्यप्रसक्तेः, यस्तु सहानवस्थानलक्षणो विरोधः स परस्परं बाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयो:, तथाहि विवक्षिते प्रदेश मन्दं मन्दमभिज्वलितवति वह्रौ शीतस्यापि मन्दं मन्दं भाव:, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वह्निः तदा सर्वथा शीतस्याभाव इतो भवत्यनयोविरोधः, उक्तं च d 44 " 23 "बाध्यबाधकभावः कः, स्यातां यद्युक्तिसंविदौ । तादृशो ऽनुपलब्धिश्चेदुच्यतां सैव साधनम् ॥ 1 ॥ " अनिश्चयकरं प्रोक्तमीदृक्षानुपलम्भनम् । आले ऽअविकलकारणमेकं तदपरभावे यदा भवन्न भवेत् । भवति विरोधः स तयोः शीतहुताशात्मनोर्दृष्टः । / " न चैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो, न हि संवेदने तारतम्येनोत्कर्पमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थालक्षणो विरोध: ?, अथ सर्ववेदोवक्ता नोपलब्ध इति विरोध उद्घष्यते, तदयुक्तम्, अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः ?, अदृश्यविपयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्तः - Page #27 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ । / 2 / / " अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति?, तदसद्, वक्तुकामताया रागत्वायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिप्वङ्गः, किमर्थं तर्हिदेशनेति चेत् ननक्तं तीर्थकरनामकर्मोदयात्, अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेद्यं तत्तथैवाभिप्वङ्गाद्यभावेऽपि वेदयते, तथा चाद्यापि दृश्यन्ते परमौचित्यवेदिनः, क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानः, तीर्थकरनामकर्म च देशनाविधानेन वेगम्, "तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणाइंहि" इति वचनात्, ततो न कश्चिद्दोपः, स्यादेतत्, मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि रागादिसहचरितं सदैववचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धिः, तदयुक्तम्, सहदर्शनमात्रस्यागमकत्वाद, अन्यथा क्वचिद्वक्तरिगौरत्वेन सह वचनमुपलव्धमिति गौरत्वाभावे कृष्ण वक्तरि न स्यात्. अथ च तत्राप्युपलभ्यतं, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षेव्यावृत्तिसन्देहाद्वक्तृत्वादिति सन्दिग्धानैकान्तिको हेतूफ अथवा विरुद्धोऽपि, विपक्षण सह प्रतिबन्धनिश्चयात्. तथाहि-वचनं संवेदनादेवोपजायते, अन्वयव्यतिरेकाभ्यां तथानिश्चयात्, कथमन्वयव्यतिरेको प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा तथा वचस्विताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्पाभावे च वचस्विताया अपकर्षा, मूर्खाणां स्थलभाषितयोपलम्भात्, ततो यथावृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानंतथेहापि भगवतः सर्वोत्कृष्टवक्तृत्वदर्शनात् सर्वोत्कृष्टंसंवेदनमनुमीयते, अपरस्त्वाह-वचनं वितर्कविचारपुरस्परं, तथोपलम्भात्, वितर्कविचारौ च विकल्पात्मको, विकल्पस्त्वस्पष्टप्रतिभासः, ततो भगवतोऽपि देशनां कुर्वतोऽस्पष्टप्रतिभासं वैकल्पिकं ज्ञानं प्रसक्तं, तच्च भ्रान्तमिति कथमभ्रान्तः सर्ववेदी?, तदसद्, यतो वितर्कविचारावन्तरेणापि केवलज्ञानेन यथावस्थितं वस्तूपलभ्य भगवान् वचनं परावबोधाय प्रयुङ्कते, यथाशब्दव्यवहारनिष्णात; प्रत्यक्षतः स्तम्भमुपलभ्य स्तम्भशब्दं, न च तस्य तथा स्तम्भशब्दं प्रयुञ्जानस्य वितर्कविचारौ. नापि ज्ञानस्यास्पष्टप्रतिभासता, तथाऽननुभवाद्, एवं भगवतोऽपि द्रष्टव्यम्, उक्तं चान्यैरएइ - "चास्पष्टावभासित्वादेव शब्द: प्र्व्र्त्ते। प्रत्यक्षदृष्टे स्तम्भादावपि shbdprvrtnaat॥1||" अयं स्तम्भ इति प्राप्त्म्न्य्थाऽस्याप्र्व्र्त्न्म्। न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते ॥ 2 ॥ तथाऽन्यत्रापि शब्दानां, प्रवृत्तिन विरुध्य्ते॥" इति तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थकृतां चापश्चिमस्तीर्थकर: ततः सकलसत्त्वानां गुरुः, तथा चाह- 'जयति गुरुर्लोकाना' - मिति लोकानां-सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः । तथा जयति महात्मा महावीर:' महान्-अविचिन्त्यशक्त्युपेत आत्मास्वभावो यस्यस महात्मा, 'शूरवीर विक्रान्तौ' वीरयति स्मति वीरो-विक्रान्तः, महान् - कषायोपसर्गपरिषहेन्द्रियादिशत्रुगण Page #28 -------------------------------------------------------------------------- ________________ मूलं-2 जयादतिशायर्या विक्रान्तो महावारः अथवा ईरगतिप्रेरणयोः' विशंपण ईरयति गमयति स्फटयति कर्म प्रापयति वा शिवमिति वीरः, अथवा ईरिगती' विशेषेण-अपुनविन इयर्ति स्म- याति स्मशिवमिति वीरः, महांश्चासौ वीरश्च महावीर: यजतीति पूर्ववद्, भूयोऽस्याभिधानं च स्तवाधि-- काराद्दुस्स्त्त्म्॥ पुनरप्यस्यैव भगवतो महावीरस्यातिशयद्वारेण स्तुतिमभिधित्सुराहमू.(3) भदं सव्वं जगुज्जोयगस्स भदं जिनस्स वीर्स्स्। भई सुरासुरनमंसियस्स भई धुय्र्य्स्स्। वृ. 'भद्रं कल्याणं भवतु, कस्य?, 'सर्वजगदुद्योतकस्य' सर्व- समस्तं जगत्-लोकालाकात कमुद्योतयति-प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुटोतकः, तस्य 'bhadrAyupyakSamasukhahitArthahitairAzipI'ti विकल्पेन चतुर्थीविधानात् षष्ट्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन jnyaanaatishymaah| ___ ननु विशेषणं तदुपादीयते यत्सम्भवति, 'सम्भवे व्यभिचारे च विशेषण मिति वचनात, नच सर्वजगतदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात्. तथाहि-सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतायत? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन अथवा अर्थापत्त्या?, तत्र न तावत्प्रत्यक्षेण, भगवतश्चिरातीतत्वात्, अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अतीन्द्रियत्वात, ततस्तदात्वेऽपि न प्रत्यक्षेण उतानुमानेन?, तद्धिलिङ्गलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्तते, लिङ्गलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेणानुमानेन वा?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीत्ते तन सह लिङ्गस्याविनाभावनिश्चयायोगात्, नचानिश्चिताविनाभावं लिङ्ग लिङ्गिनो गमकम्, अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तः, नाप्यनुमानन लिङ्गलिङ्गसम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात, तथाहि__तदप्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिङ्गलिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्तव्यम्, तत्रापि चेयमेव वार्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, सहि पौरुषेयो वा स्यादपौरुपेयो वा?, पौरुषेयोऽपि सर्वज्ञकृतो रथ्यापुरुपकृतो वा?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृतत्वस्यैवाविनिश्चयात्, अपि च-एवमभ्युपगमे सतीतरेतराश्रयदोपप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ रथ्यापुरुपप्रणीत इति पक्षस्तहि न स प्रमाणमुन्मत्तकप्रणीतशास्त्रवत्, अप्रमाणाच्च तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येषणं विशीर्येत, अथापौरुपेय इति पक्षस्तहिं ऋपभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभाद्यभावेऽपि भावात्, तथाहि-सर्वकल्पस्थायी आगमः, ऋपभादयस्त्वधुनातनकल्पवर्तिनः, तत ऋषभाद्यभावेऽपि पृर्वमप्यस्यागमस्यैवमेव भावात्मकथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत्?, तस्मादर्थवाद एषः, न स्र्व्ज्ञ्य्प्र्तिपाद्न्मिति। ___ अपि च-यद्यपौरुषेयागमाभ्युपगमस्तहि किमिदानीं सर्वज्ञेन?, आगमादेव धर्माधर्मादिव्यस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्, तथाहिप्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शनानन्तरं तत्रामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्या Page #29 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्र वष्टम्भेनान्यस्य विवक्षितपुरुषस्योपमानप्रमाणत: सर्वज्ञ इति प्रतीतिर्भवेत्, नाप्यर्थापत्तिगभ्यः, सा हि प्रत्यक्षादिप्रमाणगोचरीकृतार्थान्यथानुपपत्त्या प्रवर्तते, न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमपत्तिगभ्यः?, तदेवं प्रमाणपञ्चकावृत्तेरभावप्रमाणमेव सर्वज्ञंक्रोडीकरोति, ___ "प्रमाणपञ्चकं यत्र, वस्तरूपे न जाय्ते। वस्त्वसत्तावबोधार्थं, त्त्राभाव्प्र्मान्न्ता|" अपि च-सर्व वस्तु जानाति भगवान केन प्रमाणेन?, कि प्रत्यक्षेण उत यथासम्भवं सर्वैरेव प्रमाणैः, तत्र न तावत्प्रत्यक्षेण, देशकालविप्रकृष्टेषु सूक्ष्मेष्वमूर्तेषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात्, यदि पुनस्तत्रापिन्द्रियं व्याप्रियेत तर्हि सळः सर्वज्ञो भवेत्, अथेन्दियप्रत्यक्षादन्यदतीन्द्रियं प्रत्यक्षं तस्यास्ति तेन सर्वं जानातीति मन्येथाः, तदप्ययुक्तम्, तस्यास्तित्वे प्रमाणाभावात. न च प्रमाणमन्तरेण प्रमेयसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः, अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इति न निश्चयः, न खल्वतीन्द्रियमप्यवधिज्ञानं सर्ववस्तुविषयं सिद्धं, तदपरिच्छिनानामपि धर्माधर्मास्तिकायादीनां सम्भवाद्, एवं केवलज्ञानापरिच्छिन्नमपि किमपि वस्तु भविष्यतीत्याशङ्काऽनतिवृर्तेर्न सर्वविषयं केवलज्ञानं वक्तुं शक्यं, तथा च कुतः सर्वज्ञस्यापि स्वयमात्मनः सर्वज्ञत्वविनिश्चयः?, अथ यथायथं सर्वैरेव प्रमाणैः सर्वं वस्तुजानातीति पक्षः, नन्वेवं सति यएवागमे कृतपरिश्रमः स एव सर्वज्ञत्वं प्राप्नोति, आगमस्यप्रायः सर्वार्थविषयत्वात्, तथा च कः प्रतिविशेपो वर्द्धमानस्वाम्यादौ ? येन स एव प्रमाणभिष्यते न जैमिनिरिति । अन्यच्च-यथाऽवस्थितसकलवस्तुवेदी सर्वज्ञ इष्यते, ततोऽशुच्यादिरसानामपि यथावस्थिततया संवेदनादशुच्यादिरसास्वादप्रसङ्गः, आहच__ "अशुच्यादिरसास्वादप्रसङ्गश्चानिवारितः" किंच-कालतोऽनाद्यनन्तः संसारो, जगति च सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि, ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापी कालेन, सर्ववेदी भविष्यति?, उक्तं च-'क्रमेण वेदनं katha'miti, अत्र प्रतिविधीयते-तत्र यत्तावदुक्तं 'सर्वजगदुद्योतकत्वं भगवत: केन प्रमाणेन प्रतीयते? इत्यादि' तत्रागमप्रमाणादिति ब्रमः स चागमः कथञ्चिनित्यः प्रवाहतोऽनादित्वात्, तथाहि___यामेव द्वादशाङ्गी कल्पलताकल्पां भगवान् ऋषभस्वामी पूर्वभवेऽधीतवान्, अधीत्य च पूर्वभवे इहभवे च यथावत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान् तामेवोत्पन्नकेवलज्ञान: सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि द्रष्टव्यम्, ततोऽसावागमोऽर्थरूपापेक्षया नित्यः, तथा च वक्ष्यति-"एसा दुवालसङ्गी न कयाविनासी न कयाविन भवैन कयाविन भविस्सइ, धुवा नीया सासया अक्खया अव्वया अव्वाबाहा अवट्ठिया निच्चा" इति, अस्मिश्चागमे यथा संसारी संसारं पर्यटति यथा कर्मणामभिसमागमो यथा च तप:संयमादिना कर्मणामपगमे केवलाभिव्यक्तिः तथा सर्व प्रतिपाद्यते, इति सिद्ध आग्मात्स्र्व्ज्ञ्य्ः। यदप्युक्तम् - 'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, सच न सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् स्वतोऽपि, निश्चिताविपरीतप्रत्ययोत्पादकत्वात्, ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावोऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात्, ततः सर्वज्ञसिद्धिः, अथैवमागमात् सर्वज्ञः सामान्यतः सिद्धति न विशेषनिर्देशन Page #30 -------------------------------------------------------------------------- ________________ मूलं-3 यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सव्वंज्ञोऽयमिति व्यवहार:?, उच्यते, पृष्टचिन्तित.. सकलपदार्थप्रकाशनात्. तथाहि-यद् यद् भगवान पृच्छयते यच्च यच्च स्वचेतसि प्रष्टा चिन्तयति तत्तत्सर्वं प्रत्ययपूर्वमुपदिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति, तेन यदुच्यते भट्टेन 'सर्बज्ञोऽसाविति ह्येतत्, तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते क्थ्म्॥1॥ इति, तदपास्तं द्रष्टव्यम्, पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात्, नन्वेवं व्यवहारतो निश्चयो न निश्चयतो, निश्चयतो हि तदा सर्व्ववेदी विदितो भवति यदा तद्ज्ञेयं सर्वं विदित्वा सर्वत्र संवादो गृह्यते, न चैतत्कशक्यम्, अथैकत्र संवाददर्शनादन्यत्रापि संवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाकः सर्वोऽपि सर्वज्ञः प्राप्नोति, तस्याप्येकदेशसंवाददर्शनाद्, आह "एकदेशपरिज्ञानं, कस्य नाम न विद्य्ते?| न ह्येकं नास्ति सत्यार्थ, पुरुषे भ्ज्ल्पिनि॥" तदयुक्तम्, व्यवहारतोऽपि निश्चयस्य सम्यग्निश्चयत्वात्, वैयाकरणादिनिश्चयवत्, तथाहिवैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निश्चीयते, एवं पृष्टचिन्तितार्थप्रकाशनात् सर्वज्ञोऽपि, न चैवं मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टेषुचिन्तितेपु चार्थेषु संवादायोगात्, निपुणेन च प्रतिपत्रा भवितव्यम्, अथ वैयाकरणोऽन्येन वैयाकरणेन सकलव्याकरणशास्त्रार्थसंवादनिश्चयतोऽपिज्ञातं शक्यते, नन सर्वज्ञोऽप्यन्येन सर्वज्ञेन यथावत ज्ञातुं शक्यत एवेति समानम्, अथ तदानीमन्येन सर्वज्ञेन निश्चयतो विज्ञायताम् इदानीं तु स कथं ज्ञायते?, उच्यते, इदानीं तु सम्प्रदायादव्याहतप्रवचनार्थप्रकाशनाच्च, यदप्ववादीत्-'ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि' तदप्यसारम्, आगमे ह्य कल्पो यो यः सर्वज्ञ उत्पद्यते तेन तेन तत्तकल्पवर्तिनां तीर्थकृतां सर्वेपामप्यवश्यं चरितानि वक्तव्यानि, ततो न ऋषभाद्यभिधानमर्थवादः, यदप्यभिहितं-'नाप्युपमानप्रमाणगम्य इत्यादि,' तदप्ययुक्तम्, एकं सर्वज्ञ यदा व्यवहारतो यथावद्विनिश्चित्यान्यमपि सर्व व्यवहारतः परिज्ञाय एषोऽपि सर्वज्ञ इति व्यवहरति तदा कथं नोपमानप्रमाणविषयः?, अर्थापत्तिगम्योऽपि भगवान्, अन्यथाऽऽगमार्थस्य परिज्ञानासम्भवात्, न खल्वतीन्द्रियार्थदर्शनमन्तरेणागमस्यार्थोऽतीन्द्रियः, पुरुषमात्रेण यथावदवगन्तुं शक्यते, तत आगमार्थपरिज्ञानान्यथानुपपत्त्या सर्वज्ञोऽवश्यमभ्युपगन्तव्यः एतेन यदुक्तं प्राक्-'किमदानीं सर्वज्ञेन?,आगमादेवधर्माधर्मव्यवस्थासिद्धेऽरिति, तत्प्रतिक्षिप्तमवसेयं, सर्वज्ञमन्तरेणागमार्थस्यैव सम्यक् परिज्ञानासम्भवात्, __ यच्चोक्तम्-'सर्वं वस्तु जानाति भगवान केन प्रमाणेने त्वादि, तत्र प्रत्यक्षेणेति पक्षः, तदपि च प्रत्यक्षमतीन्द्रियमवसेयम्, ननु तत्राप्युक्तम्-'तस्यास्तित्वे प्रमाणाभावादिति, उक्तमिदमयुक्तं तूक्तम्, तदस्तित्वेऽनुमानप्रमाणसद्भावाद, तच्चानुमानमिदं-यत्तारतम्यवत्तत्सर्वान्तिमप्रकर्षभाक, यथा परिमाणं, तारतम्यवच्चेदं ज्ञानमिति, न चायमसिद्धो हेतुः, तथाहि-दृश्यते प्रतिप्राणि प्रज्ञामेधादिगुणपाटवतारतम्यं ज्ञानस्य, ततोऽवश्यमस्य सर्वान्तिमप्रकर्षेण भवितव्यम्, यथा परिमाणस्याकाशे, सर्वान्तिमप्रकर्पश्च ज्ञानस्यसकलवस्तुस्तोमप्रकाशत्वं, अथ यद्विषय: तरमभावः सर्वान्तिमप्रकर्षोऽपि तद्विषय एव युक्तः, तरतमभावश्चेन्द्रियाश्रितस्य ज्ञानस्योपलब्धः, ततः Page #31 -------------------------------------------------------------------------- ________________ 28 नन्दी-चूलिकासूत्रं सर्वान्तिमप्रकर्षोऽपि तस्यवति कथमतीन्द्रियज्ञानसम्भव:?, इन्द्रियाश्रितस्य च ज्ञानस्य प्रकर्षभावेऽपि न सर्वविषयता, तस्य सूक्ष्मादावप्रवृत्तेः,अथोच्यते-मनोज्ञानमप्यतीन्द्रियज्ञानमुच्यते, तस्य च तरतमभावः शास्त्रादौ दृष्ट एव. तथाहि-तदेव शास्त्र कश्चित् झटित्येव पठति अवधारयति च, अपरस्तु मन्दं, बोधतोऽपि कश्चिन्मुकुलितार्थावबोधमपरो विशिष्टावबोधः, एवमन्यास्वपि कलासु यथायोगं मनोविज्ञानस्य तारतम्यं परिभाव्ये, ततः तस्य सर्वान्तिमः, प्रकर्यः सर्वविषयो भविष्यति, तदसद्, यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राधालम्बन एवोपलब्धः, ततः प्रकर्षभावोऽपि तस्य शास्त्राधालम्बन एव युक्त्यांपपद्यते, न सर्वविपयः, न खल्वन्यविषयोऽध्यासोऽन्यविषयं प्रकर्पभावमुपजनयति, तथाऽनुएलब्धेः उक्तं च.. "शास्त्राद्यभयासतः शास्त्रप्रभृत्येवावगच्छतः । साकल्यवेदनं तस्य, कुत एवागमिष्यति? ॥ " अत्रोच्यते, इह तावदिन्द्रियज्ञानाश्रितः तरतमभावो न ग्राह्यः, अतीन्द्रियप्रत्यक्षसाधनाय हेतोरुपन्यासात्, तथाहि-सकलवस्तुविपयमतीन्द्रियप्रत्यक्षमिदानीं साधयितुमिष्टं, ततः तरतमभावोऽपि हेतुन्वेनोपन्यस्तोऽतीन्द्रियज्ञानस्यैव वेदितव्यः, अन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मत्वायोगात्, साक्षाच्चातीन्द्रियग्रहणं न कृतं, प्रस्तावादेवलब्धत्वात्, अतीन्द्रियं च ज्ञानमिन्द्रियानाश्रितं सामान्येन द्रष्टव्यम्, तेन मनोज्ञानमपि गृह्यते, यदप्युक्तम्-'मनोज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवेति प्रकर्षभावोऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीनं, शास्त्राद्यतिक्रान्तस्यापि तरतमभावस्य सम्भवात्, तथाहि योगिनः परमयोगमिच्छन्त: प्रथमत:शस्त्रमभ्यसितुमुद्यतन्ते, यथाशक्ति च शास्त्रानुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानिर्वेतिकृत्वा, ततो निरन्तरमेव यथोक्तानुष्ठानपुरस्सरंशास्त्रमभ्यस्यतां शुद्धचेतसां प्रतिदिवसमभिवर्द्धन्ते प्रज्ञामेधादिगुणाः, ते चाभ्यासादभिवर्द्धमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिद्धाः, ततः शनैः शनैरभ्यासप्रकर्षे जायामाने शास्त्रसन्दर्शितोपाया: वचनगोचरातीता: शेषप्राणिगणसंवेदनागम्याः सिद्धिपदसम्पद्धेतवः सूक्ष्मसूक्ष्मतरार्थविषया मनाक्समुल्लसत्स्फुटप्रतिभासा ज्ञानविशेषा उत्पद्यन्ते, ततः किञ्चिदूनात्यन्तप्रकर्षसम्भवे मनसोऽपि निरपेक्षमत्यादिज्ञानाप्रकर्षपर्यन्तोत्तरकालभावि केवलज्ञानादाक्तनं सवितुरुदयात् प्राक्तदालोककल्पमशेषरूपादिवस्तुविपयं प्रातिभं ज्ञानमुदयते, तच्च स्पष्टाभतयेन्द्रियप्रत्यक्षादधिकतरं, नचेदमसिद्धं, सर्वदर्शनेप्वप्यध्यात्मशास्त्रष्तस्याभिधानात्, अथ प्रथमतोमनः-सापेक्षमभ्यासमारब्धवान्, अभ्यासप्रकर्षे तूपजायमाने कथं मनोऽपि नालम्बते?; उच्यते, अत्यन्ताभ्यासप्रकर्षवशतो मनोनिरपेक्षमपि शक्तत्वात्, तथाहि तरणं शिक्षितुकाम: प्रथमं तरण्डमपेक्षते, ततोऽभ्यासप्रकर्षयोगत: तरणनिष्णातस्तरण्डमपि परित्यजति, एवं योग्यपि वेदितव्यः, ततः सर्वोत्कृष्टप्रकर्षसम्भवेऽतीव स्फुटप्रतिभासं सकललोकालोकविषयमनुपममबाध्यं केवलज्ञानमुदयते, ततो यदुक्तं 'शास्त्रद्यभ्यासत: शास्त्रप्रभृत्येवा-- वगच्छत' इत्यादि, तदत्यन्तमध्यात्मशास्त्रयाथात्म्यवेदिगुरुसम्पर्कबहिर्भूतत्वसूचकमवसेयं, स्यादेतत्, तारतम्यदर्शनादस्तु ज्ञानस्य प्रकर्षसम्भवानुमानं. स तु प्रकर्षः सकलवस्तुविषय इति Page #32 -------------------------------------------------------------------------- ________________ मूलं-3 कथं श्रद्धेयम्?, न खलु लङ्घनमभ्यासत: तारतम्यवदप्युपलभ्यमानं सकललोकविपयमुपलभ्यते, तदसद्, दृष्टान्तदान्तिकयोर्वैषम्यात्, तथाहि-नलङ्घनमभ्यासादुपजायते, किन्तु बलविशेषतः, तथाहि-समानेऽपि गरुत्मन्छाखामृगशावक्योभ्यासे न समानं लङ्घनम्, उक्तं च "गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे । समानेऽपि समानत्वं, लङ्घनस्य न विद्य्ते॥" अपि च-पुरुषयोरपि द्वयोः समानप्रथमयौवनयोपि समानेऽप्यभासे एकः प्रभूतं लवयितुं शक्नोति अपरस्तु स्तोकं, तस्माइलसापेक्ष लङ्घनं नाभ्यासमात्रहेतुकम्, अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच्च बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्च जातिभेदापेक्षी द्रव्यक्षेत्राद्यपेक्षी च, ततो यम्य यावलं तस्य तावदेव लङ्घनमिति तन्त्र सकललोकविषयं, जीवस्तु शशाङ्कैव स्वरूपेण सकलजगत्प्रकाशनस्वभावः, केवलमावरणधनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च-- "स्थितः शीतांजुवज्जीवः, प्रकृत्या bhaavshuddhyaa। चन्द्रिकावच्च विज्ञानं, त्दाव्र्न्न्म्भ्र्व्त्॥" ततो यथा प्रचण्डनैरृतपवनप्रहता धनपटलपरमाणवः शनैः शनैनिःस्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते, तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायावाकचेष्टासु संयतस्य सम्यकशास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकम्मपरमाणवः शनैः शनैनि:स्नेहीभूयात्मन: प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म, ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च "बंधै जहेव कम्म अन्नाणाईहिं कलुसियमणो u। तह चेव तव्विवक्खे सहावओमुच्चै जेन्न्ण्॥" ज्ञानावरणीयकर्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनैः शनैर्ज्ञानमधिकमधिकतरमुल्लसति, यदातु ज्ञानादिभावनाप्रकर्षवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकलाभ्रपटलविनिर्मुक्तशशाङ्क इव आत्मा लब्ययथावस्थितात्मस्वरूप: सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्वं वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकश्चालोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधिस्तिर्यग्लोकाकाशानां सविस्तरंतत्राभिधानात्, शास्त्रानुसारेण च ज्ञानाभ्यास: ततः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्षभावः तद्विषयो न विरुध्यते, लङ्गनंत सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासतः, तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्यादेतद्यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासातः तत्प्रकर्षः सकलवस्तुगताशेपविशेषविषय इति कथं ज्ञायते?, न ह्यत्र किञ्चित् प्रमाणमस्ति, न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते विपश्चित्ताक्षितिप्रसङ्गात्, तदसत्, अनुमानप्रमाणसद्भावात्, तच्चानुमानमिदं-जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेयत्वात्, घटादिगतरूपादिविशेषवत्, ज्ञेयत्वं हि ज्ञानविषयतया व्याप्तं, न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु Page #33 -------------------------------------------------------------------------- ________________ 30 नन्दी-चूलिकासूत्र प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-नते विशेषा अनुमानप्रमाणगम्याः, लिङ्गाभावात्, नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात्, नाप्युपमानगम्याः, तस्य प्रत्यक्षपुरस्सरत्वाद्, "न चागमेन यदसौ, विध्यादिप्र्तिपाद्क्ः। अप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भवः । / " नाप्यापत्तिविपयाः, सा हि दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽग्नेर्दाहकशक्तिमन्तरेण तद्विषया वर्ण्यते, न च दृष्टाः श्रुतो वा कोऽप्यर्थः तान् विशेषानन्तरेण नोपपद्यते, ततो नार्थापात्तिगम्याः, न चैते विशेषाः, स्वरूपेण न सन्ति, विशेषान् विना सामान्यस्यैवास भवात्, न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिगम्याः, नियतरूप-- तयाऽनवगमात्, प्रातिनैयत्यमेव च विशेषाणां स्वस्वरूपं, अन्यथा विशेषहाने: सामान्यरूपताप्रसङ्गात्, न च तेषां ज्ञेयत्वमेवासिद्धमिति वाच्यम्, अभावप्रमाणव्यभिचारप्रसङ्गात्, तथाहियदि केनापि प्रमाणेन न ज्ञायन्ते तर्हि "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जाय्ते। वस्त्वसत्तावबोधार्थं, त्त्राभाव्प्र्मान्न्ता|" इति वचनादभावप्रमाणविषयाः स्युः, अभावाख्यं च प्रमाणमभावसाधनमिष्यते, अथ च ते विशेषाः स्वरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाणव्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुपलब्ध्या विशेषाणां ज्ञेयत्वं प्रत्यक्षविषयतया व्याप्यत इति प्रतिबन्धसिद्धिः, स्यादेतत्-ज्ञेयत्वादिति हेतुर्विशेषविरुद्धः, तथाहि-धटादिगता रूपादिविशेषा इन्द्रियप्रत्यक्षेण प्रत्यक्षा उपलब्धाः, ततः तज्ज्ञेयत्वमिन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्तं निश्चितं सत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्षत्वमिन्द्रियप्रत्यक्षविषयतां साधयति, तच्चानिष्टमित्ति, तदयुक्तम, विरुद्धलक्षणासम्भवात्, तथाहि विरुद्धो हेतुः सदा भवति यदा बाधकं नोपजायते ऽविरुद्धोऽसति बाधके' इति वचनाद, अत्र च बाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वं भवेत् ततोऽस्मादृशामपिते प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मादृशैः प्रत्यक्षत्वेनासंवेदनमेव तेषामिन्द्रियप्रत्यक्षविषयत्वसाधने बाधकमिति न विशेषविरुद्धः, अन्यः प्राह-नविशेषविरुद्धता हेतोर्दूषणम्, अन्यथा सकलानुमानोच्छेदप्रसङ्गात्, तथाहि-यथा धूमोऽग्निं साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात्, तथा तस्मिन्साध्यधर्मिण्यग्न्यभावमपिसाधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात्, तद्यथानाश्त्येनाग्निआ अग्निमान् पर्वतो, धूमवत्त्वात्, महानसवत्, ततश्चैवं न कश्चिदपि हेतुः स्यात्, तस्मात् न विशेषविरुद्धता हेतोर्दोषः, आह च प्रज्ञाकरगुप्तोऽपि - "यदि विशेषविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दूषितः । निखिलहेतुपराक्रमरोधिनी, न हि न सा सकलेन विरुद्ध्ता|" यच्चोक्तम्-'अथवा अस्तु तदपि तथापि, सर्वमेतावदेव जगति वस्त्विति न निश्चय इत्यादि' तदप्यसारं, यतोऽवधिज्ञानं तदावरणकर्मदेशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषयं, केवलज्ञानं तु निर्मूलसकलज्ञानावरणकर्मपरमाण्वपगमसमुत्थं ततः कथमिव तन्त्र सकलवस्तु-- विषयं भवेत्?, न ह्यतीन्द्रियस्य देशादिविप्रकर्षाः प्रतिबन्धकाः, न च केवलप्रादुर्भावे आवरण Page #34 -------------------------------------------------------------------------- ________________ मूलं-3 देशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयःएतावदेव जगति वस्त्विति, यदप्युक्तम्-'अशुच्यादिरसास्वादप्रसङ्ग' इति, तदापि दुरन्तदीर्घपापोदयविम्भितम्, अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि याहगभूतोऽशुच्यादिरसो येषां च प्राणिनां यादृग्भूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः?, अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक्, सम्यक्, चेत् यथास्वरूपं वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः, उक्तंच "तटस्थत्वेन वेद्यत्वे, तत्त्वेनाऽवेदनं भ्वेत्। तदात्मना तु वेद्यत्वेऽशुच्यास्वादः प्र्स्ज्य्ते॥" तदसत्, भवान् हि सका करणाधीनज्ञान: ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमास्वादत एव जानाति, भगवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्यास्वादमन्तरेणैवरसं यथावस्थितंतटस्थतया सम्यग वेत्तीति न kshcidossH। एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात्, यदप्युक्तं-'कालतोऽनादिनन्तः संसार इत्यादि तदप्यसम्यग्, युगपत्सर्व्ववेदनाद्, नच युगपद्सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि-सम्यजिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्तिकायादिस्वरूपस्य सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो "यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्र्तिभास्ते। मनस्येकक्षणेनैव, त्थाऽन्न्तादिवेद्न्म्॥" यदप्युच्यते-'कथमतीतंभावि वा वेत्ति?, विनष्टानुत्पन्नत्वेन तयोरभावादि, ति, तदपि न सम्यक्, यतो यद्यपीदानिन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवतिष्ट यथा च भावी (vaya'ti) वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामश्नुवते तथा तीर्थान्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि असत्यतामश्नुवीरन्, अथ तीर्थान्तरीयसम्मतीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततोन ते सत्याः, तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्, "अतीन्द्रियानंसेवद्यान, पश्यन्त्यारेण च्क्स्सुस्सा। ये भावान् वचनं तेषां, नानुमानेन बाध्य्ते॥" अथ सम्भवति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचाला: तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः कीर्तिपूजा-- दिलब्युकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तस्वरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम्, Page #35 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तदेतदर्हत्यपि समानं, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात्, उक्तं च "जैनेश्वरे हि वचसि, प्रमासंवाद इस्स्य्ते। प्रमाणवाधा त्वन्येषामतो द्रष्टा जिनेश्वरः । / " अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात. समानकक्षतायां हि बाध्यवाधकभावः, तथा चोक्तम् - "समानविपया यस्माद्बाध्यबाधकसंस्थितिः । अतीन्द्रियेच संसारिप्रमाणं न प्रवर्तते ॥ " / ततः कथमुच्यते -अर्हतो वचसि प्रमासंवाददर्शन प्रमाणबाध्यत्वमन्येषामिति?, तदपि न सम्यक्, यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवतेत, अतीन्द्रियार्थं वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः ?, ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विपयं साधकं प्रमाणमच्यते, विपरीतंत बाधकं, अस्तित भगवदक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि-घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपि च परमानन्दरूपशाश्वतिकसौख्यात्मक उक्तः, तत: सोऽपि युक्त्वासङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्ष: संसारेजन्मजरामरणादिदुःखहेतवो रागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्यापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते, ततः तत्सौख्यं शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तर्हि न तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्बनकराधातादिप्रभवं रागनिबन्धनं सुखं नापि ट्रेपनिबन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवार्गसहवाससम्भवं च, ततः कथमिवस मोक्षो जन्मिनामुपादेयो भवति?, "वीतरागस्य न सुखं, योस्सिदालिन्ग्ग्नादिज्म्। वीतद्वेषम् च कुतः, shtrusenaavimiijm?||" वीतमोहस्य न sukhmaatmiiyaabhiniveshjm| - ततः किं तादृशा तेन, कृत्यं मोक्षेण ज्ञ्मिनाम्?॥ अपिच-क्षुदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाहारभोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति न कार्यं तेन, तदेतदतीवासमीचीनं, यतो यद्यपि रागादयः, प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणाम - परम्परयाऽनन्तदुःखसहनरकादिदुःखसम्पातहेतवः, ततः पर्यन्तदारुणतया विषानभोजनससमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति, प्रेक्षावन्तो हि बहुदु:खमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते, यस्तु स्तोकसुखनिमित्तं बहुदुःखमाद्रियते सप्रेक्षावानेव न भवति, किन्तु कुबुद्धि:, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्गसुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेय, न रागादिप्रभवमिति, यदि पुनर्यदपि Page #36 -------------------------------------------------------------------------- ________________ मूलं-3 तदपि सुखमभिलपणीयं भवतः तर्हि पानशोण्डानां यत् मद्यपानप्रभवं यच्च ग शूकराणां पुरीपभक्षणसमुत्थं यच्च रक्षसां मानुपमांसाभ्यवहारसम्भवंन्यच्च दासस्य सतः स्वाभिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशौण्डाद्यप्यभिलषणीयम्, अपि च-नरकदुःखमप्राप्तस्य न तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुःखमप्यभिलपणीयं, अथविशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मात्तदेवाभिलषणीयं न shessmiti। ___ योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षावतामुपादेयतामनुते. तथाहि-सकलमपि कर्मजालं मिथ्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततः सकलकर्मनिर्मूलनाय सम्यग्दर्शनाद्यभ्यास एव घटते, नान्यत्, तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रमं प्रत्यक्षानुमान संवाददर्शनात् मोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञो न सुगतादिरिति स्थित्म्। __ तथा 'भद्रं जिनस्य वीरस्य' जयति रागादिशत्रुगणमिति जिनः, औणादिको नक्प्रत्ययः, तस्य भद्रं भवतु, अनेनापायातिशयमाह, अपायो-विश्लेषः तस्यातिशयः-प्रकर्षभावोऽपायातिशयो, रागादिभिः सहात्यन्तिको वियोग इत्यर्थः, ननुरागादिभिः सहात्यन्तिको वियोगोऽसम्भवी, प्रमाणबाधनात्, तच्च प्रमाणमिदं-यदनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशं अनादिमन्तश्च रागादय इति, किञ्च-रागादयो धर्माः, ते च धर्मिणो भिन्ना अभिन्ना वा?, यदि भिन्नाः तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वाद, विवक्षितपुरुषवत्, अथाभिन्नाः तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वीतरागत्वं?, तस्यैवाभावादिति, अत्रोच्यते, इहयद्यपि रागादयो दोषा जन्तोरनादिमन्त; तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां रागादीना प्रतिपक्षभावनातः प्रतिक्षणभपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालदिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यद्यपि प्रतिपक्षभावनात: दृष्टस्तथापितेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसेयम्?, उच्यते, अन्यत्र तथाविधप्रतिबन्धग्रहणात्, तथाहि___ शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वर्मन्दतायां मन्दा उपलब्धाः उत्कर्षे च निरन्वयविनाशधर्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्यमनदतादर्शनाद् बाधकोत्कर्षेऽवश्यं बाध्यस्य निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दताऽपि न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं, ज्ञानावरणीयकर्ममन्दातायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम्, द्विविधं हि बाध्यंसहभूस्वभावभूतं सहकारिसम्पाद्यस्वभावभूतंच, तत्र यत्सहभूस्वभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मन: सहभूखभावभूतम्, आत्मा च परिणामिनित्यः ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्दिये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिककर्म। 30/3] Page #37 -------------------------------------------------------------------------- ________________ 34 नन्दी-चूलिकासूत्रं विपाकोदयसम्पादितासत्ताकाः, तत: कर्मणो निर्मूलापगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः तथापि कर्मनिवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, न हि दहननिवृत्तौ तत्कृता काष्ठेऽङ्गारता निवर्तते, तदसत्, यत इह किञ्चित् कचित्रिवत्यै विकारामापादयति, यथाऽग्निः सुवर्णे द्रवतां, तथाहिअग्निनिवृत्तौ तत्कृता सुवर्णे द्रवता निवर्तते, किञ्चित्पुन: कचिदनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते, कर्म चात्मनि निवर्त्यविकारारम्भकं, यदि पुनरनिवर्त्यविकारारम्भकं भवेत्तहि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निआ श्यामतामात्रमपि काठकृतमग्निनिवृत्तौ, ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं अज्ञत्वंशिरोवेदनादितत्सर्वकालं तथैवावतिष्ठेत, नचैतदृश्यते, तस्मानिवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः । __ अत्राहु-बार्हस्पत्या-नैते रागादयो लोभादिकर्मविपाकोदयनिबन्धनाः, किन्तु कफादिप्रकृतिहेतुका: तथाहि-कफहेतुको राग: पित्तहेतुको द्वेषो वातहेतुकश्च मोहः, कफादयश्च सदैव संनिहिताः, शरीरस्य तदात्मकत्वात्, ततो न वीतरागत्वसम्भवः, तदयुक्तम्, रागादीनां कफादिहेतुकत्वायोगात्, तथाहि-स तद्धेतुको यो यं नव्यभिचरति, यथा धूमोऽग्निम्, अन्यथा प्रतिनियतकार्यकारणभावव्यवस्थानुपपत्तेः,नचरागादयः कफादीन्न व्यभिचरन्ति, व्यभिचारदर्शनात्, तथाहि-वातप्रकृतेरपि दृश्यते रागद्वेषौ कफप्रकृतेरपि द्वेषमोहौ पित्तप्रकृतेरपि मोहरागो, ततः कथं रागादय: कफादिहेतुका:?, अथ मन्येथाः-एकैकापि प्रकृतिः सर्वेषामपि दोषाणां पृथक् पृथग्जनिका तेनायमदोष इति, तदयुक्तम्, एवं सति सर्वेषामपि जन्तूनां समरागादिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकत्तमया कयाचित्प्रकृत्या भवितव्यम्, सा चाविशेषेण रागदिदोषाणामुत्पादिकेति सर्वेषामपि समानारागदिताप्रसक्तिः, अथास्ति प्रतिप्राणी पृथक् पृथगवान्तर: कफादीनां परिणतिविशेषः तेन न सर्वेषां समरागादिताप्रसङ्गः, तदपि न साधीयो, विकल्पयुगलानतिकमात्, तथाहि सोऽप्यवान्तर: कफादीनां परिणतिविशेषः सर्वेषामपि रागादीनामुत्पादक आहोस्विदेकतमस्यैव कस्यचित्त?, तत्र यद्याद्यः पक्षस्तर्हि यावत् स परिणतिविशेषस्तावदेककालं सर्वेषामपि रागादीनामुत्पादप्रसङ्गः, न चैककालमुत्पद्यमाना रागादयः संवेद्यन्ते, क्रमेण तेषां संवेदनात्, न खलु रागाध्यवसायकाले द्वेषाध्यवसायो मोहाध्यवसायो वा संवेद्यते, अथ द्वितीयपक्षः तत्रापि यावत् स कफादि परिणतिविशेषः तावदेक एव कश्चिद्दोषः प्राप्नोति, अथ च तदवस्थ एव कफादिपरिणतिविशेषे सर्वेऽपि दोषा: क्रमेण परावृत्त्य परावृत्त्योपजायमाना उपलभ्यन्ते, अथादृश्यमान एव केवलकार्यविशेषदर्शनोन्नीयमानसत्ताकः तदा तदा तत्तद्रागादिदोषहेतुः कफादिपरिणतिविशेषो जायते तेन न पूर्वोक्तदोषावकाशः, ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपिपरिकल्प्यते तर्हिकम्मैव किं नाभ्युपगम्यते?, एवं हिलोकशास्त्रमार्गोऽप्याराधितो भवति, अपि च-स कफादिपरिणतिविशेषः कुतः तदा तदाऽन्योऽन्यरूपेणोपजायते इति वक्तव्यम्?, देहादिति चेत् ननु तदवस्थेऽपि देहे भवद्भिः , कार्यविशेषदर्शनतः तस्यान्यथाऽन्यथा भवनमिष्यते, तत्कथं तदं देहनिमित्तं, न हि यदविशेषेऽपि यद्रिक्रियते स Page #38 -------------------------------------------------------------------------- ________________ मूलं-3 विकार: तद्धेतुक इति वक्तुं शक्यम्, नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्थान्यथाभवनं कर्महेतुकमेष्टव्यम्, तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तर्गडुना तद्धेतुतया kphaadiprinntivishessaabhyupgmen?| किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि यथा यथा रागादयः सेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेषेतदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्र्तिप्त्त्व्य्म्। अन्यच्चयदि कफहेतुको राग: स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत्, पित्तप्रकर्षे तापप्रकर्षवत्, न च भवति तदुत्कर्पोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्, अथपक्षान्तरकगृह्णीथा यदुत नकफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि-कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात्, न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तु shkym। ___ अपि च एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो dRshynte। स्यादेतद्-अलंचसूर्या, तत्त्वं निर्वच्मि-शुक्रोपचयहेतुको रागा नान्यहेतुक इति तदपि न युक्तम्, एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्याभप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च-यदिशुक्रस्य रागहेतुता तर्हि तस्य सर्वस्त्रीषु साधारणत्वाकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोध्येत-रूपस्यापि कारणत्वाद्रूपातिशयलुब्धः तस्यामेवरूपवत्यामभिरज्यते, नयोषिदन्तरे, __ "रूपातिशयपाशेन, विवशीकृतमानसाः । स्वां योषितं परित्यज्य, रमन्ते योस्सिद्न्त्रे॥" तदपि न मनोरम, रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचारविशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचाराऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि व्यभिचारे, द्वयेनापि विमुक्तायां कचिद्रागदर्शनात्, तस्मादभ्यासजनितोपचयपरिपाकं कम्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागाद्य्ः। एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां धर्मा एते रागादयः, तथाहि-पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि निराकृतमवसेयं, व्यभिचारात्, तथाहि-यस्यामेवावस्थायां रागः सम्मत: तस्यामेवावस्थायां द्वेषो मोहोऽपिच दृश्यते, तत एतदपि यत्किञ्चित्, तस्मात् कर्महेतुका रागादयस्तत्कर्मनिवृत्तौ निवर्तन्ते, प्रयोगश्चात्र-ये सहकारिसम्पाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वह्निवृद्धौ, भावनोपधानादपकर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूस्वभावबोधादिव्यवच्छेदार्थं, यदपिच प्रागुपन्यस्तंप्रमाणं-यदनादिमत्न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात्, प्रागभावेन व्यभिचारात्, तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादि Page #39 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं रत्नत्रयसम्पत्समन्वितो वेदतिव्यः, इतरस्य तदनुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूपत्वात आह च- "नाणी नवंमि निरओचारिती भावणाए जोगोति" सा च रागादिदोषनिदानस्वरूपविषयफलगोचरा यथाऽऽगममेवमवसेया-- "जं कुच्छियानुयोगो पयैविसुद्धस्स होइ जीव्स्स्। एएसि मोनियाण बुहाण न य सुंदरं एय्॥1॥ रूवंपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो u! परमसुहपच्चणीओ एयंपि असोहणं चेव ॥ 2 ॥ " विसओ य भंगुरो खलु गुणरहिओ तह य थ्थारूवो। संपत्ति निष्फलो केवलं तु मूलं अनत्थाणं । / 3 / / जम्मजरामरणाईविचित्तरूवो फलं तु स्ण्सारो। बुहजननिव्वेयकरो एसोऽसि तहाविहो चेव्॥4॥ अपि च सूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यास: तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्याप्तमनस्कस्य स्त्रीशरीररामणीयकादिविषय चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात् । शौद्धोदनीया: पुनरेवमाहुः-नैरात्म्यादिभावना रागादिक्लेशग्रहाणिहेतुः, नैरात्म्यादिभावनाया: सकलरागादिविपक्षभूतत्वात्, तथाहि-नैरात्म्यावगतो नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच्च न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिधातक: स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना; पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यते तदा कः कस्वोपकर्ता उपघातको वा?, जानक्षणाना च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकर्तुंवा अशक्यत्वात्, तत्र तत्त्ववेदिनः पुत्रादिप्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽना.. दिवासनापरिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात्, ननु यदि न परमार्थतः कश्चिदुपकार्योप-- कारकभावः तहि कथमुच्यते- भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्येकान्तेन तर्हितत्त्ववेदी क्षणानन्तरंविनष्टः सन्न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय यत्नमारभते?, तदयुक्तम्, अभिप्रायापरिज्ञानात्, भगवान् हि प्राचीनायामवस्थायामवस्थित: सकलमपि जगद् आगद्वेषादिदुःखसंकुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्त्तव्यमिति समुत्पत्रकृपाविशेषो नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपितेषामुपकार्यसत्त्वानां नि:क्लेशक्षणोत्पादनाय प्रजाहितो राजेवस्वसन्ततिशुद्धै सकल-- जगत्साक्षात्करणसमर्थः स्वसन्ततिगतविशिष्यक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कार. मन्तरेण सर्वेषामखूणविधानमुपकर्तुमशक्यत्वात्, ततः समुत्पन्नकेवलज्ञान: पूर्वाहितकृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्तते इति, तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोषं नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभ: यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्त्तते, तत्स्नेहवशाच्च तत्सुखेषु Page #40 -------------------------------------------------------------------------- ________________ मूलं-3 परिवर्पवान् भवति, तृष्णावशाच्च सुखसाधनेषु दोपान् सतोऽपि तिरस्कृरुते, गुणस्त्वभूतानपि पश्यति, ततो गुणदर्शी सन् तानि ममत्वविषयीकरोति, तस्माद्यवदात्माभिनिवेश: तावत् संसार:, "यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेह्ः। स्रेहात् सुखेषु तृष्यति तृष्णा दोस्सास्तिर्स्कुरुते॥1॥" गुणदर्शी परितृप्यन् ममेति त्त्साध्नान्युपाद्त्ते। - तेनात्माभिनिवेशो यावत् तावत्स स्ण्सारे॥2॥" तदेतत् सर्वमन्तःकरणकृतावासमहामोहमहीयस्ताविलसितम्, आत्माभावे बन्धमोक्षायेकाधिकरणत्वायोगात्, तथाहि-यदिनात्माभ्युपगम्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य वन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुद् अन्यस्य तृप्तिरन्योऽनुभविता अन्यः स्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपःपरिक्लेशमधिसहते . अपर: स्वर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभते अन्योऽधिगतशास्त्रार्थो भवति, न चैतद्युक्तम्, अतिप्रसङ्गात्, सन्तानापेक्षया बन्धमोक्षादेरेकाधिकरण्यमिति चेत्, न, सन्तानस्यापि भवन्मतनानुपपद्यमानत्वात्, सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा?, यदि भिन्नः तर्हि पुनरपि विकल्पयुगलमुपढौकते , स किं नित्यः क्षणिको वा?, यदि नित्यस्ततो न तस्य बन्धमोक्षादिसम्भवः, आकालमेकस्वभावतया तस्यावस्थावैचित्र्यानुपपत्तेः, न च नित्यं किमप्यभ्युपगम्यते, 'सर्वं kSaNika'miti वचनात्, अथ क्षणिक: तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम्, अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव न सन्तानाः, तदभिन्नत्वात्, तत्स्व-- रूपवत्, तथा च सति तदवस्थमेव प्राक्तनं दूप्न्न्मिति। स्यादेतत्-न कश्चिदन्यः क्षणेभ्यः सन्तान:, किन्तु य एव कार्यकारणभावप्रबन्धेन क्षणानां भावः स एव सन्तानः, ततो न कश्चिद्दोपः, तदप्ययुक्तम्, भवन्मते कार्यकारणभावस्याप्यघटमानत्वात्, तथाहि-प्रतीत्यसमुत्पादमा कार्यकारणभावः, ततो यथा विवक्षितघटक्षणानन्तरंघटक्षण: तथा पटादिक्षणोऽपि, यथा चघटक्षणात् प्रागनन्तरो विवक्षितो घटक्षणः तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः?, किञ्च कारणादुपजायमानं कार्य सतो वा जायेत असतो वा?, यदि सत: तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः, न च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद, घटपटादीनामपि परस्परं कार्यकारणभावप्रसङ्गः, अथासत इति पक्षः, तदप्ययुक्तम्, असत: कार्योत्पादायोगाद, अन्यथा खरविषाणादपि तदुत्पत्तिप्रसक्तेः,न चात्यन्त-- भावप्रध्वंसाभावयोः कोऽपि विशेपः, उभयत्रापि वस्तुसत्त्वाभावात्, प्रध्वंसाभावे वस्त्वासीत् तेन हेरिति चेत् यदाऽऽसीत् तदान हेतः अन्यदाच हेतरिति साध्वी तत्त्वव्यवस्थितिः, अन्यच्च-. तभावे भाव इत्यवगमे कार्यकारणभावावगमः, स च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन?, न तावत्प्रत्यक्षेण, पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्ववस्तु परिच्छिन्नमुत्तरवस्तुगतेन तूत्तरं, न चैते परस्परस्वरूपमवगच्छतो, नाप्यन्योऽनुसन्धाता कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्तरमेतस्य भाव इति कथमवगम: ?, नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात्, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्त्तते, लिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन, अनुमानेन Page #41 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये प्रत्यक्षं प्रावर्त्तिष्ट, ततः कथं तत्रानुमान - प्रवृत्ति: ? एवं ज्ञानक्षणयोरपि परस्परं कायकारणभावावगमः प्रत्यस्तो वेदितव्यः, तत्रापि स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्वरूपानवधारणादेतदनन्तरमहमुत्पन्न - तस्य चाहं जनकमित्यनवगतेः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचित-कमण्डनमेतद्-एकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । 38 एतेन यदुच्यते - उपादेयोपादानक्षणानां परस्परं वास्यवासक भावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम्, उपादानोपादेयभावस्यैवोक्तनी - त्याऽनुपपद्यमानत्वात्, योऽपि च वास्यवासक गाव उक्तः सोऽपि युगपद्भाविनामेवोपलभ्यते, यथा तिलकुसुमानां, उक्तं चान्यैरपि "अवस्थिता हि वास्यन्ते, भावा भावैरवस्थितैः " तत् कथमुपादेयोपादान क्षणयोर्वास्यवासक भावः ?, परस्परमसाहित्यात्, उक्तं च "वास्यवासकयोश्चैवमसाहित्यान्न वासना ! पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरः क्षणः ॥ " उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना । " अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना वा?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद्, अथाभिन्ना तर्हि न वास्ये वासनायाः सङ्कान्तिः, तदभिन्नत्वात्, तत्स्वरूपवत्, संक्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् । यदप्युक्तं सकलमपि जगद्रागद्वेषादिदुःखसंकुलमभिजानानाः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदपि पूर्वापरासम्बद्धबन्धकीभाषितमिव केवलधाष्टर्यसूचकं यतो भवन्मतेन क्षणा एव पूर्वापरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानमेकपरमाणुव्यतिक्रममात्रम्, अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गतिमुपपद्यते, 'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ' इतिवचनात्, ततो ज्ञानक्षणानुमुत्पत्त्यनन्तरंन मनागप्यवस्थानं, नापि पूर्वापरक्षणाभ्यामनुगमः, तस्मान्न तेषां परस्परस्वरूपावधारणं, नाप्युत्पत्त्यनन्तरं कोऽपि व्यापारः, ततः कथमर्थोऽयं मे पुरः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनेकक्षणसम्भवि अनुस्यूतमुपपद्यते ?, तदभावाच्च कुतः सकलजगतो रागद्वेषादिदुःखसंकुलतया परिभावनं ?, कुतो वा दीर्घतरकालानुसन्धानेन शास्त्रार्थचिन्तनं ?, यत्प्रभावतः सम्यगुपायमभिज्ञाय कृपाविशेषात् मोक्षाय घटनं भवेदिति । ननु सर्वो ऽयं व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्केयमनुपपत्तिरुद्भाव्यते ?, उच्यते, सुकुमारप्रज्ञो देवानांप्रिय, सदैव सप्तघटिकामध्यमिष्टान्न भोजनमनो-ज्ञशयनीयशयनाभ्यासेन सुखैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेश मधिसहते, तेनास्माभिरुक्तमपि न स्म्यगवधारयसि, ननु ज्ञानक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि वैकल्पिका अवैकल्पिका वा ज्ञानक्षणा; परस्परमनुगमाभावादविदितपरस्परस्वरूपाः, न च क्षणार्द्धमवतिष्ठन्ते, ततः कथमेष पूर्वापरानुसन्धानरूपो दीर्घकालिक H सकलजगद्दुः खितापरिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते ?, अक्षिणी निमील्य परिभाव्यतामेतत्, यदप्युच्यते स्वग्रन्थेषु - निर्विकल्पकमर्थाकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्पं जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहारः प्रवर्त्तते, तदप्येतेनापाकृतमवसेयं, यतो विकल्पोऽप्यने Page #42 -------------------------------------------------------------------------- ________________ मूलं-3 कक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो न वेत्ति, यच्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीर्घकालिकोऽनुस्यूतैकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवहारो घटते?, अपि च-भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यवस्थाऽपि नोपपद्यते, अर्थाभावे ज्ञानस्योत्पादाद् अर्थकार्यतया तस्याभ्युपगमात्, 'नाकारणं विषय' इति वचनात्, न च वाच्यं तत उत्पन्नमिति तस्य परिच्छेदकम्, इन्द्रियस्याप्यर्थवत्परिच्छेदप्रसक्तः, ततोऽप्युत्पादात्, तदभावेऽभावात्, नापि सारूप्यात्, तस्यापि सर्वदेशविकल्पाभ्यामयोगात्, तथाहि-न सर्वात्मनाऽर्थेन सह सारूप्यं, सर्वात्मनाऽर्थेन सह सारूप्ये ज्ञानस्य जडरूयताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्यायोगात्, नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात्, सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततः प्रमेयत्वादिना सारूप्यसम्भवात्, आह च भवदाचार्योऽपि धर्मकीर्तिआननयप्रस्थाने "सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत् । साम्ये केनचिदंशेन, सर्वं सर्वस्य वेद्न्म्॥" नच सारूप्यादर्थपरिच्छेदव्यवस्थितावर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात्, ततो योऽयं प्रतिप्राणि प्रसिद्धः सकलैरपोन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच्च गुरूपदेशश्रवणं शास्त्रनिरीक्षणं वा यद्वशात्तत्त्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते, स्यादेतत्- परमार्थत एतदेव, तथाहि- न ज्ञानं कस्यचित् परिच्छेदकम्, उक्तनीत्या ग्राहकत्वायोगात्, नापि तत्कस्यचित्परिच्छेद्यं, तत्रापि ग्राह्यग्राहकत्वायोगात्, ततो ग्राह्यग्राहकाकातिरिक्तं ज्ञानमेव केवलं स्वसंविदितरूपत्वात् स्वयं प्रकाशते, तेनाद्वैतमेव तत्त्वं, यस्तु तथार्थनिश्चयादिको व्यवहार: सोऽनादिकालसंलोनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययक्तम्, वासनाया अपि विचार्यामाणाया अघटमानत्वात्, तथाहि सावासना असती सती वा?, न तावदसती, असतः खरविषाणास्येवसकलोपाख्याविकलतया तथा तथाऽर्थप्रतिभासहेतुत्वायोगाद्, अथसती तर्हि सा ज्ञानाद् व्यत्यरेक्षीत् न वा?, व्यत्यरेक्षीच्चेदद्वैतहानिः, द्वयस्याभ्युपगमाद, अपि च-सा ज्ञाना व्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपावा?, न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात्, स्वभावभेदेन विना भिन्नभिन्नार्थक्रियाकरणविरोधात्, अथानेका तहि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहिसावासना ज्ञानाद् व्यतिरिक्ता अनेकरूपाच, अर्थोऽप्येवंरूप एवेति, अथाव्यतिरिक्ता साऽपि च पूर्वविज्ञानजनिता विशिष्टज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः- "वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः" एवं तर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽनेका वासना: सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात्, तासांच ज्ञानक्षणादव्यतिरेकादेकस्याः प्रबोधे सर्वासामपि प्रबोधः प्राप्नोति, अन्यथाऽव्यतिरेकायोगात्, ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः, सचायुक्तः, प्र्त्य्क्स्स्बाधित्त्वात्। अन्यच्च-ज्ञाने विनश्यति तदव्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, ततः कथं तत्सामर्थ्या Page #43 -------------------------------------------------------------------------- ________________ च . 40 नन्दी-चूलिकासूत्रं त्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूति:?, स्यादेतत्-पूर्वमेव विज्ञानं पाटवाधिष्ठितं, वासना तज्जनिता शक्तिः, उक्तदोषप्रसङ्गात्, तच्च पूर्व विज्ञानं किञ्चिदनन्तरं तथा तथा विशिष्टं ज्ञानं जनयति, किञ्चित् कालान्तरे, यथा जाग्रद्दशाभाविज्ञानं स्वप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, तथाहि-अनुभवाच्चिरकालातीतादपि स्मृतिरुदयमासादयन्ती दृश्यते, तदप्ययुक्तम्, तत्राप्युक्तदोपानतिक्रमात्, यद्धि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे वा विशिष्टं ज्ञानमुदयते? एवं हि तन्निर्हेतुकमेव परमार्थतो भवेत्, अथ पूर्वं विज्ञानं प्रतीत्य तदुत्पद्यते तत्कथं तन्निर्हेतुकं?, क्रीडनशीलो देवानांप्रियो यदेवभेवास्मान पुनः पुनरागासयति, ननु यदा यत्पूर्वं विज्ञानं न तदा तद्विशिष्टं ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तन्त्र निर्हेतुकम्?, यदप्युक्तम्-'किञ्चित्कालान्तरे' इति, तदपि न्यायबाह्यं, चिरविनष्टस्य कार्यकरणायोगाद, अन्यथा चिरविनष्टेऽपि शिखिनि केकायितं भवेत्, ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमासादयन्ती दृश्यते, न च दृष्टेऽनुपपन्नता, तद्वत् ज्ञानान्तरमपि भविष्यति को दोषः?, उच्यते, दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मतेन नोपपद्यते, तत्राप्युक्तदोषप्रसङ्गात्, ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथाकथञ्चित्परिकल्पनामधिसहते, किन्तु प्रमाणोपपत्रं, तत्र यथा भवत्परिकल्पना तथा नकिमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम, तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात्, तथाहि___ अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि वासनाऽपरपर्याय: संस्कार आधीयते, सच यावदवतिष्ठते तावत्तादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुबन्धातुरेकस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगदुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते, तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, तस्या मिथ्यारूप्त्वात्। ___ यदपिच उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्रस्नेह: प्रवर्तत इति' तत्राचीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः, तथाहि-यत एवात्मनिस्नेह: तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताग्रभेदकरपत्रशिर: पाटनशूलारोपकुम्भिपाकसिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारंदुःखमेव निरन्तरं, नाक्षिनिमीलनमात्रमपि तत्र सुखं, तिर्यग्गतावपि अंकुशकशाभिधातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमेनक दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात्, मात्सर्यमात्मनि तद्धिहीने विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गनावियोगजमनिष्टजन्मसन्तापं वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखं, यदपि ca___ मनुष्यगतौ देवगतौ वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिव पर्यन्तदारुणत्वादतीव विदुषामनुपादेयम्, तन्न संसृतौ कायि विदुषामास्थोपनिबन्धो युक्तः यत्तु निःश्रेयसपदमधिरूढस्य सुखं तत्परमानन्दरूपमपर्यवसानं च, तच्च Page #44 -------------------------------------------------------------------------- ________________ 41 मूलं-3 प्रायो यक्तिलेशन प्रागवोपदर्शितम, आगमतो वाऽनुसतव्यम्, आगमप्रमाणबलाद्धि सकलमपि परलोकदिस्वरूपं यथावदवगम्यते, नान्यतः, तेन यदुच्यते प्रज्ञाकरगुप्तेन-- 'दीर्घकालसुखादृष्टाविच्छा तत्र कथं भवेदिति, तदपास्तमवसेयम्, आगमतो दीर्घकालसुखमय दर्शनात्, न चागमस्य न प्रामाण्यं, तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तेः, उपायान्तराभावात्, तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्रागमे सर्वात्मना निषण्णामानसः संसाराद्विरक्तो यद्यत्संसारहेतुः तत्तत्परिजिहीपुररक्तद्विष्टः सर्वकर्मनिर्मूलनाय प्रकर्षेण यतते, तस्य चैवं प्रयतमानस्य कालक्रमेण विशिष्टकालादिसामग्रीसम्प्राप्तौ प्रतनुभूतकर्मणः सकलमोहविकारप्रादुर्भावविनिवृत्तेरणिमाद्यैश्वर्यलब्धावपिनौत्सुक्यमुपजायते, ___ अत एव च तस्य मोक्षेऽपि न स्पृहाऽभिष्वङ्गापरपर्याया, तस्या अपि मोहविकारत्वात्, केवलं सा संसाराद्विरक्तिहेतः स्वयमपि च परम्परानिरनुबन्धिनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तहि तदर्थं प्रवृत्त्युपपत्ति:?, न, लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय प्रवृत्तिदर्शनात्, तथाहि-दृश्यन्ते केचित् गम्भीराशया अभिष्वङ्गात्मिकां स्पृहामन्तरेणापि यथाकालं भोजनाद्यनुतिष्ठन्तः, तथाविधीत्सुक्यलाम्पट्यद्यदर्शनाद्, अपि चयथा न मोक्षे स्पृहा तथा न संसारेऽपि, संसारादत्यन्तं विरक्तत्वात्, तत: सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पहाव्यतिरेकेणापि न मुक्तिभाजः?, तदेवं सर्वत्र स्पृहारहितस्य सूत्रोक्तनीत्वा ज्ञानादिषु यतमानस्य भावनाप्रकर्षे सत्यशेषारागादिकर्मपरिक्षयतो भवति मुक्तिः , एतेन यदुक्तम्-तत्स्नेहवशाच्च तत्सुखेषु परितर्षवान् bhavatI'tyAdi तदपि निर्विषयमवगन्तव्यम्, उक्तनीत्या तत्त्ववेदिनः परितर्षाद्यभावादिति स्थितं । साङ्खयाः पुनराहुःप्रकृतिपुरुषान्तरपरिज्ञानान्मुक्तिः , तथाहि "शुद्धचैतन्यरूपोऽयं, पुरुषः प्र्मार्थ्त्ः। प्रकृत्यन्तरमज्ञात्वा, mohaatsNsaarmaashritH||" ततः प्रकृते सुखादिस्वभावाया यावत् न विवेकेन ग्रहणं तावत्र मुक्तिः, केवलज्ञानोदये तु मुक्तिः. तदप्यसद्, आत्मा ह्येकान्तनित्यः, सुखादयस्तूत्पादव्ययधर्माणः, ततो विरुद्धधर्मसंसर्गादात्मनः प्रकृतेर्भेदः प्रतीत एव, किं न मुक्तिः ?, अथैतदेव संसारी न पर्यालोचयति ततो न मुक्तिः, यद्येवं तर्हि सर्वदाऽप्यमुक्तिरेव, प्राप्तविवेकाध्यवसायस्यासम्भवात्, तथाहियावत्संसारी तावन्न विवेकपरिभावनं, अथचविवेकपरिभावने संसारित्वव्यपगमः, ततो विवेकाध्यवसायासम्भवात् न कदाचिदपि संसाराद्विप्रमुक्तिः, अपिच-सृष्टेरपि प्रागात्मा केवल इष्यते, ततस्तस्य कथं संसार:?, कथं वा मुक्तस्य सतो न भूयोऽपि?, अथ सृष्टेः, प्रागात्मनो दिदृक्षा ततो दिदृक्षावशात्प्रधानेन सहकतामात्मनि पश्यत: संसार:, मुक्तिस्तु प्रकृतेर्दुष्टतामवधार्य प्रकृतेविरागतो भवति, ततो न पुन: प्रकृतिविषया दिदृक्षेति न भूयः संसार:, तदप्ययुक्तम्, स्वकृतान्तविरोधात्, तथाहि दिदृक्षा नाम द्रष्टुमभिलाषः, स च पूर्वदृष्टेष्वर्थेषु तथास्मरणतो भवति, न च प्रकृतिः पूर्वं कदाचनापि दृष्टा, तत्कथं तद्विषयौ स्मरणाभिलाषौ ?, अपि च- स्मरणाभिलाषौ प्रकृतिविकारत्वात् प्रकृतेर्भाविनी, स्मरणाभिलाषाभ्यां च प्रकृत्यनुगम इत्यन्योऽन्याश्रयः, "अभिलापस्मरणयोः, प्रकृतेरेव वृत्तितः । Page #45 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं अभिलाषाच्च तवृत्तिरित्यन्योऽन्यसमाश्रयः । / " अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलाषौ, तदप्यसत्, वासनाया अपि प्रकृतिविकारतया प्रकृतेः पूर्वमभावात्, अथात्मस्वभावरूपा सा वासनातहि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्वदाऽप्यमुक्तिरेवेति य्त्किन्य्चिदेत्त्। यदप्युक्तम्___ 'रागादयो धर्माः, तेच किं धम्मिणो भिन्ना अभिन्ना वा इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षे धर्ममिभावस्यानुपपद्यामानत्वात्, तथाहिधर्मर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो नि:स्वभावतापत्तिः, स्वभावस्य धर्मत्यात्तस्य च ततो न्यत्वात्, स्वो भावः स्वभावः-तस्यैवात्मीया सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थ्यप्रसङ्गात्, अपि च-यद्येकान्तेन धर्मधर्मिणोर्भेदः ततो धम्मिणो ज्ञेयत्वादिभिः धम्मैरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य पष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धमाणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, न हि धाधाररहिता: क्वापि धाः सम्भवन्ति, तथाऽनुपलब्धेः, ___ अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगम: ?, तदन्यसत्त्वादिधर्माभ्युपगमे च धम्मित्वप्रसक्तिरनवस्था च, तन्नैकान्तभेदपक्षे धमिधर्मभावः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्याम्मिमात्रं वा, अन्यथैकान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्मानान्तरीयको हिधर्मी, धम्मिनान्तरीयकाश्च धाः, ततः कथमेकाभावेऽपरस्यावस्थानमिति?. कल्पितो धर्मधम्मिभावः ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्म म्मिस्वभावरहितं किञ्चिद्वस्त्वस्ति, धर्मधम्मिभावश्च कल्पित इति तदभावप्रसङ्गः, धर्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात्, तदभावेच धम्मिणोऽप्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयविजातीयव्यावृत्त्येकस्वभाव, धम्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धाः, ततो न कश्चिन्नो दोषः, तदप्ययुक्तम्, एवं कल्पनायां वस्तुतोऽनैकान्तात्मकताप्रसक्तेः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, नहि येनैव स्वभावेन घटाद् व्यावर्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः, तथाहि-घटाद् व्यावर्तते पटो घटव्यावृत्तिस्वभावतया स्तम्भादपि घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्स्वभावतया व्यावृत्त्ययोगात्, तस्माद्यतो यतो व्यावर्त्तते तत्तद्व्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, तेच नैकान्तेन dhammiNI'bhinnAH, तदभावप्रसङ्गात्, तथा च तदवस्थ एव पूर्वोक्तो दोषः तस्माद्भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मम्मिणोः कथमिति चेत, उच्यते, इह यद्यपि तादात्म्यतो धम्मिणां धाः सर्वेऽपिलोलीभावेन व्याप्ता: तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानवेधेन सर्वधर्माणां मिणा व्याप्तत्वादभेदोऽप्य Page #46 -------------------------------------------------------------------------- ________________ मूलं-3 स्ति, अन्यथा तस्य धर्मा इति सङ्गानुपपत्तेः, ततश्चन सर्वेपांवीतरागत्वप्रसङ्गः, कवलभेदस्यानभ्युपगमात्, नापि दोपक्षयवदात्मनोऽपि क्षयः, केवलाभेदस्यानभ्युपगमादिति सर्वं सुस्थ्म्। नन येनैव क्रमेण भगवतोऽतिशयलाभः तेनैवक्रमेण तदभिधानं युक्तिमत् नान्यथा भगवतश्च प्रथमतोऽपायागमातिशयस्य लाभः पश्चात् ज्ञानातिशयस्य तत्किमर्थं व्युत्क्रमनिर्देश:?, उच्यते, फलप्रधाना: समारम्भा इति ज्ञापनार्थं । तथा भद्रं कल्याणं भवतु, सुरैः-शुक्रादिभिः असुरैःचमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरासुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात्, पूजां च ते कृतवन्तोऽष्टमहाप्रातिहार्यलक्षणां, तानि च महाप्रातिहार्याण्यमूनि "अशोकवृक्षः सुरपुष्पवृष्टिदिव्यो ध्वनिश्चामरमासनं च । ___ भामण्डलं दुन्दुभिरातपात्रं, सत्प्रातिहार्याणि jineshvraannaam|" पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हिवागतिशयमन्तरेण तथा पूजातिशयो भवति, सामान्यकेवलिनामदर्शनात्, तदेवं ज्ञानातिशयादयश्चत्वारो मृलातिशया उक्ताः, एते च देहसौगन्धयादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात्। तथा 'भद्रं' कल्याणं भवतु 'धूतरजसः' धूतं-कम्पितं स्फोटितं रजो-बध्यमानं कर्म येन स धृतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो बध्यमानकं कर्म रजो भण्यते, बध्यमानकर्माभावश्चायोगिसिद्धावस्थां गतस्य, नार्वाचीनावस्थायां, यत उक्तं सूत्रे__ "जाव नं एस जीवे एयै वेयै चलै फंदैघट्टै खुब्भइ उदीरै तं तं (भाव) परिमणइ ताव नं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो चेव नं अबंधए सिआ" तत्र मिथ्यादृष्टयादयो मिश्रवज्जिता अप्रमत्तान्ता आयुर्बन्धकालेऽष्टानामपि कर्मणां बन्धकाः, शेषकाले त्वायुर्वर्जानां सप्तानां, एतेषामेव सप्तकर्मणां मिश्रापूर्वकरणानिवृत्तिबादरा अपि बन्धकाः, सूक्ष्मसम्पराया मोहायुर्वर्जानां षण्णां कर्मणाम्, उपशान्तमोहक्षीणमोहसयोगिकेवलिन: सातवेदनीयस्यैवैकस्य, तच्च सातवेदनीयं तेषां द्विसामयिकं, तृतीयसमयेऽवस्थानाभावात्, शैलेशीप्रतिपत्तेरारभ्य पुनर्योगाभावादबन्धकाः उक्तं च "सत्तविहबंधगा होंति पानिनो आउवज्जगाणं तु। तह सुहुमसंपराया छविहबंधा विणिदिट्ठा । / 1 / / " मोहाउयवज्जाणं पयडीणं ते उबंधगा भ्न्निया। उवसंतखीणमोहा केवलिनो एगविहबंधा । / 2 / / तं पुन दुसमयठीयस्स बंधगान una sNpraayss। selesIpaDivannA अबंधगा होति विनेया॥3॥ अथ भगवान् संसारातीतत्वात् सदैव परमकल्याणरूप: तत्किमेवमुच्यते तस्य भद्रं भवतु?, न च स्तोत्रा भणितं सर्वमेव तथा भवति, अन्यत्र तथाऽदर्शनात्, अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतृणांकुशलमनोवाकायप्रवृत्तिकारणमतो न दोस्स्ः। तदेववर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वाद्वर्द्धमानस्वामिनो नमस्कारमभिधाय सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन् सङ्घस्य नगररूपकेण स्तवमाह Page #47 -------------------------------------------------------------------------- ________________ 44 - नन्दी-चूलिकासूत्रं मू.(4) गुणभवणगहण सुयरयणभरिय द्ण्स्विसुद्ध्र्त्थागा। . संघनगर! भदं ते अखंडचारित्तपागारा । / वृ.गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात्, ते चोत्तरगुणाः पिण्डविशुद्धादयो, यत उक्तम् "पिंडस्स जा विसोही समिईओ भावना तवो दुविहो। __ पडिमा अभिग्गाहावि य उत्तरगुण मो वियान्नाहि॥" त एव भवनानि तैर्गहनं-गुपिलं प्रचुरत्वादुत्तरगुणानां निरुपमसुखहेतुत्वाद्रनानि श्रुतरत्नानि तैर्भूतं-पूरितं तस्यामन्त्रणं हे श्रुतरत्नभृत! तथा 'दर्शनविशुद्धरथ्याक'! इह दर्शनं-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच्च क्षायिकादिभेदात् त्रिधा, तद्यथा-क्षायिकं क्षायोपमिकमौपशमिकं च, उक्तं च "सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं ce"ti, तत्र त्रिविधस्यापि दर्शनमोहनीयस्यक्षयेण-निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिक, उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशम: तेन निवृत्तमोपशमिकम्, आह-औपशमिकक्षायोपशमिकयोः कः प्रतिविशेष:?, उच्यते, क्षायोपशमिके तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्थि नत्वौपशमिके इति। दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशुद्धरथ्या यस्य तत्तथा, तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक! 'सेल्र्लोप: सम्बोधने हस्वो वेऽति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना(र्थत्वात् दीर्घनिर्देशो, यथा गोयमा इत्यत्र, सङ्घः-चातुर्वर्णः श्रमणा-- दिसङ्घातः स नगरमिव सङ्घनगरं व्याघ्रादिभिर्गौणैस्तदनुक्ता विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे सङ्घनगर! 'भद्रं' कल्याणं 'ते' तव भवत् अखण्डचारित्रप्रकार! चारित्रं-मूलगुणाः अखण्डम्-अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादौ हस्वः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार! दीर्घत्वं प्रागिव्॥ - भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाहमू.(5) संजमतवतुंबारयस्स namo smmttpaariyllss| appaDicakkassa jao hou sayA sNghckkss| vR.संयमः-सप्तदश प्रकार: यदुक्तम् "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः क्स्साय्ज्य्ः। दण्डवयविरतिश्चेति संयमः सप्तदशभेदः ॥ 1 ॥ " तपो द्विधा-बाह्यमाभ्यन्तरंच, तत्र बाह्यं षड्विधं, यदुक्तम् "अनशनमूनोदरता वृत्तेः संक्षेपणं र्स्त्याग्ः। कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्त्म्॥1॥" आभ्यन्तरमपि षोढा, यत उक्तम् - "प्रायश्चित्तध्याने वैयावृत्त्य्विन्याव्थोत्स्र्ग्ः। स्वाध्याय इति तप: षट्प्रकारमाभ्यन्तरं भवति । / 2॥ Page #48 -------------------------------------------------------------------------- ________________ मूलं-5 45 संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च-अरक: तुम्बारा: संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्बाराय नमः, सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या, उक्तं च-'छट्टिविहत्तीए भन्नै चउत्थी,' तथा 'सम्मत्तपारियल्लस्स' सम्यक्त्वमेव पारियल्लंबाह्यपष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः, गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचकैरसमानमित्यर्थः, तस्य जयो भवतु 'सदा' सर्वकालं, सङ्घश्चक्रमिव सङ्घचक्रं त्स्य्। सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराहमू.(6) भई सीलपडागूसियस्स त्व्निय्म्तुर्य्जुत्त्स्स्। संघरहस्स bhagavao sjjhaaysunNdighosss|| vR. भद्रं' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह-'शोलोच्छ्रितपताकस्य' शीलमेव-अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य स तथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वर्पिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य, ___ तथा स्वाध्यायः- पञ्चविधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एव सन्-शोभनो नन्दिघोषो-द्वादशविधतूर्यनिनादो यस्य सतथा तस्य, 'सज्झायसुनेमिधोसस्सेऽति क्वचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्येति दृष्टव्यम्, इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थं, अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानं क्रियते, यथा ब्राह्मण आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं प्रिभाव्नीय्म्। सङ्घस्यैव लोकमध्यवर्त्तिनोऽपि लोकधर्मासंश्लेषतः पद्यरूपकेण स्तवं प्रतिपादयितुमाहमू. (7) कम्मरयजलोहविनिग्गयस्स सुय्र्य्न्न्दीह्नाल्स्स्। - पंचमहव्वयथिरकन्नियस्स गुन्न्केस्राल्स्स्॥ वृ. कर्म-ज्ञानावरणाधष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कर्म रज एव जन्मकारणत्वाज्जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौधविनिर्गतः तस्य, इह पद्मं जलौधाद्विनिर्गतं सुप्रतीतं, जलौधस्योपरि तस्य व्यवस्थित्वात्, सङ्घस्तु कार्मरजोजलौधाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च अविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिग्गर्तः, अद्यापि संसारित्वात्, तथा श्रुतरत्रमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजो जलौधतः तद्बलाद्विनिर्गतेः, तथा पञ्च महाव्रतान्येव-प्राणातिपातादिविरमणलक्षणानि स्थिराहृढा कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः- उत्तरगुणा: तएव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसरा: ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मणिज्जह आलं इल्लं मणं तह य' इति प्राकृतलक्षणात् मत्वर्थे आल्प्र्त्य्य्ः॥ तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनामगारिणां Page #49 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारीं शृण्वन्ति ते श्रावकाः, उक्तं च "संपत्तदंसणाई पयदियहं जैजना सुणेई y। सामायारिं परमं जो खलु तं सावगं बिण्ति|" मू.(8) साव्ग्ज्ञ्म्हुअरिप्रिखुद्द्स्स्जिन्सूर्तेय्बुद्ध्स्स्। संघपउमस्स भदं smnngnnshsspttss| व. श्रावकाश्च ते जनाश्च श्रावकजनाः त एव मधुकर्यः ताभिपरिवत्तस्य तस्य, तथा जिनसूर्यतेजोबुद्धस्य' जिन एव सकलजगत्प्रकाशकतया सूर्य इव-भास्कर इव जिनसूर्यस्तस्यतेजोविशिष्टसंवेदनप्रभवा धर्मदेशना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽन' इति कर्तर्यनप्रत्ययः श्राम्यन्ति-तपस्यन्ति, किमुक्तं भवति?-प्रव्रज्याऽऽरम्भदिवसादाराभ्य सकलसावद्ययोगविरता गुरूपदेशादाप्राणोपरमाद्यथशक्त्यनशनादि तपश्चरन्ति, उक्तं च "यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु c। तपश्चरति शुद्धात्मा श्रमणोऽसौ प्र्कीर्तित्ः॥" श्रमणानांगणः श्रमणगण: स एव सहस्त्र पत्राणां यस्य तत् श्रमणगणसहस्त्रपत्रं तस्य (श्रीसङ्गपग्रस्य भद्रं भवतु) ॥ भूयोऽपि सङ्घस्यैव सोमतया चन्द्ररूपकेणस्तवमभिधित्सुराहमू.(9) तवसंजममयलंछन अकिरिय्राहुमुह्दुद्ध्रिस्निच्च्। जय संघचंद! निम्म्ल्स्म्म्त्त्विसुद्ध्जोन्न्हागा!॥ वृ. तपश्च संयमश्च तपःसंयम, समाहारो द्वन्द्वः, तपःसंयममेव मृगलाञ्छनं-मृगरूपं चिह्न यस्य तस्यामन्त्राणं हे तप: संयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिका: त एव जिनप्रवचनशशाङ्कनसनपरायणत्वाद्राहमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्यामन्त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य!, सङ्घश्चन्द्र इव सङ्कचन्द्रः तस्यामन्त्राणं हे सङ्कचन्द्र!, तथा निर्मलं-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा जयोत्स्ना यस्य स तथा, 'शेषाद्वेऽति कः प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक!, दीर्घत्वं प्रागिव प्राकृतलक्षणादवसेयम्, 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान्, सङ्घचन्द्रः, सदैव जयन् वर्तते तथाऽपीत्थं स्तोतुरभिधानं kushlmnovaakaayprvRttikaarnnmitydussttm| पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाहमू.(10) परतित्थियगहपहनासगस्स tvteydittlesss। nANujjoyassa jae bhdNdmsNghsrss|| vR. परतीर्थिका:-कपिलकणभक्षाक्षपादसुगतादिभतावलम्बिनः, त एव ग्रहाः तेषां या प्रभाएकै कदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयति -अपनयतीति परतीर्थिकग्रहप्रभानाशक: तस्य, तथा तपस्येज एवदीप्ता- उज्ज्वलालेश्या-भास्वरता यस्य स तथा तस्यतपस्तेजोदीप्लेशस्य, तथा ज्ञानमेवोद्योतोवस्तुविषयः प्रकाशो यस्य स तथा तस्य ज्ञानोद्योतस्य, 'जगति' लोके 'भद्रं कल्याणं' भवत्विति शेषः, दमः- उपशमः तत्प्रधानः सङ्घः सूर्य इव सङ्घसूर्य: तस्य दमसङ्घसूर्यस्य । / Page #50 -------------------------------------------------------------------------- ________________ 47 मूलं-10 सम्प्रति सङ्घस्यैवाक्षोभ्यतया समुद्ररूपकण स्तवं चिकीर्षुराहम.(11) भदं धीवेलापरिगयस्स sjjhaayjogmgrss| akkhohassa bhagavao sNghsmudssrNdss|| vR. (संघ एव समुद्रः) सङ्घसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः, किंविशिष्टस्य सत इत्याह-'धृतिवेलापरिंगतस्य' धृतिः-मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेष: सैव वेला-जलवृद्धिलक्षणा तया परिगतस्य, तथा स्याध्याययोग एव कर्मविदारणक्षमशक्तिसमन्विततया मकरैव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य' परीषहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य भगवतः' समग्रेश्वर्यरूपयशोधर्मप्रयत्न श्रीसम्भारसमन्वितस्य 'रुन्दस्य' विस्तीर्न्न्स्य्। भूयोऽपि सङ्घस्यैव सदास्थायितया मेरुरूपकेण स्तवमाह-गाथाषट्केन सम्बन्धःमू.(12) smmdsnnvrvirdddhruuddhgaaddhaavgaaddhpeddhss| dhmmvrrynnmNddiacaamiiyrmehlaagss| vR. samyak-अविपरीतं दर्शन-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वाद्वरवज्रमिव सम्यग्दर्शनवरवजं तदेव dRr3ह-निष्पकम्पं रूढं-चिरप्ररूढं गाढंनिबिडमवगाढं-निमग्नं पीठं-प्रथम भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं दृढं शङ्कादिशुषिररहिततया परतीर्थकवासनाजलेनान्तः प्रवेशाभावतश्चालयितुमशक्यम,रूढंप्रतिसमयं विशद्धयमानतया प्रशस्ताध्यवसायेष चिरकालं वर्तमान्, गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं, तं वन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे षष्ठी, यदाह पाणिनिः स्वप्राकृतलक्षणेऽद्वितीयार्थे षष्ठी', अथवा सम्बन्धविवक्षया षष्ठी, यथा माषाणामनीयादित्यत्र, यद्वा इत्थंभूतस्य सङ्घमन्दरगिरेयत्माहात्म्यं तद्वन्देइति माहात्म्यशब्दाध्याहारापेक्षयाषष्ठी, तथा दुर्गतौ प्रपतन्मात्मानं धार यतीति धर्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमण्डितचामीकरमेखलाक: 'शेषाद्वेऽतिकप्रत्यय: तस्य, इह धम्मो द्विधा-मूलगुणरूप उत्तरगुणरूपश्च, तत्रोत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला shobhte। mU.(13) niymuusiyknnysilaaylujjljlNtcittkuuddss| nNdnvnmnhrsurbhisiilgNdhuddhmaayss|| vR.इहोच्छ्रितशब्दस्यव्यवहितः प्रयोगः, ततश्चायमर्थ:-नियमाएव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि-उज्ज्वलानि ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरौ कूटानामुच्छ्रितत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागाआदुज्ज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्त उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात्, तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तत्रन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनोहरतीति मनोहरं, लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं च यस्य सुरभिस्वभावो यो गन्धस्तेन 'उद्धमायः' आपूर्णः, उद्धुमायशब्द आपूर्णपर्यायः, यत Page #51 -------------------------------------------------------------------------- ________________ 48 नन्दी-चूलिकासूत्रं उक्तमभिमानचिह्नन- "पडिहत्थमुद्धमायं अहिरे(य) इयं च जाण आउण्णो" तस्य, सङ्घमन्दगिरिपक्षे तु नन्दनं-सन्तोषः, तथाहि-तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविधिधामोपपध्यादिलब्धिसंकुलतया मनोहरं, तस्य सुरभिः शीलमेव गन्धः तेन व्याप्तस्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्र्स्स्त्त्व्य्म्॥ मू.(14) जीव्द्यासुण्द्र्क्ण्द्रुद्द्रिय्मुनिव्र्मीदिन्स्स्। heusydhaauupglNtrynndittoshiguhss| वृ.जीवदया एव सुन्दराणि स्वपरनिर्वृतिहेतुतया कन्दराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः tapasvI'ti जीवदयासुन्दरकन्दराणि, तेषु ये उत्प्राबल्येन कर्मशत्रुजयु प्रति दपिता उद्दप्पिता मुनिवरा एव शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीर्णोव्याप्तस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि रत्नानि भवन्ति कनकादिधातवो दीप्ताश्चौषधयः, सङ्घमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेपास्वरूपेण भास्वरत्वात्, तथा प्रगलन्तिनिष्यन्दमानानि क्षायोपशमिकभावस्यन्दिवात्. श्रुतरत्रानि दीप्ताः-जाज्वल्यमाना ओषधयःआमौंपध्यादयो गुहासु-व्याख्यानशालारूपासु यस्य स तथा त्स्य्। मू.(15) स्ण्व्र्व्र्ज्ल्प्ग्लियुज्झ्र्प्विराय्मान्नाहार्स्स्। saavgjnnpurvNtmosccNtkuhrss| vR. संवर:-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढः उज्झर-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा tsy। mU.(16) vinynypvrmunivrphurNtvijjujjlNtsihrss| vivihgnnkpprukkhgphlbhrkusumaaulvnss|| vR. vinayena नता विनयेनता ये प्रवरमुनिवराः त एव स्फुरन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिवलिन्ति-भासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीया: प्रावधनिका विशिष्टा आचार्यादयो द्रष्टवाः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात्, तथा त्रिविधा गुणा येषां ते विधिधगुणाः, विशेषान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पनत्वात् परमान्दरूपसुखहेतुधर्मफलदानाच्च कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात, स्वार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसुमानितैराकुलानिवनानि यस्य सतथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु ग्च्छाः। . mU.(17) naannvrrynndippNtkNtveruliyvimlcuulss| vaMdAmi vinayapaNao sNghmhaamNdrgiriss| vR.तथा-ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वररत्वं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी Page #52 -------------------------------------------------------------------------- ________________ मूलं-17 चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयो चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे तु कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात्मकत्वात्, तस्य इत्थंभूतस्य सङ्घमहामन्दरगिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे । तदेवं संघस्यानेकधास्तवोऽभिहितः, सम्प्रत्यावलिकाः प्रतिपादनीयाः,ताश्च तिस्त्रः, तद्यथातीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमत: तीर्थकरावलिकामाहमू.(18) उसमं अजियं संभवमभिनंदन सुमै सुप्पभ सुपास्। ससि पुप्फदंत सीयल सिज्जसं वासुपुज्जं c॥ मू.(19) विमलमनंतय धम्म संति कुथु अरं च मल्लिं c। मनिसुव्चय नमि नेमि पासंतह वद्धमाणं c। वृ. गाथाद्वयं निगदसिद्धं । / गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो दृष्ट्वा, भगवद्वर्द्धमानस्वामिन आहमू.(20) पढमित्थ इदंभूई बीए पुन होइ अग्गिभूईत्ति। तईए य वाउभूई तओ वियत्ते सुहम्मे y॥ मू.(21) मंडिअ मोरियपुत्ते अकंपिए व अलयभावा y। मेअज्जे य पहासे य गणहरा hu~ti viirss। vR. गाथाद्वयमेतदपि निगदसिद्धं । एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भवदुपदिष्टं उप्पने इ वेत्यादि मातृकापदत्रयाधिगम्य सूत्रत: सकलमपि प्रवचनं दृब्धवन्तः, तच्च प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजनानामतः तदेव सम्प्रत्यभिष्टवन्नाहमू. (22) निव्वुइपहसासणयं जयै सया svvbhaavdesnnyN| कुसमयमयनासणयं जिन्निद्व्र्वीर्सास्न्य्ण्। वृ.निर्वृत्तेः-मोक्षस्य पन्थाः-सम्यादर्शनज्ञानचारित्राणि, तथा चाह भगवानुमास्वातिवाचक:'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति, निर्वृतिपथ: 'ऋक्पू:पथ्यपोऽदिति समासान्तोऽत्प्रत्ययः, यद्यपि निर्वृतिपथशब्देन ज्ञानादित्रयमभिधीयते, तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात्, निर्वृतिपथस्य शासनं शिष्यतेऽनेनेति शासनंप्रतिपादकं निर्वृतिपथशासनं, ततः कश्चेति प्राकृतलक्षणात्, स्वार्थे कप्रत्ययः, निर्वृतिपथशासनकम्, एवमन्यत्रापि यथायोगंकप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायी वर्तते, कथंभूतं सदित्याह-'सर्वभावदेशनकं सर्वे चते भावाश्च सर्वभावाः तेषां देशनं-प्ररूपकं सर्वभावदेशनं, ततः स्वार्थिक: कप्रत्ययः,सर्वभावदेशनकम्, अत एव 'कुसमयमदनाशनकं कुत्सिता: समयाः परतीर्थिकप्रवचनानि तेषां मदःअवलेपस्तस्य नाशनं ततः स्वाथिककप्रत्यये कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात्, इत्थंभूतं जिनेन्द्रवरवीरशासनकं ज्य्ति। सम्प्रति यैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं तेषामावलिकामभिधित्सुराह। 30/4] Page #53 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं मू.(23) सुहम्म अग्गिवेसाणं, जंबूनामंच कास्व्ण्। पभवं कच्चायणं वंदे, वच्छंसिज्जभवं था॥ वृ. इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ताः शेषगणधराणां सन्तानप्रवृत्तेरभावात्, उक्तं च-"तित्थं च सुहम्माहो निरवच्चा गणहरा सेसा" ततस्तमेवादी कृत्वा तामभिधत्ते- "सधर्म सुधर्मस्वामिनं पञ्चमगणधरं aggivesANaM'miti अग्निवेशस्यापत्यं वृद्धं अग्निवेश्यो 'gargAdarya'jiti यत्र, प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायन: तं आग्निवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं, चः समुच्चये, कश्यपस्यापत्यं काश्यपः 'विदादेर्वृद्ध' इत्यप्रत्ययः, तं काश्यपयोत्रं वन्दे, तस्यापि जम्बूस्वामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्यापत्यं कात्यः 'गर्गोदेर्यजिति यञ् प्रत्ययस्तं वन्दे तथेति स्मुच्च्ये॥ मू.(24) जसभदं तुंगियं वंदे, संभूयं, चेव माद्ध्र्ण्। भद्दबाहुंच पाइन्न, थूलभदं च गोयमं । / वृ.शय्यम्भवशिष्यं यशोभद्रं 'तुङ्गिकं' तुङ्गिकगणं व्याघ्रापत्योत्रं वन्दे, तस्य च द्वौ प्रधानशिष्यावभूताम्, तद्यथा-सम्भूतविजयो माढरगोत्रो भद्रबाहुश्च प्राचीनगोत्रः, तौ द्वावपि नमस्कृरुते, 'सम्भूतं चेव माढरं । भद्रबाहुंच पाईन्न' मिति, तत्र सम्भूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत्, तमाह-स्थूलभद्रं, चः समुच्चये, गौतमं गौतमस्यापत्यं गौतमः ऋषिवृष्ण्यन्धककुरुभ्य' इति अण् प्रत्यय: तं, वन्दे इतिक्रियायोगः, स्थूलभद्रस्यापि द्वौ प्रधानशिष्यौ बभूवतः, तद्यथाएलापत्यगोत्रो महागिरिर्वशिष्टगोत्रः सुह्स्ती। तौ द्वावपि प्रणिणंसुराहमू.(25) एलावच्चसगोत्तं वदामि महागिरिं सुहत्थिं च । तत्तो कोसिअगोत्तं बहुलस्स सरिव्वयं वन्दे । / वृ. इह यः स्वापत्यसन्तानस्य स्वव्यपदेशकारणमाद्यः प्रकाशकः पुरुषः तदपत्यसन्तानो गोत्रं, इलापतेरपत्यं एलापत्यः, 'प्रत्युत्तरपदयमादित्यादित्यतेओऽणपवादे वा स्वे' इति यत्र प्रत्ययः, एलापत्येन सह गोत्रेण वर्तते यः स एलापत्यसगोत्रः तं वन्दे महागिरि, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थिसुप्रतिबुद्धादिक्रमेणावलिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्ट्वा, न च तयेहाधिकारः, तस्याभावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्वाभावात्, तत इह महागिर्यावलिकयाऽधिकारः, तत्र महागिरेद्धौ प्रधानशिष्यावभूताम्, तद्यथा-बहुलो बलिस्सहश्च, तौ च द्वावपि यमलभ्रातरौ कौशिकगौत्रौ च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत्, ततस्तमेव निनंसुराह-'ततो' महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोरपि यमलभ्रातृत्वात्, 'वन्दे' न्म्स्क्रोमीति। मू.(26) हारियगुतं साइं च वंदिमो हारियं ca saamjN। vaMde kosiyagottaM saMDillaM ajjjiiydhrN| vR. बलिस्सहस्यापि शिष्यं हारीतगोत्रं 'स्वाति' स्वातिनामानं, चः समुच्चये वन्दे, तथा स्वातिशिष्यं 'हारीतं' हारीतगोत्रं चः समुच्चये स च भिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामार्य वन्दे, तथा श्यामार्यशिष्यं कौशिकगोत्रं 'शाण्डिल्यं' शाण्डिल्यनामानं वन्दे, किम्भूतमित्याह-'आर्यजीतधरं' आरात्-सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्य 'जीत' मिति सूत्रमुच्यते, Page #54 -------------------------------------------------------------------------- ________________ मूलं-26 जोतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथा 'धृड् धारणे' ध्रियते धारयतोति धर: 'लिहादिभ्यः' इत्यच् प्रत्ययः आर्यजीतस्य धर आर्यजीतधरः तम्, अन्ये तु व्याचक्षते-शाण्डिलस्यापि शिष्य आर्यगोत्रो जीतधरनामा सरिरासीत् तं वन्दे इति॥ मू. (27) तिसमुदखायकित्ति दीवसमुद्देसु घिय्पेयाल्ण्। वंदे अज्जसमुदं अक्खुभिय्स्मुद्द्ग्ण्भीर्॥ वृ.शाण्डिलशिष्यमार्यसमुद्नामानं वन्दे, कथंभूतमित्याह-'त्रिसमुद्रख्यातकीत्ति' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात्, पूर्वापरदक्षिणास्त्रय: समुद्रास्त्रिसमुद्रम्, उत्तरतस्तु हिमवान् वैताढ्य वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्वासौ त्रिसमुद्रख्यातकीत्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम्, अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, तथा अक्स्सुभित्स्मुद्र्व्द्ग्म्भीर्म्॥ मू. (28) भणगं करगं झरगं पभावगं नान्न्द्स्न्न्गुन्नान्न्ण्। वंदामि अज्जमगुंसुयसागरपारगं धीर्ण्॥ वृ.आर्यसमुद्रस्यापि शिष्यमार्यमंगुंवन्दे, किंभूतमित्याह-'भणकं कालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति भण: भण एव भणक: 'कश्चेति प्राकृतलक्षणसूत्रात् स्वार्थे कः प्रत्ययः तं, तथा कारकं कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिरूपं क्रियाकलापं करोति करायतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्यातारं, इह यद्यपि सामान्यतः कारकमिति वचनाध्यातारमिति विशेषणं गतार्थं तथापी तस्य विशेषतोऽभिधानं ध्यानस्य प्रधानपरलोकांगताख्यापनार्थं, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणानाम्, 'एकग्रहणे तज्जातीयग्रहणमिति' न्यायाच्चरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुत सागरपारगं । मू.( 29) वंदामि अज्ज धम्मं तत्तो वंदे च भद्दगुत्तं c। तत्तो य अज्जवैरं तव नियम गुणेहिं virsmN॥ ॥pr.॥ mU.(30) वंदामि अज्जरक्खियखमणे रक्खिचरित स्ब्सेः॥ रयणकरंडगभूओ अनुओगो रक्खिवओ जेहि॥ प्र. मू.(31) नाणमिदंसणमि अतवविणए न्निच्च्काल्मुज्ज्त्ण्। . अज्जं नंदिलखमणं सिरसावंदै प्स्न्न्म्न्न्ण्॥ वृ.आर्यमङ्गोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्त:करणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाच्चारित्रेच, तथा तपसि-यथायोगमनशनादिरूपे विनये-ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्र्मादिन्ण्॥ मू.(32) वड्डउवायगवंसो जसवंसो अज्ज्ञाघ्त्थीन्न्ण्। वाग्र्न्न्क्र्न्न्भ्ण्गिय्क्म्म्प्य्द्दीफान्नान्न्ण्॥ वृ. पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंश:-क्रमभाविपुरुषपर्वप्रवाह: sa'varddhatA' वृद्धिमुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत्, वर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाचकवंश इत्याह-'यशोवंशो' मूर्तो यशसो वंश Page #55 -------------------------------------------------------------------------- ________________ 52 नन्दी - चूलिकासूत्रं इव पर्वप्रवाह इव यशोवंशः, अनेनापयशः प्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि - अपयशः प्रधानानामपारसंसारसरित्पतिश्रोत: पतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृद्धेति केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह-आर्यनागहस्तिनामार्यनन्दिलक्षपण शिष्याणां कथम्भूतानामित्याह- 'व्याकरणकरणभङ्गीकर्म्मप्रकृतिप्रधानानां तत्र व्याकरणसंस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्नव्याकरणं वा करणं-पिण्डविशुद्धादि उक्तं " पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो ! पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ " श्रुतं कर्म्मप्रकृतिः - प्रतीता, एतषु प्ररूपणामधिकृत्य प्रधानानाम् ॥ जच्चजण धाउसमप्पहाण मुद्दियकुवलयनिहाणं । भङ्गी - भङ्गबहुलं मू. ( 33 ) वड्डूउ वायगवंसो रेवैनक्खत्तनामाणं । / वृ. आर्यनागहस्तिनामपि शिष्याणां रेवतीनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथम्भूतानामित्याह-'जात्याञ्जनधातुसमप्रभाणां' जात्याश्चासावञ्जनधातुश्च तेन समा - सदृशा प्रभा देहकान्तिर्येषां ते तथा तेषां मा भूदत्यन्तकालिम्नि सम्प्रत्यय इति विशेषणान्तरमाह- 'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनराहुः कुवलयमिति मणिविशेषः तत्राप्यविरोधः ॥ पू. ( 34 ) अयलपुरा निक्खते कालियसुयआनुओगिए धीरे । बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते । वृ. रेवती नक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपकसिंहान्' ब्रह्मद्वीपकशाखोपलक्षितान् सिंहनामकानाचायान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकरुतानुयोगिकान्' कालिक श्रुतानुयोगे - व्याख्याने नियुक्ताः कालिक श्रुतानुयोगिकास्तान् अथवा कालिक श्रुतानुयोग एषां विद्यते इति कालिक श्रुतानुयोगिनः ततः स्वार्थिककप्रत्ययविधानात् कालिक श्रुतानुयोगिकाः तान्, धिया राजन्ते इति धीराः तान्, तथा तत्कालपेक्षया उत्तमं प्रधानं वाचकपदं प्राप्तान् - पू. (35) जेसि इमो अनुओगो पयरै अज्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए । वृ. येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्ध भरतवैताढ्यदर्वाक् 'प्रचरति' व्याप्रियते तान् स्कन्दिलाचार्यान् सिंहवाचकसुरिशिष्यान् बहुषु नगरेषु निर्गतं प्रसृतं यशो येषां ते बहुनगरनिर्गतयशसस्तान् वन्दे । अथायमनुयोगोऽर्द्धभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्नामाचार्याणां सम्बन्धी ?, उच्यते, इह स्कन्दिलाचार्यप्रतिपत्तौ दुष्षमसुषमाप्रतिपन्थिन्याः तद्रतसकलुशभभावग्रसनैकसमारम्भायाः दुष्षमाया: साहायकमाधातुं परमसुदिव द्वादशवार्षिकं दुर्भिक्षमुदपादि, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासम्भवादवसीदतां साधूनामपूर्वार्थग्रहणपूर्वार्थस्मरणश्रुतपरावर्त्तनानि मूलत एवापजग्मुः, श्रुतमपि चातिशायि प्रभूतमनेशत्, अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टम्, तत्परावर्त्तनादेरभावात्, ततो द्वादशवर्षानन्तरमुत्पन्ने सुभिक्षे मथुरापुरि स्कन्दिलाचार्यप्रमुख श्रमणेसङ्घनैकत्र मिलित्वा यो यत्स्मरति स तत्कथयतीत्येवं Page #56 -------------------------------------------------------------------------- ________________ मूलं - 35 53 कालिक श्रुतं पूर्वगतं च किञ्चिदनुसन्धाय घटितं यतश्चैतन्मथुरापुरि सङ्घटितमत इयं वाचना माथुरीत्यभिधीयते सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्याणामभिमत्ता तैरेव चार्थतः शिष्यबुद्धि प्रापितेति तदनुयोगः तेषामाचार्याणां सम्बन्धीति व्यपदिश्यते । * अपरे पुनरेवमाहुः- न किमपि श्रुतं दुर्भिक्षकालकवलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म, ततस्तैर्दुर्भिक्षापगमे मथुरापुरी पुनरनुयोगः प्रवर्त्तित इति वाचना माथुरीति व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति ॥ मू. ( 36 ) तत्तो हिमवंतमहंत विक्कसे धीपरक्कममनंते । सज्झायमनंतधरे हिमवंते वंदिमो सिरसा ॥ - वृ. ' .' ततः ' स्कन्दिलाचार्यानन्तरं तच्छियान् हिमवतो-हिमवन्नामकान् 'हिमवन्महाविक्रमान्' हिमवत इव महान् विक्रमो-विहारक्रमेण प्रभूतक्षेत्र व्यासरूपो येषां ते तथा तान्, ,'धीपरक्कममणते'' इति अनन्तधृतिपराक्रमान्, प्राकृतशैल्याऽनन्तशब्दस्यान्यथोपन्यासः सूत्रे, अनन्तः-- अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान्, तथा 'सज्झायमणंतधरे ऽति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं तात्त्विको निर्देश: 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य स्वाध्यायं धरन्तीति धराः अनन्तस्वाध्यायस्य धरा अनन्तस्वाध्याय धरास्तान् ॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाहपू. ( 37 ) कालियसुयानुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे नागज्जुनायरिए । / वृ. कालिक श्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणाम्' उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः तच्छिष्यान् वन्दे नागार्जुनाचार्यान्, कथम्भूतानित्याहमिउमद्दवसंपन्ने आनुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुनवायए वंदे । मू. (38) वृ. 'मृदुमार्दवसम्पान्नात्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यत् मार्दवं तेन सम्पन्नान्, मार्द्दवं चोपलक्षणं तेन क्षान्तिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम्, तथा 'आनुपूर्व्वा' वय: पर्यायपरिपाट्य वाचकत्वं प्राप्तान्, इदं च विशेषणैमंदयुगीनसूरीणां सामाचारीप्रदर्शनपरमवसंयम्, तथाहि अपवादपदमपृष्टमवलम्ब्य नैवेदंयुगीनसाधूनामपि युज्यते कालोचित्तानुपूर्वी मपहाय गणधरपदाद्यारोपणम्, मा प्रापत् महापुरुषगौतमादीनामाशातनाप्रसङ्गः, तेषां चाशातना स्वल्पीयस्यपि प्रकृष्टदुस्तरंससारोपनिपातकारणम्, यदुक्तम् "वूढो गणहरसद्दो गोयममाईहिं धीरपुरिसेहिं । जो तं वै अपत्ते जाणतो सो महापावो । " तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समावर्जितेनापि स्वशिष्ये गुणवति कालोचितवयःपर्यायानुपूर्वीसम्पन्ने गणधरपदाध्यारोपः कर्त्तव्यो न यत्र कुत्रचिदित स्थितम्, तथाऽओघश्रुतसमाचारकान्' ओघ श्रुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति ये ते ओघ श्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥ मू. ( 39 ) वरकनगतवियचंपगविमलौलवरकमलगब्भसरिसन्ने । Page #57 -------------------------------------------------------------------------- ________________ 54 नन्दी-चूलिकासूत्रं भविअजनहिययदइए दयागुणविसारए धीरे॥ वृ.वरं- प्रधानं सार्द्धषोडशवणिकारूपंतापितं यत्कनकं-यत्स्वर्णं यच्च वरचम्पर्क-सुवर्णचम्पकपुष्पं तथा यच्च विमुकुलं-विकसितं वरं-प्रधानं कमलम्-अम्भोजं तस्य यो गर्भः तत्सदृशवर्णान्-तत्समदेहकान्तीन्, तथा 'दयागुणविशारदान्' सकलजगज्जन्तुदयाविधिविधापनयोरतीव कुशलान्, तथा धिया राजन्ते-शोभन्ते इति धीरास्तान्। . मू.(40) अङ्कभरहप्पहाणे भुविह्स्ज्झाय्सुमुन्निय्फान्ने। अनुओगियवरवसमे नाइल्कुण्व्स्न्ण्दिक्रे॥ वृ.तथा अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्धभरतमध्ये युगप्रधानान्तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान्' बहुविध आचारादिभेदात् स्वाध्यायः ततः सुविज्ञातो बहुविधः स्वाध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान्-उत्तमान्, तथा अनुयोजिताः-प्रवर्तिता यथोचित्ते वैयावृत्त्यादौ वरवृषभाः-सुसाधवो यैस्ते तथोक्तास्तान्. तथा नागेन्द्रकुलवंशस्य नन्दिकरानं, प्र्मोद्क्रानित्य्र्थ्ः। मू.(41) भूयहिअप्पगन्भे वंदेऽहं भूय्दिन्न्माय्रिए। भवभयवुच्छेयकरे सीसे नाग्ज्जुन्रिसीन्न्। वृ. तथा 'भूतहितप्रगल्भान्' अनेकधासकलत्त्वहितोपदेशदानसमर्थान् 'भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् 'नागार्जनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान्, भूतदिननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदित्रशब्दात् म्कारोऽलाक्स्स्न्निक्ः। मू.(42) सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थारयं vNde। सम्भावुभावणयातत्थं लोहिच्च्न्नामान्ण्॥ वृ. सुष्टु-यथांवस्थिततया मुणितं-ज्ञातं, 'ज्ञो जाणमुणाविति' प्राकृतलक्षणाज्जानातेर्मुण आदेशः, नित्यानित्यं सामर्थ्याद्वस्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं, यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूगन्थगौरवमितिकृत्वा, एतेन न्यायवेदिता तस्यावेदिता, तथा सुष्टु-अतिशयेन ज्ञातं यत्सूत्रमर्थश्च तस्य धारकम्, अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो-यथावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यम्-अविसंवादिनं सद्भावोद्भावनातथ्यम्, एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम्, इत्थम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं vnde॥ mU.(43) अत्थमहत्थक्खाणि सुस्म्न्न्व्क्खान्न्ख्निब्वान्नि। पयईई महरवाणि पयओ पणमामि दूस्ग्न्निण्॥ वृ.तत्र भाषाभिधेया अर्था विभाषावार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानिः तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधावतीव पटीयस्त्वमावेदयति, तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयतानामपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निर्वृति:-समाधिर्यस्य सतथा तं, तथा प्रकृत्या-स्वभावेन मधुरवाचं-मधुरगिरंन शिष्यगतमनाक्-- Page #58 -------------------------------------------------------------------------- ________________ मूलं - 43 प्रमादादिरूपकोषहेतुसम्पत्तावपि कोपोदयवशतो निष्ठुरभाषणम्, एतेन शिष्यानुवर्त्तनायामतिकौशलमाह, तथाहि - गुणसम्पद्योग्यान् कथञ्चित् प्रमादिनोऽपि दृष्ट्वा धर्मानुगतैः मधुरवचोभिराचार्यस्तान् शिक्षयेत्, यथा तेषां मनः प्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते, न कोपं प्रतिपन्नगुणभ्रंशकारणमिति; उक्तं च " धम्ममइएहिं ऐसुंदरेहि कारणगुणोवणीएहि । पल्हायंतो य मनं सीसं चोएइ आयरिओ । " तत इत्थं शिष्यानुवर्त्तना कौशल्यख्यापनार्थमुक्तं 'प्रकृत्या मधुरवाच' मिति, तं दूष्यगणिनं 'प्रयत:' प्रयत्नपर: प्रणमामि । पुनरपि दूष्यगणिन एव स्तुतिमाहसुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । मू. (44 ) पाए पावयणीणं पडिच्छसयएहि पणिवइए । वृ. तेपां दृष्यगणिनां 'प्रावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकास्तेषां, तत्कालापेक्षया युगप्रधानानामित्यर्थः, पादान् लक्षणैः शङ्खचक्रादिभिः प्रशस्तान् - श्रेष्ठान् तथा सुकुमारम्-अकर्कशं कोमलं- मनोज्ञं तलं येषां तान्, पुनः किम्भूतामित्याह - प्रातीच्छिकशतैः प्रणिपतितान्, इह ये गच्छान्तरवासिनः स्वाचार्यं पृष्ट्वा स्वाचार्यानुज्ञापुर:- सरमनुयोगाचार्यप्रतीच्छ्या चरन्तीति प्रातीच्छिका इति व्युत्पत्तेः, तेषां शतैः प्रणिपतितान्-नमस्कृतान् 'प्रणिपतामि' नमस्करोमि । तदेवमावलिकाक्रमेण महापुरुषाणां स्तत्रमभिधाय सम्प्रति सामान्येन श्रुतधरनमस्कारमाहमू. (45) जे अत्रे भगवतं कालिअसुयआनुओगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं ॥ वृ. ये अन्येऽतीता भावनिश्च भगवन्तः - श्रुतरत्ननिकरपूरितत्वात्, समग्रैश्वर्यादिमन्तः कालिकश्रुतानुयोगिनो धीराविशिष्टधिया राजमानाः तान् 'शिरसा' उत्तमाङ्गेन प्रणम्य 'ज्ञानस्य' आभिनिबोधिकादे: 'प्ररूपणां' प्ररूपणाकारकमध्ययनं वक्ष्ये, क एवमाह ?, उच्यते दूष्यगणिशिष्यो देववाचक: / इह ज्ञानस्य प्ररूपणां वक्ष्य इत्युक्तम्, सा च प्ररूपणा शिष्यानधिकृत्य कर्त्तव्या, शिप्याश्च द्विधा - योग्या अयोग्याश्च तत्र योग्यानधिकृत्य कर्त्तव्या नायोग्यानिति प्रथमतो योग्यायोग्यविभागोपदर्शनार्थं तावदिदमाह मू. (46) - सेलघण कुडग चालणि परिपूर्णग हंस महिस मेसे y। मसग जलूग बिराली जाहग गो भेरी आभीरी ॥ वृ. अत्र पर आह- ननु ये देववाचकनामानः सूरयस्ते महापुरुषाः सदैव समभावव्यवस्थिताः कृपालवः अत एव सकलसत्त्वहितसम्पादनाय कृतोद्यमाः तत्कथमिदमध्ययनं दातुमुद्यता योग्यायोग्यविभागनिरीक्षणमारभन्ते ?, न हि परहितकरणप्रवृत्तमनसो महीयांसो महादानं दातुकामा मार्गणकगुणमपेक्ष्य दानक्रियानां प्रवर्त्तन्ते दयालवः, किन्तु प्रावृषेण्यजलभृत इवाविशेषेण, अत्रोच्यते, यत एव देववाचकसूरयः समभावव्यवस्थिताः सकलसत्त्वहितसम्पादनाय कृतोद्या महीमांस, कृपालवश्च अत एव शभमिदमध्ययनं दातुमुद्यता योग्यायोग्यविनेयजनविभागोपदर्शनमारभन्ते, मा भूदयोग्येभ्यः प्रदाने तेषामनर्थोपनिपात इतिकृत्वा, अथ कथं तेषामेत Page #59 -------------------------------------------------------------------------- ________________ 56 नन्दी - चूलिकासूत्र दध्ययनप्रदाने महानर्थोपनिपात: ?, उच्यते, ते हि तथास्वाभाव्यादेव अचिन्त्यचिन्तामणिकल्पमज्ञानतमः समूहभास्करमनेकभवशतसहस्त्रपरम्परासंकलितकर्मराशिविच्छेदकमपीदमध्ययनमवाप्य न विधिवदासेवन्ते, नापि मनसा बहुमन्यन्ते, लाघवमपि चास्य यथाशक्ति सम्पादयन्तिः, परेषामपि च यथायोगं बुद्धिर्भेदयन्ति, ततो विधि समासेवकाः कल्याणमिव ते महदकल्याणमासादयन्ति, उक्तं ca"Ame धडे निहतं जहा जलं तं घडं विनासेइ । इय सिद्धंतरहस्सं अप्पाहारं विनासेइ ॥ " - ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोनिपातः, स वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्गशैलधनदृष्टान्त उपात्तः, सच काल्पनिकः, मुद्गशैलघनयोर्वक्ष्यमाणप्रकारोऽहङ्कारर्दिन सम्भवति, तयोरचेतनत्वात्, केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्तौ, त चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात्, यदाह भगवान् भद्रबाहुस्वामी - "चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं । 17 अत्थस्स साहणट्ठा इंधनमिव ओयणद्वाएं । ' ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं - इह कचिद् गोष्पदायामरण्यान्यां मुद्रप्रमाणः क्षितिधरो मुद्रशैलाभिधो वर्तते, इतश्च जम्बूद्वीपप्रमाणः पुष्करावतीभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलहमाधातुं प्रथमतो मुद्रशैलस्योपकण्ठमगमत्, गत्वा च तमेवमभाषिष्ट-भो मुद्रशैल! कचिदवसरे महापुरुषसदसि जलेन भेत्तुमशक्यो मुद्रशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावत्ती न सहते स्म, यथा अलमनेनालीकप्रशंसावचनेन, ये हिशिखरसहस्राग्रभागोल्लिखितनभोमण्डलतलाः कुलाचलादयः शिखरिण: तेऽपि महा (दा) 'ऽसारोपनिपातेन भिद्यमानाः शतशो भेदमुपयान्ति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्प्रासितो मुद्गशैलः, समुज्जवलितकोपानलोऽहङ्कारपुरस्सरं तमेवमवादीत् भो नारदमहर्षे! किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे भाषितमेकं, यदि तेन दुरात्मन सप्ताहोरात्रवर्षिणाऽपि मे तिलतुषसहस्रांशमात्रमपि भिद्यते ततोऽहं मुद्रशैलनामापि नोद्वहामि, 'S' ततः स पुरुषोऽमूनि मुद्रशैलवचांसि चेतस्यवधार्य कलहोत्थानाय पुष्करावर्त्तमेघसमीपमुपागमत्, मुद्रशैलवचनानि सर्वाण्यपि सोत्कर्षं तस्य पुरतोऽन्ववादीत्, स च श्रुत्वा तानि वचनानि कांपमतीवाशिश्रियत्, स च पुरुषाणि वचनानी वक्तुं प्रावर्तिष्ट यथा-हा दुष्टः स वराकोऽनात्मज्ञो मामप्यवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरन्तरं मुशलप्रमाणधारोपनिपातेन वर्षितमयतिष्ट, सप्ताहोरात्रनिरन्तरवृष्टया च सकलमपि विश्वम्भरामण्डलं जलप्लावितमासीत्, तत एकार्णवकल्पं विश्वमालोक्य चिन्तितवान्हतः समूलघातं स वराक इति, ततः प्रतिनिवृत्तो वर्षांत्, क्रमेण चापसृते जलसङ्घाते सहर्षं पुष्करावत्ती नारदमेवमवादीत् भो नारद! स वराकः सम्प्रति कामवस्थामुपागतो वर्त्तते इति सहैव निरीक्ष्यतां, ततः तौ सहभूय मुद्रशैलस्य पार्श्वमगमतां, समुद्रशैलः पूर्वं धूली धूसरशरीरत्वात् मन्दं मन्दमकाशिष्ट, सम्प्रति तु तस्यापि धूलेरपनयनादधि- Page #60 -------------------------------------------------------------------------- ________________ मूलं-46 करतरमवभासमानो वर्तते, ततः स चाकचिक्यमादधानो हसन्निव नारदपुष्कराक्र्ती समागच्छन्तावेवमभाष्टि-समागच्छत 2, स्वागतं युप्माकम्?, - अहो कृतकल्याणा वयं यदतकितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शनमकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्ते भ्रष्टप्रतिज्ञमात्मानवबुध्य लज्जावनतकन्धराशिरोनयनः पुष्करावर्तो यत्किञ्चिदाभाष्य स्वस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरंयतत: पाठ्यमानोऽपिपदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृतवा स्वाचार्यरुपेक्षितः, तं च तथोपेक्षितमववुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहाबलपराक्रमः अत एवागणितव्याख्याविधिपरिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो- यथैनमहं पाठ्यिष्यामि, पठति च लोकानां पुरतः सुभाषितम् ___'आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नाव्बुध्य्ते। गावो गोपालकेनेव, कुतीर्थेनाव्तारिताः॥' ततः तं सर्वादरेण पाठयितुंलग्नः, स च मुद्दशेल इव दृढप्रतिज्ञा न भावतः पदमप्येकं स्वचेतसि परिणमयंति, ततः खिन्नशक्तिराचार्यो भ्रष्टप्रतिज्ञमात्मानां जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवं विधाय नेदमध्ययनं दातव्यम्, यतो न खलु वन्ध्या गौः शिर:शृङ्गवदनपृष्ठपृच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्धप्रदायिनी भवति, तथास्वाभाव्याद्, एवमेषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीतिरुपजायते, यथा न सम्यकौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति?, अपि च तथाविधकुशिष्यपाठने तस्यावबोधाभावात् उत्तरोत्तरसूत्रार्थनवगाहने सूरेः सकलावपि शास्त्रान्तरगतौ सूत्रार्थो भ्रंशमाविशतः, अन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसङ्गः, उक्तं च भाष्यकारेण "आयरिए सुत्तंमि य परिवाओ suttatthplimntho| annesipi ya हानी पुठ्ठाविन दुद्धया व्ण्झा॥" मुद्रशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः, तत्र हि प्रभूतमपि जलं निपतितं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति, एवं यो विनये: सकलसूत्रार्थग्रहणधारणासमर्थः स कृष्णभूमिप्रदेशतुल्यः सच योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत "वुद्धेऽविदोणमेहे न कण्हभोमाउलोट्टए उदयं । गहणधरणासमत्थे इय देय्म्छित्तिकार्ण्मि|" सम्प्रति कुटदृष्टान्तभावना क्रियते-कुटा-घटाः ते द्विधा-नवीना जीर्णाश्च, तत्र नवीना नाम ये सम्प्रत्येवापाकत: समानीताः, जीर्णा द्विधा-भाविता अभाविताश्च, भाविता द्विधा-प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च, तत्र ये कर्परागुरुचन्दनादिभिः प्रशस्तैर्द्रव्यैर्भाविता: ते प्रशस्तद्रव्यभाविताः, ये पुनः पलाण्डुलशुनसुरातैलादिभिर्भाविताः तेऽप्रशस्तद्रव्यभाविताः, Page #61 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं प्रशस्त(द्रव्य)भा विता अपि द्विधा वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधा- नवीना जीर्णाश्च, तत्र प्रथमतो ये बालभाव एवाद्यापि वर्त्तन्ते अज्ञानिनः सम्प्रत्येव च बोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधा-भाविता अभाविताश्च, तत्राभाविता ये केनापि दर्शनेन न वासिताः, भाविता द्विधा-कृप्रावचनिकपार्श्वस्थादिभिः संविग्नेश्च, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाम्या अवाम्याश्च, संविग्नैरपि भाविता द्विधावाम्या अवाम्याश्च, तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिभाविता अपि वाम्याः ये च संविग्नभाविता आवम्या: ते सर्वेऽपि योग्याः, शेषा अयोग्याः । ___ अथवा अन्यथा कुटदृष्टान्तभावना-इह चत्वार: कुटाः तद्यथा-छिद्रकुट: कण्ठहीनकुटः खण्डकुट: सम्पूर्णकुटश्च, तत्र यस्याधो बुध्ने छिद्रं स छिद्रकुटः, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुट:, यस्य पुनरेकपार्वे खण्डेन हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं शिष्या अपि चत्वारो वेदितव्या, तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि छिद्रकुटो यावत्तदवस्थ एव गाढमवनितलसलग्नोऽवतिष्ठते तावत् न किमपि जलं ततः स्ववति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धाने सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेद् व्याख्यानमण्डल्याः तहि स्वयं पूर्वापरानुसन्धानाशक्तिविकलत्वात् न किमप्यनुस्मरतीति, यस्तु व्याख्यानमण्डल्यामप्यपविष्टोऽर्द्धमात्रं त्रिभागंचतर्भागहीनं वा सत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिदूनं सूत्रार्थमवधारयति पश्चादपि तथैव स्मरति स कण्ठहीनकुटसमानः, यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति पश्चादपि तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥ सम्प्रति चालनीदृष्टान्तभावाना-चालनी लोकप्रसिद्धा यथा कणिक्कादि चाल्यते, यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति न पुनः कियन्तमति कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे विशति तदैव विस्मृतिपथमुपैति स चालनीसमानः । / तथा मुद्रशेलच्छिद्रकुटचालनीसमानशिष्यभेदप्रदर्शनार्थमुक्तं भाष्यकृता __ "सेलेयछिड्डचालनि मिहोकहा सौमुट्ठियाणं तु। छिद्दाऽऽह तत्थ बिट्ठो सुमरिंसु समरामि नेयाणिं ॥ 1 ॥ एगेन विसइ बीएण नीइ कण्णेण चालनी आः। धन्नोऽत्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ 2 ॥ " तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि बिन्दुमात्रमपि जलं न स्ववति, उक्तं च "तावसखौरकढिणयं चालनिपडिवक्ख न सवै द्व्ण्पि। ततः तत्समानो योग्य इति॥" सम्प्रति परिपूर्णकदृष्टान्तो भाव्यते-परिपूर्णको नामघृतक्षीरगालनकं सुगृहाभिधचटिकाकुलायो वा, तेन ह्याभीर्यो घृतं गालयन्ति, ततो यथास परिपूर्णक: कचवरं धारयति घृतमुज्झति, Page #62 -------------------------------------------------------------------------- ________________ मूलं-46 तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूर्णकसमानः, स चायोग्य, आह च आवश्यकचूणिकृत - "वक्खाणाइसु दोसे हिययंमि ठवेइ मुयै गुणजालं । सो सीसो उ अजोग्गो भणिओ परिपूणगसमानो । / " आह-सर्वज्ञमतेऽपि दोपा: सम्भवन्तीत्यश्रद्धेयमेतत्, सत्यम्, उक्तमत्र भाष्यकृता ___ "सव्वण्णुप्पामण्णा दोसा हुन संति जिनमए केवि। जं अनुवउत्तवकहणं अपत्तमासज्ज व हवंति । / " सम्प्रति हंसदृष्टान्तभावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, स चैकान्तेन योग्यः! ___ ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तज्जिह्याया अम्लत्वेन क्षीरस्य कूर्चिकीभूय पृथग्मभवनात्, उक्तंच "अंबनणेण जीहाए कूचिया होइ खीर्मुद्य्ण्मि। हंसो मोत्तूण जलं आवियै पयं तह सुसीसो|" मोत्तृण दढं दोसे गुरुन्नोऽनुवुत्त्भासियाइण्पि। गिण्हइ गुणे u jo so joggo smytthsaarss|" इदानीं महिपदृष्टान्तभावना-यथा महिपोनिपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं . मृहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुपीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत्, शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकथादिभिर्वाऽऽत्मनः परेषां चानुयोगश्रवणविधातमाधत्ते स महिपसमानः, सचैकान्तेनायोग्यः, "सयमवि न पियै महिसो न य जूहं पिबति लोलियं udyN। विग्गहविकहाहि तहा अथक्कपुच्छाहि य कुसीसो" . मेपोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयंचनिभृतात्मा गोष्पदमात्रस्थितिमपि जलमकलुषीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्य्ः॥ मसकदृष्टान्तभावना-य: शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः । / जलौकदृष्टान्तभावना-यथा जलौका: शरीरमदुन्वती रुधिरमाकर्षति, तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जलौकासमानः, उक्तं च-. ___ "जलुगा व अमितो पियै सुसीसोऽवि सुयनाणं " बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति, तथादुष्टस्वभावत्वाद्, एवं शिप्योऽपि यो विनयकरणादिहीनतया न साक्षाद् गुरुसमोपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्य: केभ्यश्चित्, स बिडालीसमानः, स चायोग्यः । / तथा जाहक:-तिर्यग्विशेपः, तत्र दृष्टान्तभावना-यथा जाहक: स्तोकं 2 क्षीरं पीत्वा पाश्र्वाणि Page #63 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं लेदि, तथा शिष्योऽपि यः पूर्वं गृहीतं सूत्रमर्थं वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति, स जाहकसमानः, सच योग्यः । / सम्प्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्थ्यश्चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता, ततः ते परस्परमेवं चिन्तयामासुः-यथेयमेका गौश्चतुर्णामस्काकं ततः कथं कर्त्तव्या?, तत्रैकनोक्तं-परिपाट्य दह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं-यथाऽमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, ततः किं निरथिकामस्याश्चार्रवहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेरपी, ततः सा श्वपाककुलनिपतितेत्र तृणसलिलादिविरहिता गतासुरभूत, ततः समुत्थितः तेषां धिगंजातोयानामवर्णवादो लोक शेषगोदानादिलाभव्यवच्छेदश्च, एवं शिष्या अपि ये चिन्तयन्ति-न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि, ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति?, प्रातीच्छिका अप्येवं चिन्तन्ति-निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति ?, ततस्तेषामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थों, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्या दृष्टव्याः, उक्तं च "अन्नो दुज्जिहि कल्लं निरत्थयं से वहामि किं चारि?| चौचरणगविउ मया अवण्ण हानी उ बडुआणं । / 1 / / सीसा पडिच्छिगाणं भरोत्ति तेऽवि हु सीसगभरोत्ति! न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ॥ 2 ॥ " एष एव गोदृष्टान्तः प्रतिपेक्षाऽपि योजनीयः, यथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुभ्यं-- चतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपि च पूर्ववत्परिपाट्य दोग्धुमारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-यद्यहमस्याश्चारिंन दास्यामि तत: क्षुधा धातुक्षयादेषा प्राणानपहास्यति, ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शरैरपि ब्राह्मणइ|क्ष्यते ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्य पुनरप्येनां धोक्ष्यामि, ततोऽवश्यमस्ये दातव्या चारिरिति ददौ चारि, एवं शेषा अपि ददुः, ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहारभाजिनो जाता: लोकेऽपि समच्छलितः साधुवादो, लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं योऽपि विनेयाश्चिन्तयन्ति-यदिवयमाचार्यस्य न किमपि विनयादिकं विधातारः तत एषोऽवसीदन्नावश्यमपगतासुभविष्यति, लोके च कुशिष्या एते इत्यवर्णवादो विजृम्भिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे, अपि चास्माकमेष प्रव्रज्याशिक्षावतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्त्तव्यम्, अन्यच्च-यद्यस्मदीयविनयादिसहायकबलेन प्रातीच्छिकानामप्याचार्यत उपकार: किमस्माभिर्न लब्धम ?, द्विगुणतरपुण्यलाभश्चास्माकं भवेत्, प्रातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्वो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विदधाति?, ततः किमेतेषां वयं प्रत्युपकर्तुं शक्ता:?, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्ष Page #64 -------------------------------------------------------------------------- ________________ मूलं - 46 61 विनयादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति ॥ , सम्प्रति भेरीदृष्टान्तभावना - इह शक्रादेशेन वैश्रवणयक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्द्धाधिपत्वमनुभवति केशवे कदाचिदशिवमुपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्त्रसंकुले सौधर्म्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौक:पर्युपास्यमानः शक्राभिधानो मधवा पुरुषगुणविचारणाधीकारे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षित्-अहो महानुभाव विष्णवो यद्दोषबहुलेऽपि वस्तुनि स्वभावतो गुणमेव गृह्णन्ति, न दोषलेशमपि न च नीच्युद्धे। युध्यन्ते इति, इत्थं च मधवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौका: परीक्षार्थमिहावतीर्य येन पथा भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले क्वचित् प्रदेशे समुत्रासितसकलजनमहादुरभिगन्धसंकुलमतीव दीप्यमानमहाकालिमकलितं विवृतमुखमुत्पादितश्वेतदनन्तपंक्ति गतप्राणमिव शुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोज्जयन्तगिरिसमवसृतभगवदरिष्टनेमिनमस्कृतये तेन पथा मन्तुं प्रववृतये, पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्रन्धसमुत्त्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु मारेभे ततः पुष्टं केशवेनकिमिति पुरोयायिनः सर्वे पिहितनासिकाः समुन्त्रासमादधते ?, ततः कोऽपि विदितवेद्यो विज्ञपयामास - देव! पुरो महापूतिगन्धिः श्वा मृतो वर्त्तते, तद्गन्धमसहमान: सर्वोऽपि त्रासमगमत्, केशवो महोत्तमतया तद्गन्धादनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तः, अवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलमपि तस्य रूपं ततो गुणप्रशंसामकर्तुमशक्नुवन् प्रशंसितुमारभते स्म - अहो जात्यमरकतमयभाजनविनिवेशितमुक्तामणिश्रेणिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्पद्धतिरिति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसद्मजन्मा चिन्तयामास - अहो यथोक्तं मधवता तथैवेति । * ततो दूर गते केशवे तद्रूपमुपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरनं सकललोकसमक्षमपहृतवान्, धावितश्च मार्गतः सर्वोऽप्युदीर्णखङ्गकुन्तादिरङ्गरक्षकादिपदातिवर्गः समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चायं व्यतिकरः केशवेन, प्रधाविताश्च सकोपं दिशोदिशं सर्वेऽपि कुमाराः मुञ्चन्ति च यथाशक्ति प्रहरान् परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्राप्तः केशवः पृष्टश्च तेनाश्वापहारी - भोः किं मदीयमश्वरत्नमपहरसि ?, तेनोक्तं शक्नोम्यपहर्तुं, यदि पुनरस्ति ते काऽपि शक्तिस्तर्हि मां युद्धे विनिर्जित्य परिगृहाण, ततः केशवः तत्पौरषरञ्जितमनस्कः सहर्षमेवमावदीत्भो ऽमहापुरुष ! येन युद्धेन ब्रूषे तेन युद्धेऽहं ततः सर्वाण्यपि युद्धानि केशवो नामग्रहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाण्यपि सुरसद्मजन्मा, ततो भूयः केशवो वदति--कथय केन युद्धेन युद्धेऽहमिति ?, ततः स प्राह-पुतयुद्धेन ततः कर्णौ पिधाय शल्यितहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमवादीत्-गच्छ गच्छाश्वरत्नमपि गृहीत्वा, नाहं नीचयुद्धेन युद्धे इति, तत एतत् श्रुत्वा हर्षवशोज्जृम्भितपुलकमालोपशोभितं वपुरादधानः सविस्मयं सुरसद्मजन्मा स्वचेतसि चिन्तयामास - अहो महोत्तमता केशवानाम्, अत एव शतसहस्तसङ्ख्यनमदमरकिरीटकोटी-सङ्घर्षमसृणीकृतंपादपीठानां मधवतामप्येते प्रशंसार्हाः, Page #65 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्र तत एवं चिन्तयित्वा सानन्दमवेक्षमाणो वक्तुं प्रवृत्तांभोः केशव! नाहमश्वापहारी, किन्तु त्वगुणपरीक्षानिमित्तमेवं कृतवान्, ततः सकलमपि शक्रप्रशंसादिकं प्रर्ववृत्तान्तमचकथत्, ततः स्वगुणप्रशंसाश्रवणलज्जितोऽवनतमनाकन्धरः कुङ्मलितकरसम्पुटो जनाईनः तमुदन्तपर्यत्ने मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हष्टमनास्तं प्रत्येवमवादीत्-महापुरुष! देवदर्शनममोघं मनुजजन्मनामिति प्रवाहो जगति प्रसिद्धो मा विफलतामापदिति वद किञ्चिदभीष्टं येन करोमीति, ततः केशवोऽब्रवीद्-वर्तते सम्प्रति द्वारवत्यामशिवं, ततस्तत्प्रतिविधानमातिष्ठ, येन भूयोऽपि न भवति, ततो गोशीर्षचन्दमयीमशिवोपशमिनी देवो भेरीमदात्, कल्पंचास्याः कथयामास-यथा षण्मासषण्मासपर्यन्ते निजाऽऽस्थानमण्डपे वाद्यैषा भेरी, शब्दश्चास्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेधध्वनिरिव गम्भीरो विजृम्भिष्यते, यश्च शब्दं श्रोष्यति तस्य प्राक्तनोव्याधिनियमतोऽपयास्यति, भावी च भूयः षण्मासादाक्न भविष्यति, ततः एवमुक्त्या देवः स्वस्थानमगमत् । वासुदेवोऽपि तां भेरीं सदैव भेरीताडननियुक्ताय समपितवान्, शिक्षां चास्मै ददौ यथा - पण्मासषण्मासपर्यन्ते ममास्थानमण्डपे वाद्यैषा त्वया भेरी, यत्रतश्चावनीया, ततः सकलस्वलोकसामन्तादिबलसमन्वितो निजप्रासादमायासीत्, मुत्कालितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिवसहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानस्तां भेरीमताडयत्, भेरीशब्दश्रवणसमनन्तरमेव च दिनपतिकरनिकरताडितमन्धकारमिव द्वारवतीपुरिसकलमपि रोगजालं विध्वंसमुपागमत्, ततः प्रमुदितः सर्वोऽपि पौरलोकः, आशास्ते च सदैवाधिपतित्वेन जनाईनं, तत एवं व्याधिविकले गच्छति काले कोऽपिदूरदेशान्तरवर्ती धानढ्य महारोगाभिभूतो भेरीशब्दमाहात्म्यमाकर्ण्यद्वारवतीमगमत्, सदैवविनियोगाभ्देरीताडनदिवसातिक्रमे प्राप्तः, ततोऽचिन्तयत्__ कथमिदानीमहं भविष्यामि ?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिश्च मासैरेष प्रवर्द्धमानो व्याधिरसूनपिनियमात् कवलयिष्यति, ततः किं करोमीति?,ततः इत्थं कतिपयदिनानि चिन्ताशोकसागरनिमग्नः कथमपि शेमुषीपोतमासाद्योन्मंक्तु लग्नो-यथा यदितस्याः शब्दतोऽपि रोगोऽपयाति ततः तदेकदेशस्य धर्षित्वा पाने सुतरामपयास्यति, प्रभूतं च मे स्वं, ततः प्रलोभयामि धनेन ढाक्तिकं, येन तच्छकलमेकं मे समर्पयति, ततः प्रलोभितो धनेन ढाकिको, नीचसत्त्वा हि दुष्टदारा इव निरन्तरंधनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः, ततस्तेन तच्छकलमेकं तस्मै व्यतिरिष्ट, तत्स्थाने च तस्यामन्यच्छकलंयोजितम्, एवमन्यान्यदेशान्तरायातरोगिजनेभ्यो धनलुब्धतया खण्डखण्डप्रदाने सकलापि भेरी कन्थेव खण्डसङ्घातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेवाशिवंप्रावतिष्ट, समस्थितश्च रावोऽशिवप्रादर्भावविषयः पौरजनाना, विज्ञप्तश्च महत्तरैर्जनाईनो- देव! भूयोऽपि विजृम्भते वर्षासु कृष्णशर्वर्यामन्धकारमिव पुरिद्वारवत्यां महदशिवं, तत: प्रातरास्थानमण्डपे सिंहासने समुपविशयाकारितो भेरीताडननियुक्तः पुमान्, दत्तश्चादेशोऽस्मै भेरीताडने, ततस्ताडिता तेन भेरी, साऽपगतदिव्यप्रभावान भांकाराशब्देनास्थानमण्डपमात्रमपि पूरयति, ततो विस्मितो जनाईनो-यथा किमेषा नास्थानमण्डपमपि भाङ्कारशब्देन पूरयितुं शक्तवती?, ततः स्वयं निभालयामासतां भेरी, दृष्टा च सामहादरिद्रकन्थेव लघुलघुतरश Page #66 -------------------------------------------------------------------------- ________________ मूलं-46 कलसहस्रसङ्घातात्मिका, ततश्चकोप तस्मै जनाईनो-रे दुष्टाधम! किमिदमकार्षी:?, ततः स प्राणभयात् सकलमपि यथावस्थितमचीकथत्, ततो महानर्थकारित्वात् स तत्कालमेव निरोपितो विनाशाय, ततो भूयोऽपिजनाईनो जनानुकम्पया पौषधशालामुपगम्याष्टमभक्तविधानतरतं देवमाराधयामास, ततः प्रत्यक्षीबभूव देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि दत्तवान् अशिवोपशमनी भेरी, तांच आप्तत्वेन सुनिश्चिताय कृष्णः स्म्र्प्यामास्। एप दृष्टान्तः, अयमर्थोपनयः-यथा भेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा भेरीशब्दश्रवणतो रोगापगमः तथा सिद्धान्तस्य प्रभावश्रवणतो जन्तूनां कर्मविनाशः, ततो यः सूत्रार्थावपान्तराले विस्मृत्य विस्मृत्यान्यतः सूत्रमर्थं वा संयोज्य कन्थासमानौ करोति स भेरीताडननियुक्तप्रथमपुरुषसमानः, स चैकान्तेनायोग्य:, यस्त्वाचार्यप्रणीतौ सूत्रार्थों यथावदवधारयति स भेरीताडननियुक्तपाश्चात्यपुरुप इव कल्याणसम्पदे योग्य्ः॥ ___ सम्प्रत्याभोरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्त्र्या गृहीत्वा पत्तनमवतीर्णः, चतुप्पथे समागत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणाय संटङ्कः, ततः समारब्धघृतमापे गन्त्र्या अधस्तादवस्थिता आभीरी,घृतं भावारकेणसमर्म्यमाणं प्रतीच्छतीति, ततः कथमप्यर्पणे ग्रहणे वाऽनुपयोगतोऽपान्तराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खण्डशो भग्नः, ततो धृतहानिदूनमनाः पतिरुल्लपितुं स्वरपरुषवाक्यानि प्रावर्तत, यथा हा पापी-- यसि! दुःशीले कामविडम्बितमानसा तरुणतरुणिमाभिरमणीयं पुरुषान्तरमवलोकसे न सम्यग् घृतघटमभिगृह्णासि, ततः सा खरपरुषवाक्यश्रवणतः समुद्भूतकोपावेशवशोच्छलितकम्पकम्पितपीनपयोधरा स्फुरदधरबिम्बोष्ठी दूरोत्पाटितभूरेखाधनुरवष्टम्भतो नाराचश्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच-हा ग्रामेयकाधम ! घृतधटमप्यवगणय्य विदग्धमत्तकामिनीनां मुखारविन्दान्यवलोकसे, न चैतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैमिप्यधिक्षिपसि, ततः स एवं प्रत्युक्तोऽतीवचलितकोपानलोऽपि यदकिञ्चिदसम्बद्धं भाषितुं लग्नः,साऽप्येवं, ततः समभूत्तयो: केशाकेशि, ततो विसंस्थूलपादादिन्यासतः सकलमपिप्रायो गन्त्रीधृतं भूमौ पतितं, तच्च किञ्चिच्छोषमुपगतमवशेषं चावलीढं श्वभिः, गन्त्रीधृतमपि शेपीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं स्वं धृतं विक्रीय स्वग्रामगमनं प्रपत्राः, ततः प्रभृतदिवसभागातिक्रमेणापसृते युद्धे स्वास्थ्ये च लब्धे यतकिञ्चित्प्रथमतो विक्रयामासतर्घतं तद्रव्यमादाय तयोः स्वग्रामं गच्छतोरपान्तरालेऽस्तं गते सहस्रमानौ सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलीवी चापहतवन्तः, तत एवं तौ महतो दुःखस्य भाज्ञ्म्जायेतात्। एष दृष्टान्तोऽयमर्थोपनयः यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथमपि खरपरुषवाक्यैचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानी निहुषे? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात्, भवन्ति च कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपाः, यत उक्तमुत्तराध्ययनेषु "अनासवा थूलवया कुसीला, मिपि चंडंपकरेंति सीसा" इति॥ अपि च-गुणगुरवो गुरवः, ततस्ते यदि कथमपि दुष्टशियशिक्षापनने कोपमुपागमत् तथापि Page #67 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्र तषां भगवदाज्ञाविलोपतो गुर्वाशातनातश्चोपचिताशुभगुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्चएवं स वर्तमानो मतिमानपि श्रुतरत्नाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभश्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलापी सर्पमुखे स्वहस्तेन पयोबिन्दून प्रक्षिपतीति, स चैकान्तेनायोग्यः? प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीय, केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं 2 कप्पर यथाशक्ति घृतं गृहीतवन्तौ, स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा-ही न मया घतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति-समपितस्त्वा सम्यक्, परं न स मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृतहानि पि सकाल एवान्यसार्थिकैः सहस्वग्राममभिसमर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथारूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमूक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यम्-वत्स! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनयेः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः ! किमन्यथा परूपयन्ति ?, केवलमहंमतिदौर्बल्यादन्यथाऽवगतवानिति, स चैकान्तेन योग्यः?, एवंविधाश्च विनेया: प्रह्लादितगुरुमनसः श्रुतार्णवपारगामिनो जायन्ते, चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम्, सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति मू.(47)सा समासओतिविहा पन्नत्ता, तंजहा-जाणिआ अजाणिआ दुविअड्डा, जाणिआ जहामू.(48) खीरमिव जहाहंसा जे धुमृति इह गुरुगुन्न्स्मिद्धा। दोई अविवज्जती तं जाणसु जान्निअण्प्रिस्ण्। मू.(49) अजाणिआ जहा-जा होइ पगैमहुरा मिय्छाव्य्सीह्कुक्कुद्द्य्भूआ। रयणमिव असंठविआ अजाणिआसा भवे प्रिसा॥ वृ. 'सा' पर्षत् 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते इति चेत् ?, उच्यते, इह प्रागुक्तं-प्रारम्भणीय: प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते, निरालम्बनस्य तस्याभावात्, ततः सामर्थ्यात्सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथेऽत्युदाहरणोपदर्शनार्थ, 'jANiya'ttijJA अवबोधने' जानातीति ज्ञा, 'इगुपान्त्यप्रीकृगृज्ञ:' इति कप्रत्ययः, इति धातो लोप' इत्याकारलोपः, ततो अजाद्यत' इति स्त्रियामाप, जैव ज्ञिका, स्वार्थिकः कः प्रत्ययः, 'svajJAjabhasrAdhAtutyayakAdi'tyApa: स्थाने इकारादेशः, कप्रत्ययाच्च परतः स्त्रियामाप्, तत्सिद्धं ज्ञिकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति?-कुपथप्रवृत्तपाषण्डमतनादिग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयलवतीति, उक्तं च "गुणदोसविसेसण्णू अनभिग्गहिया य कुस्सुइमेसुण्। एसा जाणगपरिसा गुणतत्तिल्ला अगुन्न्व्ज्जा|" तत्र 'गुणतत्तिल्लेति' गुणेषु यत्रवती गुणग्रहणपरायणा इत्यर्थः, aguNavajji'tti अगुणान् Page #68 -------------------------------------------------------------------------- ________________ मूलं - 50 दोपान् वर्जयति, सतोऽपि न गृह्णातीत्यगुणवर्जा । तथा 'अज्ञिका' अज्ञिका ज्ञिकाविलक्षणा, सम्यक्परिज्ञानरहिता, किमुक्तं भवति ? - या ताम्रचूडकण्ठीरवकुरङ्गपोतवत्प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तविशिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका, उक्तं च "पगईमुद्ध अयाणिय मिगछावगसीहकुक्कुडग भूया । रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ " इह 'migasAvagasIhakukkuDagabhUya'tti सावगशब्दोऽग्रे सम्बध्यते, ततो मृगसिंहकुर्कुटशावभूता इत्यर्थः 'asaMThaviya'tti असंस्थापिता, असंस्कृता इत्यर्थः, सुखेन प्रज्ञापनीया । तथामू. (51) दुविअड्डा जहा - मू. (52) नय कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । vaftthavva वायपुण्णो फुट्टै गामिल्लयविअड्डो ॥ वृ. 'दुर्विदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति ? - या तत्तगुणज्ञपाश्वपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायामभिमानतो ऽवज्ञया पश्यति, अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं च "किञ्चिम्मत्तग्गाही पल्लवगाही य तुरियगाही य । दुवियाड्डिया उएसा भणिया तिविहा भवे परिसा ॥ " अमूषां च तिसृणां पर्षदां मध्ये आद्ये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्वयोग्या, यदाह चूर्णिणकृतेत्थ जाणिया अजाणिया य अरिहा, दुव्विअड्डा अणरिहा" इति, तत आद्ये एव द्वे अधिकृत्यानुयोगः प्रारम्भणीयो, नतु दुर्विदग्धां मा भूदाचार्यस्य निष्फलः परिश्रमः, तस्याश्च दुस्तसंसारोपनिपातः. साहितथास्वाभाव्यात् यत्किमप्यर्थपदं शृणोति, तदप्यवज्ञया श्रुत्वा च सारपदमन्यत्र सर्वजनातिशायिनिजपाण्डित्याभिमानतो महतो महीयसो ऽवमन्यते, तदवज्ञया च दुरन्तसंसाराभिष्वङ्ग इति स्थितम् । तदेवभीष्टदेवतास्तवादिसम्पादितसकलसौहित्यो भगवान् दूष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थ धारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविपयस्य ज्ञानस्य प्ररूपणां विदधाति 65 मू. (53) नाणं पंचविहं पत्रत्तं, तंजहा- आभिनिबोहिअनाणं सुअनाणं ओहिनाणं मनपज्जवनाणं केवलनाणं ॥ वृ. ज्ञातिर्ज्ञानं, भावे अनट्प्रत्ययः, अथवा ज्ञायते - वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनट्, शेषास्तु व्युत्पत्तयो मन्दमतीनां सम्मोहहेतुत्वात्, नोपदिश्यन्ते, 'पञ्चे 'ति सङ्ख्यावाचकं विधानं विधा' उपसर्गादात' इत्यङ्प्रत्ययः, पञ्च विधा: - प्रकारा यस्य तत्पञ्चविधं पञ्चप्रकारं 'प्रज्ञप्तं ' प्ररूपितं तीर्थकरगणधरैरिति सामर्थ्यादवसीयते, अन्यस्य स्वयंप्ररूपकत्वेन प्ररूपणाऽसम्भवात् उक्तं च 30/5 14 "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । Page #69 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं सासनस्स हियट्टाए तओ सत्तं प्व्त्ति॥" एतेन स्वमनीषिकाव्युदासमहा, अथवा प्रज्ञा-वृद्धि: तया आप्त-प्राप्तं तीर्थकरगणधरैरिति गम्यते, प्रज्ञाप्तं, किमुक्तं भवति?-'सर्व वाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थः-ज्ञानं तीर्थकरैरपिसकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्चविधमेव प्राप्त, गणधरैरपि तीर्थकृभिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्त, नत वक्ष्यमाणनीत्या द्विभेदमेवेति, अथवा प्राज्ञात-तीर्थकरदाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैरासं प्राज्ञाप्तं, तीर्थकरादित्यनुमीयते, 'तद्यथे' त्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मन:पर्यायज्ञानं केवलज्ञानं, तत्रार्धाभिमुखो नियतः-- प्रतिनियतस्वरूपो बोधी-बोधविशेषोऽभिनिबोधः (अभिनिबोध) एवाभिनिबोधकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमाद् 'विनयादिभ्य' इत्यनेन स्वार्थे इकणप्रत्ययः 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी तिवचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोधः-तदावरणकर्मक्षयोपशम:, तेन निवृत्तमाभिनिबोधकं, आर्भाइनबोधकं च तद् ज्ञानंच आभिनिबोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः 1, तथा श्रवणं श्रुतंवाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणेहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणाम: शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं 2, तथा अवशब्दोऽध:शब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधि:, अथवा अवधिर्मयादा रूपविष्वेवद्व्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं 3, तथा परिः-सर्वतोभावे अवनंअव: 'तुदादिभ्यो न क्वा' वित्यधिकारे अकतौचे' त्यनेनउणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यव:-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मन:पर्ययः, सर्वतस्तत्परिदच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मन:पर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येतिसर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽणि ति अण्प्रत्ययः, मन:पर्यायं च तज्ज्ञानं च मनःपर्याय(यज्ञानं), यद्वा मनसः पर्याया: मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं 4, तथा केवलम् एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात्, ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च "आवरणदेसविगमे जाइवि जायंति मीसुयाईन्नि। Page #70 -------------------------------------------------------------------------- ________________ मूलं-53 ____ आवरणसवविगमे कह ताइ न होंति जीवस्स? ॥ " उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरूपजायते, सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगम: तावद्याथा यथा देशतः कर्मकलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथश्चिदित्यनेकप्रकारा, उक्तं च __ "म्ल्विद्ध्म्न्नेर्व्य्क्तिर्य्थाऽनेक्प्र्कार्त्ः। क्र्म्विद्धात्म्विज्ञ्य्प्तिस्त्थाऽनेक्प्र्कार्त्ः॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम् "यथा जात्यस्य रत्नस्य, नि:shessmlhaanitH। स्फुत्तैक्रूपाऽभिव्य्क्तिर्विज्ञ्य्प्तिस्त्द्व्दात्म्न्ः|" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं ननु सकलमपीदं ज्ञानं ज्ञाप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्त्तमानिकं वस्त्वाभिनिबोधकज्ञानस्यज्ञेयं, त्रिकालसाधारण: समानपरिणामो ध्वनिर्गोचर: श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनः-पर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनम्, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तः, __तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद, अविषयत्वात्, तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः,आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येतप्रतिपत्तिप्रकारभेद आभिनिबोधिकादिभेदः, तथाहि-न यादृशी प्रतिपात्तिराभिनिबोधकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम्, ततो भवत्येन प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम्, एवं सत्येकस्मिन्त्रापि ज्ञानेऽनेकभेदप्रसक्तेः, तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपाद्यते, तन्नैषोऽपि पक्षः श्रेयान्, स्यादेतद्-अस्त्यावारकं कर्मा, तच्चानेकप्रकारं, ततः तद्भेदात् तदावार्यं ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात्, ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसङ्गतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवार्यं चज्ञप्तिरूपापेक्षया सकलमप्येक Page #71 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं रूपं, ततः कथमावारकस्य पञ्चरूपता?, येन तद्भेदात्, ज्ञानस्यापि पञ्चविधो भेदः उद्गीर्येत, अथस्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते, न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुपी, ननु यदि स्वभावत एवाभिनिबोधादिको ज्ञानस्य भेदस्तहि भगवतः सर्वज्ञत्वहानिप्रसङ्गः, तथाहि___ ज्ञानमात्मनो धर्मः, तस्य चाभिनिबोधादिको भेद: स्वभावत एव व्यवस्थितः, क्षीणावरणस्यापि तद्भावप्रसङ्गः, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञानभावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, यदा त्वामिनिबोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादसमादृस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते, न च वाच्यं-तस्य तदुपयोग एव न भविष्यति, आत्मस्वभावत्वेन तस्यापिक्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानंतरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते, तच्च विरुद्धमतोऽनिष्ठिमिति, आह च नत्तेगसहावत्ते आभिनिबोहाइ किंकओ भेदो?॥ नेयविसेसाओ चे न सव्वविसयं जओ चरिमं । / अह पडिवत्तिविसेसा नेगंमि अनेग्भेय्भावाओ। आवरणविभेओवि हु सभावमेयं विना न भवे ॥ तम्मि य सइ सव्वेसिं खीणावरणस्स पावई भाव्। तद्धम्मत्ताउच्चिय जुत्तिविरोहा स चानित्त्त्थो॥ अरहावि असपन्नू आभिनिबोहाइभावओ निय्मा। केवलभावाओ चे सव्वण्णू ननु विरुद्ध्मिन्न्ण्। तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तच्चासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात्, अपरं च केवलिनः, तच्च सकलसंज्ञितमिति द्वावेव भेदौ, उक्तं च- / 'तम्हा अवग्गहाओ आरब्भ इहेगमेव नान्न्न्ति। जुत्तं छउमत्थस्सासगलं इयरं च केव्लिन्नो|' अत्र प्रतिविधीयते, तत्र यत्तावदुक्तं-'सकलमपीदंज्ञानं, ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधादिको भेद इति?' तत्र ज्ञप्त्येकस्वभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा?, तत्र त तावदाद्यः, पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव, ततः का नो हानिरिति। अथ द्वितीयपक्षः, तदयुक्तम्, असिद्धत्वात्, न हि नाम विशेषतो विज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यद्युत्कर्षापकर्षमात्रभेददर्शनात् ज्ञानभेद: तर्हि तावुत्कर्षापकर्षों प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्त्रशोभिद्येते, ततः कथं पञ्चरूपता?, नैष दोषः, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात्, तथाहि-सकलधातिक्षयो निमित्तं केवलज्ञानस्य मन:पर्यायज्ञानस्य त्वामर्षोषध्यादिलब्ध्यपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य Page #72 -------------------------------------------------------------------------- ________________ मूलं-53 विशिष्टो विशिष्टाध्यवसायानुतोऽप्रमादः 'तं संजयस्स सवप्पमायरहियस्स विविहरिद्धिमतोऽइति वचनप्रामाण्याद्, अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यते, उक्तं च "नत्तेगसहावत्तं ओहेण विसेसओ पुन असिद्धं । एगंततस्सहावत्तणओ कह हानिवुड्डीओ ॥ 1 ॥ जं अविचलियसहावे तत्ते egNttsshaavttN। न यतं तहोवलद्धा उक्रिसाव्ग्रिस्विसेसा॥21॥ तम्हा परिथूराओ निमित्तभेयाओ स्म्य्सिद्धाओ। उववत्तिसंगओच्चिय आभिनिबोहाइओ भेओ॥3॥ धाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मनपज्जवनाणस्स उतहाविहो अप्प्माउत्ति॥4॥ ओहीनाणस्स तहा अनिदिएसुंपि जो खोव्स्मो। मैसुयनाणाणं पुण लक्खणभेयादिओ भेओ।5॥ यदप्युक्तम्-'जयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्दूरापास्तप्रसरं, न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः, एकेनाप्यवग्रहादिना बहुवहुविधवस्तुग्रहणोपलम्भात्, यदपि च प्रत्यपादि-'प्रतिपत्तिप्रकारभेदकृत इत्यादि' तदपि न नो बाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः?, उक्तं च 'न य पडिवत्तिविसेसा एगंमि य नेग्भेय्भावेऽवि। जं ते तहाविसिट्टे न जाइभेए विल्ण्घेइ॥ यदप्यवादीद्-'आवार्यापेक्षह्यावरकमित्यादि' तदापि न नोमनोबाधाये, यतः परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः, ततस्तदपेक्षमावारकमपि तथा भिद्यपानं न yussmaadRshdurjnvcniiytaamaaskndti| एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति-ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः किञ्चातः?, उभयथापि दोषः, तथाहि-यद्यात्मभूतास्ततः क्षीणावरणेऽपि तद्भावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते, अथानात्मभूतास्तहिन ते पारमार्थिकाः, कथमावार्यापेक्षो वास्तव आवारकभेद:?, तदपि न मनोरम, सम्यकवस्तुतत्त्वापरिज्ञानाद्, इह हि सकलघनपटविनिमुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतः स्वभावः केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनाव्रियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव "अक्खरस्सानंतो भागो निच्चुग्घाडिओ, जै पुण सोऽविआवरिज्जा तेणं जीवो अजीवत्तणं पाविज्जा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात, ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः, प्रकाश: सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, यथा घनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्यद्यावरणविवरप्रदेशभेदतः, Page #73 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 70 न स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, ततः आत्मस्वभावभूता ज्ञानस्यभिनिबोधिकादयो भेदाः, ते च प्रवचनो-पदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, चैवमात्मस्वभाव भूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुड्यद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ?, न खलु सकलघनपटलकटकुड्यद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाश भेदा भवन्ति, उक्तं ca"kaDavivarAgayakiraNA मेहंतारियस्स जह दिनेसस्स । ते कडमेहावगमे न होंति जह तह इमाईपि ॥ " ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्म्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः, उक्तं च" जमिह छउमत्थभ्रम्मा जम्माईया न होंति सिद्धाणं ! इय केवलीणमाभिनिबोहा भावंमि को दोसो ? ॥" इति । पर आह- प्रपन्ना वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं, परममीषां भेदानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति ब्रूमः, किं तदिति चेद्, उच्यते, इह मति श्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि ' जत्थ मैनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मैनाण' मित्यादिवक्ष्यमाणवचनप्रामाण्यात् ततः स्वामिसाधर्म्यं, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि तत्र प्रवाहापेक्षया अतीतानागतर्त्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च - "दो वारे विजयाइसु गयस्स तिन्नुच्चुए अहव ताई । ऐरेगं नरभवियं नाणाजीवाण सव्वद्धा । " इति कालसाधर्म्यं यथेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् तथा यथा मतिज्ञानमादेशत: सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम्, यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोरग्रे स्वयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम्, तत इत्थं स्वाम्यादिसाधर्म्यादेव मति श्रुते नियमादेकत्र कक्तव्ये, ते चावध्यादिज्ञानेभ्यः, प्रागेव, तद्भाव एवाबध्यादिज्ञानसद्भावात्, उक्तं च "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मैसुयाई ॥ " ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्वं मतिः पश्चात् श्रुतमित्येतत्कथम्?, उच्यते, मतिपूर्वकत्वात् श्रुतज्ञानस्य, तथाहि - सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छुतं तथा चोक्तं चूर्णावपि "tesu'pi य मैपुव्वय सुयंतिकिच्चा Page #74 -------------------------------------------------------------------------- ________________ मूलं-53 पुव्वं मैनाणं कयं, तस्स पिटुओ सुयं" ति। नन्वेते मतिश्रुते सम्यक्तवोत्पादकाले युगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानभावेऽपि श्रुतज्ञानाभावप्रसङ्गः, स चानिष्टः, तथा मिथ्यात्वप्रतिपत्तौ युगपदेव चाज्ञानरूपतया परिणमतः, ततः कथं मतिपूर्वं श्रुतमुद्रीर्यते?. उक्तं च "नाणानन्नाणाणि य समकालैंजओ मिसुयाई। तो न सुयं मैपुव्वं मैनाणे वा सुयान्नाणं । / " नैष दोपो, यतः सम्यक्त्वोत्पत्तिकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते, न तूपयोगम्, उपयोगस्य तथाजीवस्वाभाव्यतः क्रमेणैव सम्भवात्, मतिपूर्वं च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासचिन्त्य श्रुतग्रन्थानुसारि विज्ञानमासादयति जन्तुः, ततो न कश्चिद्दोषः, आहच भाष्यकृत् "इह लद्धिमइसुयाई समकालाइं न तूवगोओ सिण्। मैपुव्वं सुयमिह पुण सुओवओगो मिप्प्भ्वो!|" तथा कालविपर्ययस्वामित्वलाभसाधर्म्यात्, मतिश्रुतानन्तरमवधिज्ञानतमुक्तं, तत्र प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया यावान् मतिश्रुतयोः स्थितिकालः तावानेवावधिज्ञानस्यापि, तथा यथैव मतिश्रुते ज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतयामासादयत: तथाऽवधिज्ञानमपि, तथाहिमिथ्यादृष्टेः सतः तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च-"आद्यत्रयमज्ञानमपि भवति mithyAtvasaMyukta"miti, तथा य एव मतिश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भवः ततो लाभ्साध्र्म्य्म्॥ ___ अवधिज्ञानानन्तरं च छद्मस्थविपयभावप्रत्यक्षत्वसाधात् मन:पर्यायज्ञानमुक्तं, तथाहियथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मन:पर्यवज्ञानमपीति छद्मस्थसाधयं, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्तते तथा मनःपर्यायज्ञानमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्ष तथा मन:पर्यायज्ञानमपीति प्रत्यक्षत्वसाधर्म्यम, उक्तंच "कालविवज्जयसामित्तलाभसाहम्मओवही त्त्। मानसमित्तो छुम्त्थ्विस्य्भावाइसाह्म्मा॥" तथा मन:पर्यायज्ञानान्तरं केवलज्ञानस्योपन्यासः सर्वोत्तमत्वादप्रमत्तयतिस्वामिसाधर्म्यात सर्वावसाने लाभाच्च, तथाहि-सर्वाण्यपिमतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं, सर्वोत्तमं सर्वोत्तमत्वाच्चान्ते सर्वशिरः शिखरकल्पं उपन्यस्तं, तथा यथा मनःपर्यायज्ञानमप्रमत्तयतेरेवोदयेत तथा केवलज्ञानमप्यप्रमादभावमुपगतस्यैव यतेर्भवति, नान्यस्य, ततोऽप्रमत्तयतिसाधर्म्य, यथा यः सर्वाण्यपि ज्ञानानि समासादियतुं योग्यः सनियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं ca__ अंते केवलमुत्तमजैसामित्तावसाणलाभाओ" इति, तथा यथा मन:पर्यायज्ञानं न विपर्ययनासादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्याच्च मन:पर्यायज्ञानान्तरं केवलज्ञानमुक्तमिति मू.(54) तं समासओ दुविहं पन्नतं. तंजहा-पच्चक्खं च परोक्खं च ॥ वृ. 'तत्' पञ्चप्रकारमपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविधं' द्विप्रकारं प्रज्ञप्तं, तद्यथे त्युदा. Page #75 -------------------------------------------------------------------------- ________________ 72 नन्दी-चूलिकासूत्रं हरणोपन्यासार्थः, प्रत्यक्षं च परोक्षं च, तत्र' अशुंव्याप्तौ' अश्रुते ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, अथवा 'अश् भोजने' अश्नाति सर्वान् अर्थान् यथायोगं भुंक्ते पालयति वेत्यक्षो-जीवः, उपयत्राप्यौणादिकः सक्प्रत्ययः, तं अक्षं-जीवं प्रति साक्षाद्वर्तते यत् ज्ञानं तत्प्रत्यक्षम्-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवध्यादिकं त्रिप्रकार, उक्तं च "जीवो अक्खो अत्थव्वावणभोयणगुणन्निओ जेन्न्ण्। तं पइ वट्टै नाणं जं पच्चक्खं तयं तिविह्ण्॥" चशब्द: स्वगतानेकावध्यादिभेदसचकः, तथा अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते-पृथग्वर्तन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, प्रपोदरादय इति रूपसिद्धिः, अथवा परैः-इन्द्रियादिभिः सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षादात्मनो, धूमादग्निज्ञानमिव, तत्परोक्षम्, उभयत्रापीन्द्रियमनोनिमित्तं ज्ञानमभिधेयम् । आह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्षम्?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वाद्रव्येन्द्रिमनांस्यात्मनः पृथग्भूतानि, ततः तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात्, किन्तु परम्परया, इतीन्द्रियमनोनिमित्तं ज्ञानं धूमादग्निज्ञानमिव परोक्षं, "अक्खस्स पोग्गलमया जंदविदियमणा परा होति। तेहितो जं नाणं परोक्खमिह तमनुमानं v॥" अत्र वैशपिकादयः प्राहुः-नन्वक्षमिन्द्रियं श्रोतो हषीकं करणं स्मृतं, ततोऽक्षाणाम्-इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षम् - इन्द्रियं प्रति वर्त्तते इति प्रत्यक्षव्युत्पत्तेः, तथा च सति सकललोके प्रसिद्धं साक्षादिन्द्रियाश्रितं घटादि ज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तम्, इन्द्रियाणामुपलब्धृत्वासम्भवात्, तदसंभवश्वाचेतनत्वात्, तथा चात्र प्रयोगः-यदचेतनं तन्त्रोपलब्ध, यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, नचायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, 'निर्वृत्त्युपकरणे dravyendriya'miti वचनात्, निर्वृत्त्युपकरणे च पुद्गलमये, यथा चानयोः पुगलमयता तथाऽग्रे वक्ष्यते, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानववोधरूपतया चैतन्यं प्रति धमित्वायोगात्, धर्मानुरूपो हिसर्वत्रापि धर्मी, यथाकाठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मम्मिभावो भवेत् तत: काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतना: पुद्गलाः, उक्तं च बोहसहावममुत्तं विसयपरिच्छेगयं च चेय्न्न्ण्। विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ 1 ॥ ता धम्मधम्मिभावो कहमेसिं घडै th'bbhuvgme'vi। अनुरूवत्ताभावे काठिन्नजलाण किन्न भवे? ॥2॥" इति, नापि सन्दिग्धानकान्तिकता हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुमर्हति?, आह-प्रत्यक्षवाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणाम्पलम्भकत्वेन प्रतीते:,तथाहि-चक्षरूपंगहृदपलभ्यते, शब्दं कण्णौ, नासिका गन्धमित्यादि, तदेतत् मोहावष्टब्धान्त:करणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनि चेन्द्रियाणीति विवेक्तुमशक्नुवन्तो बालिश Page #76 -------------------------------------------------------------------------- ________________ मूलं-54 जन्तवः, तत्रापि युष्मादृशां कुशास्त्रसम्पर्कतः, कुवासनासङ्गमः, ततः साक्षादुपलम्भकानी.. न्द्रियाणीति मन्यन्ते, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयत इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धारर्थथानुस्मरणात्, तथाहि-कोऽपि पूर्वं चक्षुषा विवक्षितमर्थं गृहीतवान्, ततः कालान्तरे दैवविनियोगतः, चक्षुषोऽपगमेऽसि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव दृष्ट स्यात् तत: चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न ह्यात्मना सोऽर्थोऽनुभूतः, किन्तु चक्षुषा, चक्षुष एव साक्षादृष्ट्त्वे नोपगमात्, न चान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपि च-मा भूच्चक्षुषोऽपगमः तथापि यदि चक्षुरेव द्रष्ट्रततः स्मरणमात्मनो न भवेत्, अन्येनानुभूतेऽर्थेऽन्यस्य स्मरणायोगात्, भवति च स्मरणमात्मनः चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रिय्मिति। ___ तथा चात्र प्रयोगः-यो येपुपरतेप्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मा देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानुभवस्मरणयोः प्रत्यक्षेणैव प्रतिपत्रः, तथाहि-योऽर्थोऽनुभूत: सस्मर्यते न शेषः, तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविपाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तस्मात् द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मा उपलब्धेति स्थितं उक्तंच "केसिंचि इंदियाइं अक्खाई taduvalabdhi pcckkhN| tanno ताई जमचेयाणइं जाणंति न घ्द्दोव्व्॥1॥ उवलद्धा तत्थाया तब्चिगमे त्दुव्ल्द्ध्स्र्न्नाओ। गेहगवक्खोवरमेवि तदुवलद्धानुसरिया वा । / 2 ॥ " अत्र वाशब्द उपमार्थः अपरेपुनराहु:-वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किन्त्वेतदेव ब्रूमो-यदिन्द्रियद्वारेण प्रवर्तते ज्ञानमात्मानि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यम्, इन्द्रियाणामुपलिब्धं प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानत्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः, साद्गुण्याद्यपेक्षते, तथाहि___ यदा सद्गुणं चक्षुः तदा बाह्यमर्थं स्पष्टं यथावस्थितं चोपलभते, यदा तु तिमिराशुभ्रमणनौयानपित्तादिसंक्षोभदेशदवीयस्ताद्यापादितविभ्रमं तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात्, तद्वदात्मापि चक्षुरादिनोपदर्शितं बाह्यमर्थं चक्षुरादिप्रत्यय एव समीचीनमसमीचीनं वा वेत्ति, न साक्षात्, तथाहि-चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिरोपप्लुतं, न नौयानाशुभ्रमणाद्यापादितविभ्रम, ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचना Page #77 -------------------------------------------------------------------------- ________________ 74 नन्दी-चूलिकासूत्रं प्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साद्गुण्यमवगम्य परराष्ट्रराजकीय-पुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यावधारणतोवस्तुयाथात्म्यावधारणमनभ्यासदशामापन्नस्यापलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापनो ह्यभ्यासप्रकर्ष-सामर्थ्यादिन्द्रियसाद्गुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति?, तदयुक्तम्, अभ्यासदशामापन्नस्यापिसाक्षादनवबोधात्, तस्यापीन्द्रियद्वारेणावबोध-प्रवृत्तेरवश्यमिन्द्रियसाद्गुण्यापेक्षणात्, केवलमभ्यासप्रकर्षवशात्तदिन्द्रियसाद्गुण्यं झटित्येवा-वधारयति, पूर्वावधृतं च झटित्येव निश्चिनोति, ततः कालसौक्ष्म्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्त्तव्यम्, यतोऽवश्यमवायज्ञानमवग्रहहापूर्व, ईहा च विचारणात्मिका, विचारश्चेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवायज्ञानस्य सम्यगज्ञानत्वायोगात, नखल्विन्द्रिये वस्तनिवासम्यगविचारितेऽवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोक्तम्-'न खल देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात्साक्षात्र भोक्तेति व्यपदेष्टं शक्यमिति' तदप्ययुक्तं, दृष्टान्दाआन्तिकार्थवैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते न परिच्छेदक्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ततः साक्षाद्देवदत्तो भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीत्या चक्षुरादीन्द्रियसाद्गुण्यावगमानुसारेणापजायते, ततो व्यवधानान साक्षादुपलम्भक, आत्मेति । नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्द्रियाश्रितं ज्ञानं प्रत्युक्षमुपदेक्ष्यते-- _ 'पच्चक्खंदुविहं पन्नत्तं, तंजहा-इंदियपच्चक्खं नोइंदियपच्चक्खं चेति' सत्यमेतत्, किन्त्विदं लोकव्यवहारमधिकृत्योक्तं, न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवहृतं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्तनात्, यत्पुनरिन्द्रियव्यापारेऽप्यपरं धूमादिकमपेक्ष्याग्न्यादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवात्, यत्पुनरात्मनः इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तच्चावध्यादिकं त्रिप्रकारं, ततो लोकव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानमनन्तरसूत्रे प्रत्यक्षमुक्तं, न परमार्थतः, अथोच्येत-अनन्तरसूत्रे न किमपि विशेषसूचकं पदमीक्षामहे, ततः कथमिदमवसीयते संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं, न परमार्थत इति?, उच्यते, उत्तरसूत्रार्थपर्यालोचनात्, प्रत्यक्षभेदाभिधानानन्तरं हि सूत्रमाचार्यों वक्ष्यति-'परोक्खं दुविहं पन्नत्तं, तंजहाआभिनिबोहियनाणं suyanANa'mityAdi, तत्राभिनिबोधिकमवग्रहादिरूपम्, अवग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रिता वर्णयिष्यवति, तद्यपि श्रोत्रादिन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथवग्रहादयः परोक्षज्ञानत्वेनाग्रेऽभिधीयन्ते?, तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते--अनन्तरसूत्रेणोच्यमानमिन्द्रियाश्रितं ज्ञानं व्यवहारप्रत्यक्षमुक्तं, न परमार्थत इति स्थितं, "एगंतेन परोक्खं लिंगयमोहाइयं च पच्चक्खं । Page #78 -------------------------------------------------------------------------- ________________ मूलं-54 इंदियमनोभवं जं तं संववहारपच्चक्लं । / " अकलङ्कोऽप्याह-"द्विविधं प्रत्यक्षज्ञानं-सांव्यवहारिकं मुख्यंच, तत्र सांव्यवहारिकमिन्द्रिया-- निन्द्रियप्रत्यक्ष mukhyamatIndriyajJAna"miti, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीतं, नापि सूत्रे कचिदपि प्रत्यक्षमिति व्यवहृतं ततो न तत्र kshcidvivaadH। तदेवं प्रत्यक्ष परोक्षं चेति भेदद्वयोपन्यासे कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते - मू.(55)से कितं पच्चक्खं?, पच्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपच्चक्खं नोइंदियपच्चक्खं c। वृ. संशब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थो वर्त्तते, अथशब्दार्थश्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं- "अथ prakriyApraznAnantaryamaGgalopanyAsaprativacanasamuccayeSvi"ti, इह चोपन्यासार्थो वेदितव्यः, 'ki'miti परप्रश्ने, तत्प्रागुपदिष्टं प्रत्यक्ष (क्षं कि)मिति?, न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारणे प्रतिवचन-मभिधातुकाम आहपच्चक्खमित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिवचनसूत्राणां पातनिका भाव्नीया। __ प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा- इन्द्रियप्रत्यक्षं नोइन्द्रियग्रत्यक्षंच, तत्र 'इदुपरमेश्वर्ये' उदितो नमिति नम् इन्दनादिन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्ग-चिह्नभविनाभावि इन्द्रियम् इन्द्रियमिति' निपातनसूत्राद्रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा-निवृत्तिरुपकरणं च, निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा-बाह्या अभ्यन्तरा च, तत्र बाह्या कर्णपर्पटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे-भ्रूसमे नेत्रयोरुभयापार्श्वत: संस्थिते वाजिनो: मस्तके नेत्रयोरुपरिष्टादभाविनी तीक्षणे चाग्रभागे इत्यादिजातिभेदान्नानाविधाः, आभ्यन्तरातु निर्वृत्तिः सर्वेपामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सूत्राणि प्राव्र्तिस्स्य्न्त्ः। ___ सोइंदिएणं भंते! किंसंठाणसंठिए पन्नत्ते?, गोअमा! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते?, गोअमा? मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिदिए णं भंते ! किसिंठाणसंठिए पन्नत्ते?, गोयमा! ऐमुत्तसंठाणसंठिए पन्नत्ते, जिभिंदिएणं भंते ! किंसंठाणसंठिए पाते?, गोअमा! खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते? गोअमा! नानासंठाणसंठिए पन्नत्ते" ___ इहस्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटोकायां तथाभिधानात्, उपकरणं खङ्गस्थानीयाया बाह्यनिर्वृत्तेर्या खङ्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिःतस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरानिर्वृत्तावतिकठोरतरघनर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालिब्धरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोग: स्वस्वविपये लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं Page #79 -------------------------------------------------------------------------- ________________ 76 नन्दी-चूलिकामृत्रं इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षं न भवति, नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्ध्म्॥ म.(56)से किं तं इंदिअपच्चक्खं?, इंदिअपच्चरखं पंचविहं पन्नत्तं, तंजहा-सोइंदिअपच्चक्खं चखिदिअपच्चक्खं घाणिदिअपच्चक्खं जिभिदिअपच्चक्खं फासिंदिअ - पच्चक्खं, से तं इंदिअपच्चरखं । वृ.अथ किं तदिन्द्रियप्रत्यक्षं?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञप्तं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः, एवं शेषेष्वपि भाव्नीय्म्। एतच्च व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणीपि क्रमः, अयमेव च समीचीनः पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात्, ततः किमर्थमुत्क्रमोपन्यासः कृतः?, उच्यते, अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थं, अपि च-शेपेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः । / / मू.(57)से किं तं नोइंदिअपच्चक्खं?, नोइंदियापच्चक्खं तिविहं पन्नत्तं, तंजहाओहिनाणपच्चक्खं मनपज्जवनाणपच्चक्खं केव्ल्नान्न्प्च्च्क्ख्ण्। मू.(58)से किं तं ओहिनाणपच्चक्खं?, ओहिनाणपच्चक्खं दुविहं पन्नत्तं, तंजहाभवपच्चइअंच खोव्स्मिअण्च्। मू.(59)से किं तं भवपच्चइअं?, 2 दुण्हं, तंजहा-देवाण ya neraiANa y। mU.(60)se किंतंखओवसमिअं?, खओवसमिअंदुण्हं, तंजहामनूसाण य पंचेंदिअतिरिक्खजोणिआण य?, को-हेऊ खाओवसमियं?, खओवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणंखएणं अनुदिण्णाणं उवसमेणं ओहिनाणं स्मुप्ज्जि॥ व. अथ किं तन्त्रोइन्द्रियप्रत्यक्षं?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, त्द्य्था-अविध्ज्ञ्यान्प्र्त्य्क्स्स्मित्यादि॥ अथ किं तदवधिज्ञानप्रत्यक्षं?, 2 द्विविधं प्रज्ञप्तं, तद्यथा-भवप्रत्ययं चक्षायोपशमिकं च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म 'puMnAmnI'ti अधिकरणे घप्रत्ययः, भवएव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्तते प्रत्ययशब्दः कारणत्वे, यत उक्तम्-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये' चशब्द: स्वगतदेवनारकाश्रितभेदद्वयसूचकः, तौ च द्वौ भेदौ अनन्तरमेव व्क्स्स्य्ति। तथा क्षयश्चोपशमश्च क्षयोपशमौ ताभ्यां निर्वृतं क्षायोपशमिकं, चशब्दः स्वगतानेकभेदसूचकः. तत्र यद्येषां भवति तत्तेषामुपदर्शयति-दोण्हमित्यादि, द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथादेवाना च नारकाणांच, तत्र दिव्यन्ति-निरुपमक्रीडामनुभवन्तीति देवा: तेषां, तथा नरान्कायन्ति शब्दयन्ति योग्यतया अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाः तेषु भवा नारकाः तेषां, चशब्द उभयत्रापि स्वगतानेकभेदसूचकः, ते च संस्थानचिन्तायामग्रे दर्शयिष्यन्ते । ___अत्राह पर:-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवश्चउदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते?, नेष दोषः, यतस्तदपि परमार्थतः क्षायोपश Page #80 -------------------------------------------------------------------------- ________________ मूलं-60 77 मिक मेव, केवलं सक्षयोपशमो देवनारकभवप्ववश्यंभावी, पक्षिणां गगनगमनलब्धिरिव, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णी-"ननु ओही खाओवसमिए भावे नारगाइभवो se udaie भावे तओ कहं भवपच्चइओ भण्णइ?, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवै, को दिटुंतो?, पक्खीणं आगासगमणं व, तओ भवपञ्चइओ bhnni"tti। तथा द्वयोः क्षायोपशमिकं, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिजानां च, अत्रापि चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपणमिकं । सम्प्रति क्षायोपशमिकस्वरूपं प्रतिपादयति-'को हेतुः?' किं निमित्तं यदशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, तत्र निर्वचनमभिधातुकाम आह-क्षायोपशमिकं येन करणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीनां क्षयेण अनुदीनामौदयावलिकामप्राप्तानामुपशमेन-विपाकोदयविष्कम्भलक्षणेनावधिज्ञानमुत्पद्यते, तेन कारणेन क्षायोपशमिकमित्युच्यते, क्षयोपशमश्च देशधातिरसस्पर्द्धकानामुदये सति भवति न सर्वधातिरसस्पर्द्धकानाम्, अथ किमिदं देशघातीनि सर्वघातीनि वा रसस्पर्धकानीति?, उच्यते, इह कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकस्वरूपं च कर्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो daya'te, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वधातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वधातीनि, देशधातिनीनां पुनः कानिचित्त सर्वघातीनि कानिचिद्देशधातीनि, तत्र यानि चतुःस्थानकानि त्रिस्थानकानि वा रसस्पर्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशधातीनि कानिचित्सर्वधातीनि, एकस्थानकानि तु सर्वाण्यपि देशधातीन्येव, उक्तंच "चउतिट्ठाणरसाणि य सवधाईणि होति फड्ढाणि । दुट्ठाणियाणि मीसाणि देसघाईणि सेसान्नि॥" अथ किमिदं रसस्य चतुःस्थानकत्रिस्थानकत्वादि?, उच्यते, इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बधोषातक्यादिरसोपमः, उक्तं च -'घोसाडैनिंबुवमो असुभाण सुभाण खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एक: कर्षक: स द्विस्थानकः, त्रयाणां कर्पाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्यः त्रिस्थानकः, चतुर्णां कर्षणामावर्त्तने कृते सति उद्धरति य एकः कर्षः स चतुःस्थानकः, एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकाधुचुलुकप्रसृत्यज्जलिकरककुम्भद्रोणादिप्रक्षेपात्मन्दमन्दतरादिबहुभेदत्वंप्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः प्रत्येकमनन्तभेवभाजश्च, कर्मणां चैकस्थानकादयो रसा: यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं ca____ "अनंतगुणिया कमेणिरे" तत्राशुभप्रकृतीनां चतुःस्थानकरसबन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिको धादिकैः क्रियते दिनकरातपशोषिततडागभूरेखासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्धि Page #81 -------------------------------------------------------------------------- ________________ 78 नन्दी-चूलिकासूत्रं स्थानकरसबन्धौ जलरेखासदृशैस्तु सञ्जवलनसंज्ञैरेकस्थानकरसबन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम्, नवरं द्विस्थानकादारभ्य, तथा चोक्तम् "पव्वयभूमीवालुयजलरेहासरिस स्ण्पाराएसुण्। चउठाणाई असुभाण सेसयाणं तु व्च्चासो॥" इति, 'शेषकाणां' शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः सच द्विस्थानकादारभ्य, यथोक्तं प्राक् । अथ कथमवसीयते? यदुत द्विस्थानकादारभ्य व्यत्यासो नैकस्थानकादारभ्य?, उच्यते, शुभप्रकृतीनामकस्थानकरसबन्धस्यासम्भवाद्, असम्भवः कथमिति चेद्, उच्यते, इहात्यन्तविशुद्धौ वर्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बन्धाति, ततो मन्दमन्दतरविशुद्धौ त्रिस्थानकं द्विस्थानकं वा, सङ्कलेशाद्धायां तु वर्तमानस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतः?, तस्यामवस्थायां तद्गतरसस्थानकचिन्तायामपि नरकगतिप्रायोग्यं बन्धतोऽतिसंक्लष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति तासामपि स्वभावतो द्विस्थानकरसस्यैव बन्धो नैकस्थानस्य, ततः शुभप्रकृतीनां व्यत्यासयोजना द्विस्थानकरसबन्धादारभ्य कर्त्तव्या, अथाशुभप्रकृतीनामेकस्थानकस्यापि रसस्य बन्धो भवतीति कथमवसेयम्?, उच्यते, इह द्विधा धातिन्योऽशुभप्रकृतयः, तद्यथा-सर्वधातिन्यो देशधातिन्यश्च, तत्र याः सर्वधातिन्यः तासां जघन्यपदेऽपि द्विस्थानक एव रसो बन्धमायाति, नैकस्थानकः, तथास्वाभाव्यात्, तथाहि-क्षपक श्रेण्यारोहेऽपिसूक्ष्मसम्परायगुणस्थानकचरमसमयेऽपिवर्त्तमानस्य केवलज्ञानावरणकेवलदर्शनावरणयोः रसबन्धो द्विस्थानक एवेति, नैकस्थानकः, यास्तु देशधातिन्यः तासां श्रेण्यारोहाभावे बन्धमागतानां नियमात्सर्वधातिनमेवरसंबन्धाति, यत उक्तं karmaprakRtau"aseDhigA य बंधंति उसवधाईणि" सर्वघाती चरसो जघन्यपदेऽपिद्विस्थानको ऽदुट्ठाणियाणि मीसाणि देसघाईणि sesANoti'vacanAt, ततो न श्रेण्यारोहाभावे तासामेकस्थानकरसबन्धसम्भवः, श्रेण्यारोहे त्वनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाः सङ्ख्येयेषु भागेषुगतेषु सत्सुतत ऊर्ध्वमेकस्थानकरसबन्धसम्भवः, तदानीं च ज्ञानावरणचतुष्टयदर्शननावरणत्रयपुरुषवेदान्तरायपञ्चकसञ्जवलनचतुष्टयरूपा: सप्तदश प्रकृतीर्व्यतिरिच्यशेषा बन्धमेव नायान्ति, तद्बन्धहेतुव्ययच्छेदात्, ततो न तासामेकस्थानकरसबन्धसम्भवः, सप्तदशानां तु प्रकृतीनां तदा बन्धसम्भवादेकस्थानको रसबन्धः प्राप्यते, उक्तं च "आवरणमसव्वग्धं पुण्स्ण्ज्ल्न्न्ण्त्राय्प्य्द्दीओ। चउठाणपरिणयाओ दुतिचुत्थान्नाउसेसाओ|" अत्र 'cauThANapariNayAu'tti एकस्थानकपरिणता द्विस्थानकपरिणताः त्रिस्थानकपरिणताश्चःस्थानकपरिणताश्चेत्यर्थः, शेष सुगम, ततः सप्तदशप्रकृतिनामकस्थानकरसबन्धसम्भवात् तदपेक्षयाऽशुभप्रकृतीनामेकस्थानकरसबन्धादारभ्य योजना कृता, सर्वघातीनि चरसस्पर्द्धकानि सकलमपि स्वधात्यं ज्ञानादिगुणमुपघ्नन्ति, तानिच स्वरूपेण ताम्रभाजनवनिश्छिद्राणि धृतमिवातिशयेन स्निग्धानि द्राक्षेव तनुप्रदेशोपचितानि स्फटिकाभ्रकहावच्चातीव निर्मलानि, उक्तं च "जो धाएइ सविसयं सयलं so hoi svvghaairso| sonicchaddo niddho तणुओ फ्लिह्ब्भ्ह्र्विम्लो|" Page #82 -------------------------------------------------------------------------- ________________ मूलं-60 यानि च देशधातीनि रसस्पर्द्धकानितानि स्वधात्यं ज्ञानादिगुणं देशतो ध्वन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात्. तानि च स्वरूपेणानेकविधविवरसंकुलानि, तथाहि-कानिचित्कट इवातिस्थूरच्छिद्रशतसंकुलानि, कानिचित्, कम्बल इव मध्यमविवरशतसंकुलानि, कानिचित्पुनरतिसूक्ष्मविवरसंकुलानि, यथा वासांसि, तथा तानि देशधातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च, उक्तं च "देसविघाइत्तणओ iyaro kddkNblNsusNkaaso| vivihacchidduhabhario appasineho avimalo a||" अघातिनीनां तु रसस्पर्द्धकानि स्वरूपेण न सर्वधातीनि नापि देशधातीनि, केवलं सर्वघातिरसस्पर्द्धकसङ्घर्पतः सर्वधातिरससदृशानि भवन्ति, यथा स्वयमचौरा इति(अपि) चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च __ "जाण न विसओ घाइत्तणंमि तान्न्ण्पिस्व्व्घाइर्सो। जायै घाइसगासेण चोरया veh'coraannN॥" तदेवमुक्तानि सर्वघातीनि देशघातीनि च रसस्पर्द्ध कानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते-तत्र देशघातिनीनां मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि कर्तुं शक्यन्ते, तथास्वाभाव्यात्, कथमेतदवसेयमिति चेत्?, उच्यते, इह यदि बन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि, तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, मत्यादीनि ज्ञानानि क्षायोपशमिकाणी __यदुक्तमनुयोगद्वारेषु-"खओवसमिया आभिनिबोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्द्धकानामुदये भवति, न सर्वघातिनां, देशघातीनी च रसस्पर्धकानि बन्धमधिकृत्यानिवृत्तिबादरसम्पराद्धायाः सङ्खयेयेषु भागेषु गतेषु सत्सुतत ऊर्वं प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाकोदयभावतः तेषां क्षयोपशमासम्भवाद, अथ च मतिज्ञानादिबलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषवैवस्वतमुखोपनिपतित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्धकानां, देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिबादरसम्पराद्धायां, ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते, ततोऽवश्यमेतदुरीकर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथयथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरणकेवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते?, उच्यते, तथास्वाभाव्यात्, तथाहि-तथारूपा एव ते पुद्गला: केवलज्ञानकेवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयविष्कम्भभाञ्जि, तथास्वाभाव्याद्, एतच्चावसीयते तथाकार्यदर्शनात्, तथाहि-सम्यक्त्वसम्यग्मिथ्यात्वदेशविरतिसामायिक Page #83 -------------------------------------------------------------------------- ________________ 80 नन्दी-चूलिकासूत्रं च्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायसंयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं - "ख ओवसमिया सम्मदंसणलद्धी खओवसमिआ सम्मामिच्छादंसणलद्धी खओवसमिया सामाइयलद्धी खओवसमिया छेओवट्ठाणलद्धी, एवं परिहारविसद्धियलद्धी सुहुमसंपरायलद्धी खओवसमियो चरित्ताचरित्तलद्धी" इति । अन्यत्रापि उक्तं __ "मिच्छत्तं जमुन्नं तं खीणं अनुइयं ca uvsNtN। मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ 1 ॥ " तथा "क्षपयत्युपशमयति वा प्रत्याख्यानावृतः क्स्सायाण्स्तान्। स ततो येव भवेत् तस्य विरमणे बुद्धिर्ल्पाल्पा॥1॥" छेदोपस्थाप्यं वा व्रतं सामायिकं चरित्रं वा। . स ततो लभते prtyaakhyaanaavrnnkssyopshmaat||2||" क्षयोपशमश्च भवति विपाकोदयनिरोधे, ततोऽवसीयते-भवन्ति मिथ्यात्वाप्रत्याख्यानप्रत्याख्यानावरणादीनां सर्वघातिप्रकृतीनां सर्वघातीनि रसस्पर्द्धकान्यध्यवसायविशेषतो विपाकोदयाभावयुक्तानीति कृतं प्र्स्न्ग्गेन्। तत्रावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसायभावतः सर्वघातिषुरसस्पर्द्धकेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु उदयावलिकामाप्तस्यांशस्य क्षयेऽनुदीपर्णस्य चोपशमे विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणा: प्रादुष्यन्ति, उक्तं च "निहिएसु सव्वघाईरसेसु फड्डेसु देस्घाईन्न्ण्। जीवस्स गुणा जायन्ति ओहिम्न्च्क्खुमाईया|" अत्र 'nihiteSvi'ti देशघातिरसस्पर्द्धकतया व्यवस्थापितेषु, शेषं सुगम, सर्वघातीनि च रसस्पर्द्धकानि अवधिज्ञानावरणीयस्य देशघातिरसस्पर्द्धकतया परिणमयति, कदाचित् विशिष्टगुणप्रतिपत्तिमन्तरेण कदाचित् पुनर्विशिष्टगुणप्रतिपत्त्या, विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति चेद्, उच्यते, इहयथा दिवाकरमण्डलस्य घनपटलाच्छादितस्य कथञ्चिद्विस्त्रसापरिणामेन घनपटलपुद्गलानां निःस्नेहीभूय परिक्षयतः समुपजातेन रन्ध्रेण तिमिरनिकरोपसंहारहेतवो भानवः स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभासुरस्य आत्मनो मिथ्यात्वादिहेतूपचयोपजनितावधिज्ञानावरणपटलतिरस्कृतस्वरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसम्बन्धिनांसर्वधारतिरसस्पर्धकानां देशघातिरसस्पर्द्धकतया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्भूतेन क्षयोपशमरूपेण रन्ध्रेण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति स्वकार्य, कदाचित् पुनर्विशिष्टगुणप्रतिपत्तितः सर्वघातीनि रसस्पर्द्धकानि दशेघातीनि भवन्ति तथा चोक्तम् मू. (61)अहवा गुणपडिवनस्स अनगारस्स ओहिनाणं समुप्पज्जइ तं, समासओ छव्विहं पन्नत्तं, तंजहा-आनुगामिअं1 अनानुगामिअंर वड्डमानयं3 हीयमानयं4 पडिवाइयं5 अप्प्द्दिवाइय्ण्6| वृ. 'अथवेति प्रकारान्तरोपदर्शने, प्रकारान्तरता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य दृष्टव्या, गुणाः-मूलोत्तररूपा: तान्प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिफ्नःपात्रमितिकृत्वा गुणैराश्रितो Page #84 -------------------------------------------------------------------------- ________________ मूल-61 गुणप्रतिपत्रः, अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च "नोदन्वानार्थतामेति, न चाम्भोभिर्न पूर्य्ते। __ आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः । / " अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, तस्य, प्रशस्तेप्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण kssyopshmbhaavto'vdhijnyaanmupjaayte|| ___ मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसरस्पर्द्धकानि देशघातीनि, भवन्ति, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं बन्धकाले तथारूपाणामेव तेषां बन्धनात्, ततो मनःपर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मति श्रुतावरणाचक्षुदर्शनावरणान्तण्यप्रकृतीनां पुनः सर्वघातीनिरसस्पर्द्धकानियेन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्द्धकानि भवन्ति, तेषां तथास्वाभाव्यात्, ततो मत्यावरणादीनां सदैव देशधातिनामेव रसस्पर्द्धकानामुदयः, सदैव च क्षयोपशमः, उक्तं च पञ्चसंग्रहमूलटीकायां-'मतिश्रुतावरणाचक्षुदर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवोदयः, ततस्तासां सदैवोदयिकक्षायौपशमिकौ bhAvAvi'ti कृतं प्र्स्न्ग्गेन्। 'तद्' अवधिज्ञानं 'समासत:' संक्षेपेण षड्विधं' षट्प्रकारंप्रज्ञप्तम्, तद्यथा-'आनुगामिकमि त्वादि, तत्र गच्छन्तं पुरुषम्-आसमन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकं, स्वार्थे का प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगामिकं, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिकं शृङ्खलाप्रतिबद्धप्रदीप इव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्तं च "अनुगामिओऽनुगच्छइ गच्छंतं लोअणं जहा पुरिस्ण्। इयरो उनानुगच्छइ ठियप्पईवोव गच्छंतं । / " तथा वर्द्धत इतिवर्द्धमानं, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानदहनज्वालाकलाप इव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवासयभावतोऽभिवर्द्धमानमवधिज्ञानं वर्द्धमानकं, tccaaskRtishissttgunnvishuddhisaapeksstvaat| तथा हीयते-तथाविधसामय्यभावतो हानिमुपगच्छति हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव हीयमानकं, कुत्सिताल्पाज्ञाते' इति कः प्रत्ययः, पूर्वावस्थातो यदधो हासमुपगच्छत्यवधिज्ञानं तत् हीयमानकमिति भावः, उक्तं च-हीयमानं पुवावत्थाओ अहोऽहो हस्समाणं" इति। तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति तत्प्रतिपातीत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेष इति चेद्, उच्यते, हीयमानकं पूर्वावस्थातोऽधोऽधो हसमुपगच्छदभिधीयते, यत्पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपाति तथा न प्रतिपाति-यत्न केवलज्ञानादाक्र्धशमुपयाति तदप्रतिपातीत्यर्थः आह-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदा वर्द्धमानकादयोऽन्तर्भावयितुं शक्यन्ते, तत्किमर्थं तेषामुपादानं?, उच्यते, यद्यप्यन्तर्भावयितुं शक्यन्ते तथाऽप्यानु । 30/6 Page #85 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं गामिकमनानुगामिकं चेत्युक्ते न वर्द्धमानकादयो विशेषाअवगन्तुं शक्यन्ते, विशेषावगमकरणाय चमहता शास्त्रारम्भप्रयासः, ततो विशेषज्ञापनार्थं विशेषभेदोपन्यासकरणं । / मू.(62)से किंतं आनुगामिअंओहिनाणं?, आनुगामिअंओहिनाणं दुविहंपन्नत्तं, तंजहाअंतगयं च मज्झायं c। से कि तं अंगतयं?, अंतगयं तिविहं पन्नत्तं, तंजहा-पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किंतं पुरओ अंतगयं?, 2 से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायं वा मणिं वा पईवं वा जोइंवा पुरओ काउंपणुलेमाणे 2 गच्छेज्जा, सेतं पुरओ अंतगयं, से कितं मग्गओ अन्तगयं?,2-से जहानामए केइ परिसे उकं वाचलिअंवा अलायंवा मणि वा पईवं वा जोइं वा मागओ काउं अणुकड्डेमाने 2 गच्छिज्जा से तं मग्गओ अंतगयं, से किं तं पासओ अंतगयं?, 2 -से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायंवा मणि वा पईवं वा जोइंवा पासओ काउंपरिकड्डेमाने 2 गच्छिज्जा से तं पासओ अंतगयं, से तं aNtgyN। se किंतं मज्झगय? मज्झगयं से जहानामए केइ परिसे उक्कं वा चलिअंवा अलावा मणि वा पईवं वा जोइं वा मत्थए काउंसमुव्वहमाणे 2 गच्छिज्जा से तं म्ज्झाय्ण्। वृ.अथकिं तदानुगामिकमवधिज्ञानं?,आनुगामिकमवधिज्ञानं द्विविधं-अन्तगतं चमध्यगतं च, इहान्तशब्दः पर्यन्तवाची, यथावनान्ते इत्यत्र, ततश्च अन्ते-पर्यन्ते गतं-व्यवस्थितमन्तगतम्, इहार्थत्रयव्याख्याअन्ते गतम्-आत्मप्रदेशानां पर्यन्ते स्थितमन्तगतं, इयमत्र भाव्ना। इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभावा गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इन प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रक्षमाश्रमणः स्वोपज्ञभाष्यटीकायां-'स्पर्द्धकमवधिविच्छेदविशेषः' इति, तानि चैकजीवस्य सङ्खयेयान्यसङ्खयेयानि वा भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायां-"फड्डाय असंखेज्जा संखेज्जा आवि egajIvasse"ti, तानि च विचित्ररूपाणि, तथाहि-कानिचित् पर्यन्तवर्तिष्वात्मप्रदेशेषुत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदपरितनभागे तथा कानिचिन्मध्यवर्तिष्वात्मप्रदेशेषु तत्र यदा अन्तवर्तिष्वात्मप्रदेशेष्ववधिज्ञानमुपाजयते तदा आत्मनोऽन्ते-पर्यन्ते स्थितमितिकृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्तवर्तिभिरात्मप्रदेशः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् न शषैरिति, अथवा औदारिकशरीरस्यान्ते गर्त-स्थितं अन्तगतं, कयाचिदेकदिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरान्तेनैकया दिशा यद्वशादुपलभ्यते tdpyntgmt। __ Aha-yadi सर्वात्मप्रदेशानां क्षयोपक्षमस्तत: सर्वतः किं न पश्यति?, उच्यते, एकदिशैव क्षयोपशमसंभवात्, विचित्रो हि क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थम्भूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचित् विवक्षितयैकया दिशा पश्यतीति, उक्तं चूणा~-"ओरालियसरीरंते ठियं गयंति एगटुं, तं चायप्पएसफड्डगा बहिएगदिसि पासणा गयंति अन्तगयं भन्नै" तृतीयोऽर्थ एकदिग्भाविना तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते तदवधिज्ञानम्, अवधिज्ञानवतः तदन्ते वर्तमानत्वात्, ततोऽन्ते-एकदिगरूपस्यावधिज्ञानविषयस्य paryante vyvsthitmntgtN| Page #86 -------------------------------------------------------------------------- ________________ मूलं - 62 83 चशब्दो देशकालाद्यपेक्षया स्वगतानेक भेदसूचकः, तथा 'मध्यगतं चे ऽति इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं - स्थितं मध्यगतं इदं च स्पर्द्धकरूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्त्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णौ-" ओरालियसरीरमज्झे फड्डगविसुद्धीओ सव्वायप्पएसविसुद्धीओ वा सर्वादिसोवलम्भत्तणओ मज्झगौत्ति भन्नति" अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्त्तित्वात्, आह च चूष्णिकृत- "अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मझगौत्ति, अतो वा मज्झगओ ओही भन्नै" इति चशब्दः स्वगतानेक भेदसूचक:-अथ किं तदन्तगतं ?, अन्तगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञतम्, तद्यथा-तत्र 'पुरतः ' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागेऽन्तगतं पुरतो ऽन्तगतं, तथा मार्गतः - पृष्ठन्तः अन्तगतं मार्गतो ऽन्तगतं, तथा पार्श्वतोर्द्वयोः पार्श्वयोरेकतरपार्श्वतो वाऽन्तगतं पार्श्वतोऽन्तगतं । अथ किं तत्पुरतो ऽन्तगतं ?, 'से जहा' इत्यादि 'स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेष्वपि पदेष्वेकारान्तत्वम् ' अतः सौ पुंसी 'ति मागधिक भाषालक्षणात्, सर्वमपि हि प्रवचनमर्द्धमागधिकभाषात्मकम्, अर्द्धमागधिक भाषया तीर्थकृतां देशनाप्रवृत्तेः, तत: प्राय: सर्वत्रापि मागधिक भाषालक्षणमनुसरणीयं । 'उक्का चेति' उल्का - दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, चटुली वा चटुली : - पर्यन्तज्वलिततृणपूलिका 'अलातं वा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठामित्यर्थः, 'मणिर्वा' मणि:प्रतीतः, 'ज्योतिर्वा' ज्यतोःइ शरावाद्याधारो ज्वलन्नग्निः, आह च चूणिकृत - "जोइत्ति मल्लगाइठिओ अगनी जलंतो' इति, 'प्रदीपं वा' प्रदीप- प्रतीतः 'पुरत: ' अग्रतो हस्ते दण्डादौ वा कृत्वा 'पणोल्लेमाणोत्ति' प्रणुदन् 2 हस्तस्थितं वा क्रमेण स्वगत्यनुसारतः प्रेरयन् 2 'गच्छेत्' यायात्, एष दृष्टान्तः, उपनयस्तु स्वयमेव भावनीयः, तत उपसंहारः-' से तं पुरओ अंतगयं' सेशब्दः प्रतिवचनोपसंहारदर्शने, तदेतत् पुरतो ऽन्तगतं, इयमत्र भावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतो ऽन्तगतमभिधीयते । एवं मार्गतोऽन्तर्गतपार्श्वतोऽन्तगतसूत्रं भावनीयं, नवरं 'अनुकड्डेमाणे अनुकड्डेमाणे ऽत्ति हस्तगतं दण्डानादिस्थितं वा अनुपश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् 2 इत्यर्थः ! तथा 'पासओ परिकड्डेमाणे ऽत्ति पार्श्वतो दक्षिणपार्श्वतोऽथवा वामपार्श्वतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन पार्श्वभागे कृत्वा समाकर्षन् समाकर्षन्नित्यर्थः - निगदसिद्धं नवरं 'मस्तके' शिरसि कृत्वा गच्छेत् तदेत्त मध्यगतं, इयमत्र भावनायथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति । इत्थम्भूतां च व्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति मू. ( ( 62 वर्तते एव) अंतगयस्स मज्झरायस्स य को पइविसेसो ?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मग्गओ - Page #87 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखिज्जाणिवा जोयनाई जानै पासइ, पासओ अंतगरणं पासओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाई जाणइ पासइ, मज्झगएणं ओहिनाणेणं सबओ समंता संखिज्जाणि वा असंखिज्जाणिवा जोअणाई जाणइ पासइ, सेतं अनुगामिअणोहिनान्न्ण्। वृ.अन्तगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेष:?-प्रतिनियतो विशेष:?. सरिराहपुरतोऽन्तगतेनावधिज्ञानेन पुरत एव-अग्रत एव सङ्घयेयानि-एकादीनि शीर्षग्रहेलिकापर्यन्तानि असङ्खयेयानि वा योजनानि, एतावत्सु योजनेष्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतोऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सवओ समंता' इति सर्वतः-सर्वासु दिग्विदिक्षु समन्तात्-सर्वैरेवात्मप्रदेशेः सर्वैर्वा विशुद्धस्पर्द्धकैः, उक्तं च चूर्णी__ "सव्वउत्ति सव्वासु दिसिविदिसासु, समंता इति सव्वायप्पएसेसु सव्वेसुवा विसुद्धिफड्डेगसु" इति, अत्र 'सव्वायप्पएसेसु' इत्यादिस्तृ(त्यत्रत)तीयार्थे सप्तमी, भवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः स्वप्राकृतलक्षणे-व्यत्ययोऽप्यासाऽमित्यत्र सूत्रे, तृतीयार्थे सप्तमी यथा-'तिसु तेसु अलंकिया पुहवि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता, शेषं तथैव___ अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चामन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं, तथा चोक्तं प्रज्ञापनायां-"नेरइयाणं भंते ! कि देसोही सव्वोही?, गोयमा! नो देसोही सव्वोही, एवं जाव थणियकुमाराणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही न स्व्योही। मनुस्साणं पुच्छा, गोयमा! देसोहीवि स्व्वोहीवि। वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं" वक्ष्यति च __ "नेरइय देव तित्थंकरा य ohissa'bAhirA होति। पासंति सव्वओ खलु सेसा देसेण पास्ण्ति|" देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभववर्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्तौ तस्य व्यवच्छेदात्, ननु सङ्घयेयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि पश्यन्तीति?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि-केचिदंगुलासङ्घयेयभागं केचिदंगुलं केचिद्वितस्ति यावत्केचित् सङ्खयेयानि योजानानि केचिदसङ्खयेयानि, मनुष्यास्तु केचित् परिपूर्ण लोकं, केचिदलोकेऽपि लोकमात्राणि असंख्येयानि खण्डानि, ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणा: ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्षतश्चत्वारि गव्यूतानि 1, शर्करप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि 2, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि 3, पङ्कप्रभानारका जघन्येनैकं गव्यूतमुत्कर्षतः सार्धं गव्यूतं 6, तमतमः-प्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां Page #88 -------------------------------------------------------------------------- ________________ मूलं-62 "रयणप्पभापुढविनेरइया णं भंते! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोअमा! जहश्रेणं अद्भुट्टाई गाउयाइं जाणंति पासंति उक्कोसेणं चत्तारि गाउआई जाणंति पासंति, सक्करप्पभापुढविनेरइयाणं पुच्छा, गोअमा! जहन्त्रेणं अड्डाइज्जाई गाउआई उक्कोसेणं तिन्नि गाउआई जाणंति पासंति, पंकप्पभापुढविनेरइया णं पुच्छा, गोयमा! जहन्नेणं दोन्नि गाउइयाइं उक्कोसेणं अड्डाइज्जाई गाउयाई जाणंति पासंति, धूमप्पभापुढविनरैया णं पुच्छा, गोअमा ! जहन्नेणं दिवटुं गाउयं उक्कोसेणं दो गाऊआइं जाणंति पासंति, तमापुढविनेरइया णं पुच्छा, गोअमा! जहन्नेणं गाउयं उक्कोसेणं दिवढं गाउयं जाणंति पासंति, अह सत्तमपढविनेरइया णं भंते ! पुच्छा, गोयमा ! जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पास्ण्ति॥ __ असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविशंतियोजानि जानान्ति पश्यन्ति उत्कर्षतोऽसंख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनिकुमारपर्यन्ता जघन्यतः पञ्चविंशति योजनानि जानन्ति पश्यन्ति उत्कर्षत: सङ्कयेयान् द्वीसमुद्रान्, एवं व्यन्तरा अपि, तथा चोक्तम्-'असुरकुमारा णं भंते ! ओहिणा केवैयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्नेणं पणवीसंजोयणाई उक्कोसेणं असोज्जदीवसमुद्दे ओहिणा जाणंति पासंति, नागकुमारा णं पुच्छा, गोअमा! जहन्ननेणं पणवीसं जोयणाई उक्कोसेणं संखेज्जदीवसमुद्दे जाणंति पासंति, एवं जाव थणियकुमारा, वाणमंतरा जहा नागकुमारा" इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति येषामायुर्दशवर्षसहस्रप्रमाणं, न शेषाः, आह च bhASyakRta"paNavIsajoyaNAI दसवाससहस्सिया ठिई jesi"miti। जयोतिष्यका: पुनर्देवा जघन्यतोऽपि सङ्खयेयान्द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्ष-तोऽपि संख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान्, यदाह-'जोइसिया णं भंते! केवैयं खित्तं ओहिणा जाणंति पासंति?, jahanneNa'vi संखेज्जे उक्कोसेणवि संखेज्जे दीवसमुद्दे" सौधर्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघन्येनांगुलासंख्येयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रलप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावत्, तिर्यक्षुअसंख्येयान् द्वीपसमुद्रान्, ऊर्ध्वं तु स्वकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि। अत्राह-नन्वंगुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव, न शेषेषु, यत आह भाष्यकृत्स्वकृतभाष्यटीकायाम् 'उत्कृष्टो मनुष्येष्वेवे, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेऽति, तत्कथमीहसर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवजः, ततो न कश्चिद्दोषः, आह च दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः "वेमाणीयाणमंगुलभागमसंखं जहन्नओ होइ(ओही)| उववाए परभविओ तब्भवजो होइ तो प्च्छा॥" एव् सनत्कुमारादिदेवानामपि द्रष्टव्यम्, नवरमधोभागदर्शने विशेषः ततः स प्रदर्श्यतेसनत्कुमारमाहेन्द्रदेवाअधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रारकल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणा Page #89 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं च्युतदेवाः पञ्चमपृथिव्याः, अधस्तनमध्यमग्रैवेयकदेवाः षष्ठपृथिव्याः, उपरितनग्रैवेयकदेवाः सप्तमपृथिव्याः, अनुत्तरोपपातीनः सम्पूर्णलोकनालिं चतुर्दशरज्ज्वात्मिकामिति, उक्तं च प्रज्ञापनायां-"सोहम्मगदेवा णं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा ! जहन्नणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते, तिरियं जाय असंखेज्जे दीवसमुद्दे, उटुंजावसगाईविमाणाइं ओहिणा जाणंति पास्ण्ति। एवं ईसानगदेवावि. सणंकुमारदेवा एवं चेव, नवरं अहे जाव दोच्चाए सक्करप्पभाए पुढविए हिडिल्ले चरिभंते, एवं माहिंददेवावि, बंभलोगलंतगदेवा तच्चाए पुढवीए हिट्ठिल्ले चरिभंते, महासुकसहस्सारदेवा चउत्थीए पंकप्पभाए पुढवीए हेट्ठिल्ले चरिमंते, आणयपाणयआरणाच्चुयदेवा अहे पंचमाए धूमप्पभाए पुढवीए हेट्टिल्ले चरिमन्ते, हेट्ठिममज्झिमगेवेज्जगदेवा अहे जाव छट्ठिए तमाए पुढवीए हेछिल्ले चरिमंते, उवरिमगेवेज्जगदेवा नं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा! जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे सत्तमाए पुढवीए हेट्ठिल्ले चरिमंते, तिरियं जाव असंखेज्जदीवसमुद्दे, उड्डेजाव सगाइ विमाणाइं ओहिणा जाणंति पास्ण्ति। अनुत्तरोववाइया णं देवा णं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, संभिन्न लोगनालिं जाणंति पासंति" सम्प्रति नारकादीनामेवावधे: संस्थानं चिन्त्यते-तत्र नारकाणामवधिः तप्राकारः, तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहणे प्लाव्यमानो दूरादानीयते, स चायतस्त्र्यसश्च भवति, तदाकारोऽवधि रकाणां, भवनपतीनां सर्वेषामपि पल्लकसंस्थानसंस्थित: पल्लको नाम लाटदेशे धान्याधाराविशेष: स चोद्धर्वायत उपरिच किञ्चित्संक्षिप्तः, व्यन्तराणां पटहसंस्थानसंस्थितः, पटह:-आतोद्यविशेषः, स च किञ्चिदायतः, उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थानसंस्थितः, झल्लरी-चावनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपा देशविशेष प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मुदङ्गो-वाद्यविशेषः, सचाधस्ताद्विस्तीर्ण उपरि च तनुक: सुप्रतीतः, ग्रेवेयकदेवानां ग्रथितपुष्पसशिखाकभृतचङ्गेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरइयाणं भंते ! ओहि किंसंठाणसंठिए पन्नत्ते?, गोयमा ! तप्पागारसंठाणसंठिए पन्नत्ते, सोहम्मदेवाणं पुच्छा, गोअमा! मुइंगसंठाणसंठिए पन्नत्ते, एवं जायाच्चुयदेवाणं, गेवेज्जदेवाणं पुच्छा, गोअमा ! पुप्फचंगेरीसंठाणसंठिए पत्रत्ते, अनुत्तरोववाइयदेवाणं पुच्छा, गोअमा ! जवनालगसंठाणसंठिए पन्नत्ते" तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह "तप्पेण समागारो ओही neo sa caayyttNso| उद्धाययो उ पल्लो उवरिंच स किंचि स्ण्खेत्तो॥1॥ नच्चायओ समोऽविय पडहो हेट्ठोवरि पीएसो। चम्मावनद्धविच्छिन्नवलयरूवा य झ्ल्ल्रिया॥2॥" उद्धायओ मुइंगो हेट्ठा रुंदो थोव्रित्नुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ 3 ॥ "जवनालउत्ति भन्नै उब्भो सरकंचुओ कुमारीए" इति|तिर्य्ग्म्नुस्स्यान्नां चावधिर्नानासंस्थानसंस्थितो यथा स्वयम्भूरमणोदधौ मत्स्याः, अपिच-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं, Page #90 -------------------------------------------------------------------------- ________________ 87 मूलं-62 तिर्यग्मनुष्यावधौ तु तदपि भवति, उक्तं च "नानागारो तिरियमनुएसुमच्छा स्य्ण्भुर्म्न्नोव्व्। तत्थ वलयं निसिद्धं तस्स पुण तयंपि होज्जाहि॥" तथा भवनपतिव्यन्तराणामूद्धर्वं प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग, विचित्रो नरतिरश्चाम, आहच-'भवनवै वंतरानं उड्डूं बहुगो होय सेसान्ण्। नारगजोइसियाणं तिरियं ओरालिओ चित्तो|' तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-से तं अनुगामियं । सम्प्रत्यनानुगामिकं शिष्यः पृच्छनाह मू.(63)से किंतं अनानुगामिअं ओहिनाणं. अनानुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं 2 परिघोलेमाने 2 तमेव जोइट्ठाणं पासइ, अन्नत्थ गए न पासइ, एवामेव अनानुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाइं जाणइ पासइ, अन्नत्थ गए न पासइ, से तं अनानुगामिअणोहिनान्न्ण्॥ वृ.अथकिं तदनानुगामिकमवधिज्ञानं?, सूरिराह-अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुपः पूर्णः सुखदुःखानामिति पुरुषः पुरिशयनाद्वा पुरुषः, एकं महज्ज्योतिः स्थानं-अग्निस्थानं कुर्यात्, कस्मिश्चित्स्थानेऽनेकज्वालाशतसंकुलमिग्निं प्रदीपं वा स्थूलवर्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिः स्थानस्य परिपर्यन्तेषु 2' परितः सर्वासुदिक्षु पर्यन्तेषु परिघूर्णन् 2' परिभ्रमन् 2 इत्यर्थः, तदेव ज्योति:स्थानं' ज्योति: स्थानप्रकाशितं क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः उपनयमाह-'एवमेव' अनेनैव प्रकारेणानानगामिकमवधिज्ञानं यत्रैव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सहसम्बद्धानि असम्बद्धानि वा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परत: प्रकाशयति, तत उच्यते-सम्बद्धान्यसम्बद्धानि वेति, 'जानाति' विशेषाकारेण परिच्छिनत्ति 'पश्यति' सामान्यकारेणावबुध्यते, 'अन्यत्र' देशान्तरे गतो नैव पश्यति, अवधिज्ञानावरणक्षयोपशमस्य त्त्क्स्सेत्र्सापेक्स्स्त्वात्। तदेवमुक्तमनानुगामिकं, सम्प्रति वर्द्धमानकमनवबुध्यमानः शिष्यः प्रश्नं करोति - मू.(64)से किं तं वड्डमाणयं ओहिनाणं?, 2 पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वड्डमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंताओही वडुइ वृ.अथ कि वर्द्धमानकमवधिज्ञानं?, सूरिराह-वर्द्धमानकमवधिज्ञानं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तच्चानवस्थितं, तत्तल्लेश्याद्रव्यसाचिव्ये विशेषसम्भवात्, ततो बहुवचनमुक्तं, 'prazasteSvi'ti, अनेन चाप्रशस्तकृष्णादिद्रव्यलेश्योपरञ्जितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु वर्तमानस्येति, किमुक्तं भवति? -प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधिः परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यगृहटेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा वद्धमानचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्व Page #91 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्र र्द्धमानकमवधिमभिधत्ते, वर्द्धमानकश्चावधिरुत्तरोत्तरां विशुद्धिमासादयतो भवति नान्यथा तथा आह- 'विशुद्धमानस्य' तदावरणकमलकलङ्कविगमत उत्तरोत्तरविशुद्धिमासादयतः अनेनाविरतसम्यग्दृष्टेर्वर्द्धमानकावधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्धयमानचारित्रस्य च', इदं च विशेषणं देशविरतसर्वविरतयोर्वेदितव्यम् 'सर्वतः ' सर्वासु दिक्षु समन्तादवधिः परिवर्द्धते । मू. (65) जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु ॥ वृ. सच कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते, ततः प्रथमत: सर्वजघन्यमवधिं pratipAdayati'trisamayAhArakasya' आहारयति- आहारं गृह्णातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमयं, त्रिसमयमाहारकस्त्रिसमयाहारकः 'नामनाम्नैकार्थे समासो बहुल' मिति समासः तस्य त्रिसमयाहारकस्य 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयवर्त्तिनः 'पनकजीवस्य' पनकश्वासौ जीवश्च पनकजीवः, पनकजीवो वनपस्तिविशेषः, तस्य 'यावती' यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः, 'जघन्या' त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जन्यं क्षेत्रं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - जघन्यमधिक्षेत्रमेतावदेवेति । 88 अत्र चायं सम्प्रदायः - यः किल योजनसहस्रपरिमाणायाम्रो मत्स्यः स्वशरीरबाह्यैकदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायामं संहृत्यांगुलासंख्येयभागबाहल्यं स्वदेहविष्कम्भायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्यांगुलासंख्येयभागबाहल्यविष्कम्भां मत्स्यदेहविष्कम्भायामामात्मप्रदेशानां सूचि विरचयति, ततस्तृतीयसमये तामपि संहृत्यांगुलसंख्येय भागमात्र एव स्वशरीरबहिः प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्बनवस्तुभाजनमवसेयम्, उक्तं च "योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥ 1 ॥ संहृत्य चाद्यसमये सह्यायामं करोति च प्रतरम् । सङ्ख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ 2 ॥ स्वकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ 3 ॥ सङ्ख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदीर्घं तृतीयसमये तु संहृत्य ॥ 4 ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 15 ॥ तावज्जधन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ 6 ॥ आह- किमिति योजनसहस्त्रायामो मत्स्यः ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्म Page #92 -------------------------------------------------------------------------- ________________ मूलं - 65 पनकत्वेनोत्पादः ?, किं वा त्रिसमयाहारकत्वं परिगृह्यते ?, उच्यते, इह योजनसहस्त्रायामो मत्स्यः, स किल त्रिभिः समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात्, महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूरः त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च - "मच्छो महल्लकाओ संखेत्तो जो उ तीहि समएहि । स किरपयत्तविसेसेण सहमोगाहणं कुणै ॥ 1 ॥ सहयरा सहयरो सुमो पणओ जहन्नदेही य । स बहुविसेसविसिद्धो सहयरो सवदेहेसु ॥ 2 ॥ पढमबीएऽतिसहो जायै शृलो चउत्थयाईसुं । तैयसमयंमि जोगो गहिओ तो तिसमयहारो ॥ 3 ॥ ". अन्ये तु व्याचक्षते - 'त्रिसमयाहारकस्ये ऽति आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूची संहरणोत्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाश्चेतेषु त्रिष्वपि समयेष्वाहारक:, तत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मपनकजीवो जधन्यावगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तच्चायुक्तं, यतस्त्रिसमयाहारकस्येति विशेषणं पनकस्य, न च मत्स्यायामप्रतर-संहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यम्, नान्यथा । एतावत्प्रमाणं जघन्यं क्षेत्रमवधेः तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते 'तेयाभासादवाणमंतरा एत्थ लहै पट्टवओ' इति वचनात्, तदपि चालम्ब्यमानं द्रव्यं द्विधागुरुलघु अगुरुलघुच, तत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं च्मगुरुलघु, तद्गतांश्च पर्यायान् चतुः संख्यानेव वर्णरसगन्धस्पर्शलक्षणान् पश्यति न शेषान्, यत आह " दवाई अंगुलावलिसंखेज्जातीत भागविसयाई । पेच्छर्3a चउग्गुणाई जहन्नओ मुत्तिमताई ॥ " अत्र 'जघन्यत' इति जघन्यावधिज्ञानी । तदेवं जघन्यमवधेः क्षेत्रमभिधाय साम्प्रतमुत्कुष्टभिधातुकाम आहमू. ( 66 ) 89 सव्वबहुअगनिजीवा निरंतरं जत्तियं भरिज्जंसु । खित्तं सव्वदिसागं परमोही खेत्त निद्दिट्टो ॥ वृ. यतः ऊर्ध्वमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते सर्वबहवः सर्वबहवश्च ते अग्निजीवाश्च सूक्ष्मबादररूपाः सर्वबह्वग्निजीवाः, कदा सर्वबह्वग्निजीवा इति चेद्, उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायो ऽजितस्वामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्त्तिनः सूक्ष्मानलजीवाः तदा सर्वबह्वग्निजीवाः, "अव्वाघाए सव्वासु कम्मभूमिसु जया तयारंभा । सवबहवो मनुस्सा hoMti'jiyajiNidakAlaMmi || Page #93 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं "उक्कोसिया य सुहुमा जया तया सवबहुअगनिजीवा" इति, 'निरंतरमिति' क्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, एतदुक्तं भवतिनैरन्तर्येण विशिष्टसूचीरचनया यावद् भृतवन्तः, भृतवन्त इती च भूतकालनिर्देश: अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यामवसपिण्यां सम्भवन्ति स्मेति ख्यापनार्थं, इदं चानन्तरोदितं क्षेत्रमेकदिक्कमपि भवति तत आहसर्वदिक्कं, अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबह्वनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत् क्षेत्रं परमावधेर्भवतीत्यर्थः, किमुक्तं भवति?, सर्वबह्वग्निजीवा निरन्तर यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिकंभृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेद - सामर्थ्ययुक्तः परमावधि: क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, __ अयमिह सम्प्रदायः-सर्वबह्वग्निजीवाः प्रायोऽजितस्वामितीर्थकृत्काले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्यसम्भवात्, सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या षोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो घन इति प्रथम, स एव घनो जीवैः स्वावगाहनादिभिरिति द्वितीयम्, एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात्, षष्ठस्तु प्रकार: सूत्रादेशः उक्तं च "एकेक्कागासपएसजीवरयणाए सावगाहे य चौरंसं घण पयरं सेढी छट्ठो सुयादेसो॥1॥" ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवधेरुत्कृष्टमिति, उक्तं च "निययावगाहणागनिजीवसरीरावली smNtennN। भामिज्जइ ओहिनाणिदेहपजंतओ सा y॥1॥ ऐगंतूनमलोगे लोगागास्प्प्मान्न्मेत्ताई। ठाइ असंखेज्जाइं इद्मोहिक्खेत्त्मुक्कोस्ण्।2॥" इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि दृष्टव्यं भवति तर्हि पश्यति, यावता तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात्, रूपिद्रव्यविषयश्चावधि:, केवलमयं विशेषो--यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा 2 लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि, उक्तं च "सामत्थमेत्तमुत्तं दद्वं जै हवेज्ज पेच्छेज्जा। न उ तं तत्थरिथ जओ सो रूविनिबंधणो भ्न्निओ॥1॥ वटुंतो पुण बाहिं लोगत्थं चेव पासई द्व्ण्। सुहुमयरं 2 परिमोही जाव परमाणू ॥ 2 ॥ " परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालोकलक्ष्मीमालिङ्गति, उक्तं च-'परमोहि Page #94 -------------------------------------------------------------------------- ________________ मूलं-66 त्राणठिओ केवलमंतोमुहृत्तमेत्तेणं । ' एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यम प्रतिपिपादयिपुरेतावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थं गाथाचतुष्टयमाहमू.(67) अंगुलमावलिआणं भागमसंखिज्ज दोसु स्ण्खिज्जा। अंगुलमावलिअंतो आवलिआ अण्गुल्पुहुत्ण्॥ वृ.अंगुलमिह क्षेत्राधिकारात् प्रमाणांगुलमभिगृह्यते, अन्येत्वाहुः-अवध्यधिकारादुत्सेधांगुलमिति, आवलिका असंख्येयसमयात्मिका, अंगुलं चावलिका चांगुलावलिके तयोरंगुलावलिकयोर्भागमसंख्येयमसंख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति-क्षेत्रतोऽगुंलासंख्येयभागमानं पश्यन् कालत आवलिकाया असंख्येयमेव भागमतीतमनागतं च पश्यति, उक्तं च "खेत्तमसंखेज्जंगुलभागं पासे तमेव कालेन्न्ण्। आवलियाए भागं तीयमनायं च जान्नाइ॥" आवलिकायाश्चासंख्येयं भागं पश्यन् क्षेत्रतोऽगुलासंख्येयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयो: परस्परं योजना कर्तव्या, क्षेत्रकालदर्शनं चोपचारण द्रष्टव्यं, न साक्षात्, न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवतिक्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च "तत्थेव य जे दवा तेसिंचिय जे हवंति प्ज्जाया। इय खेत्ते कालंमि य जोएज्जा दवपज्जाए । / 1 / / " एवं सर्वत्रापि भावनीयम्, क्रिया च गाथाचतुष्टये स्वयमेव योज्ञीया। तथा द्वयोरंगुलावलिकयोः सङ्खयेयो भागौ पश्यति, अंगुलस्य सङ्खयेयभागं पश्यनावलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अंगुलम्' अंगुलमात्रं क्षेत्रं पश्यन् 'आवलिकान्तः' किञ्चिदूनामावलिकां पश्यति, आवलिकां चेत् कालत: पश्यति तर्हि क्षेत्रतोऽगुलपृथक्त्वंअंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च "संखेज्जंगुलभागे आवलियाएवि मुणै तिभाग्ण्। अंगुलमिह पेच्छंतो आवलियंतो मुणै kaalN|" आवलियं मुणमाणो संपुन खेतमंगुलपुहुत्त" मिति, पृथक्त्वं द्विप्रभृतिरा नवभ्य इति । मू.(68) हत्थंमि मुहत्तंतो दिवसंतो गाउअंमि बोद्ध्व्यो। जोयण दिवसपुहुत्तं पक्खंतो प्न्न्वीसाओ। वृ.तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'गव्यूते' गव्यूतविषयो द्रष्टव्यः, तथा योजनं' योजनमात्र क्षेत्रं पश्यन्कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि pshyti। मू.(69) भरहमि अद्धमासो जंबूद्दीवमि साहिओ मासो। वासंच मनुअलोए वासपुहुत्तं ca ruagNmi॥ vR. 'bharate' सकलभरतप्रमाणक्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतंचार्द्धमासं पश्यतीत्यर्थः, एवं जम्बूद्वीपविषयेऽवधौ साधिको मास: कालतो Page #95 -------------------------------------------------------------------------- ________________ 92 नन्दी-चूलिकासूत्रं विषयत्वेन बोद्धव्य: तथा मनुष्यलोकप्रमाणक्षेत्रविपयेऽवधौ 'वर्ष' संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं pshyti। मू. (70) संखिमि उ काले दीवसमुद्दाऽवि हुंति स्ण्खिज्जा। कालंमि असंखिज्जे दीवसमुद्दा उ भिअव्वा॥ वृ.तथा सङ्घयायत इति सङ्खयेयः, स च वर्षमात्रोऽपि भवति ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि?-सङ्खयेयकालो वर्षसहस्त्रात्परो वेदितव्यः, तस्मिन् सङ्खयेये कालेऽवधिगोचरे सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्रा: तेऽपि सङ्ख्यया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति?-सङ्खयेये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्ख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रत्यस्यावधिरुत्पद्यते तर्हि जम्बूद्वीपादारभ्य सङ्खयेया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा सङ्ख्यैययोजनविस्तृते कस्यापि तिरश्चः सङ्ख्येयकालविषयोऽवधिरुपद्यते तदास यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसंख्येययोजनाविस्तृते स्वयम्भूरमणादिके द्वीपे समुद्रे वा संख्येयकालविषयोऽवधि: कस्याप्युत्पद्यते तदानीं स प्रागुक्तपरिमाणं तस्यद्वीपस्य समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यबाह्यावधिरिव कश्चित्, तथा कालेऽसंख्येये पल्योपमादिलक्षणे अवधेविषये सति तस्यैव संख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राः भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्ख्येयाः कस्याचित्सङ्खयेयाः कस्यचिदेकदेश इत्यर्थः, यदा इहमनुष्यस्यासङ्घयेयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्बहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित् तिरश्चोऽसङ्ख्येयकालविषयोऽवधिरुत्पद्यते तर्हितस्य सङ्खयेया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य सङ्ख्येयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्खयेया द्वीपाः, यदा पुनः स्वयम्भूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसङ्ख्येयकालविषया जायते तदानीं तस्य स्वयम्भूरमणस्यद्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि ज्म्बूद्वीपादार्भ्यास्न्ग्ख्येय्द्वीप्स्मुद्र्प्रिमान्न्म्व्सेय्म्। मू.(71) काले चउण्ह वुड्डी कालो भइअव्वु खित्त्वुद्द्द्दीए। बुद्धिए दव्यपज्जव भइअव्वा खित्तकाला u॥ वृ. तदेवं यथा क्षेत्रवृद्धौ कालवृद्धौ च यथा क्षेत्रवृद्धि तथा प्रतिपादितं, सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह-'काले' अवधिगोचरे वर्द्धमाने 'चतुर्णां' द्रव्यक्षेत्रकालभावनां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो 'भजनीयो' विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं ह्यत्यन्तसूक्ष्म, कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो वर्द्धते, आह च भाष्यकृत "काले पवर्ल्डमाणे सवेदव्वादओ प्व्त्तुण्ति। खेत्ते कालो भइओ वटुंति उद्व्व्प्ज्जाया|" - तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे विभक्तिलोपं: प्राकृतशैल्या, भजनी Page #96 -------------------------------------------------------------------------- ________________ मूलं - 71 यामेव क्षेत्रकालौ, तुशब्द एवकारार्थ:, स च भिन्नक्रमस्तथैव च योजितः, विकल्पश्चायं-कदाचितयोर्वृद्धिर्भवति कदाचित्र, यतो द्रव्यं क्षेत्रादपि सूक्ष्मं, एकस्मिन्नपि नमः प्रदेशेऽनन्तस्कन्धावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात्, ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाला भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना परिच्छेदसंभवात्, पर्यायतो वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्त्रपि द्रव्ये पर्यायविषयावधिवृद्धिसम्भवात्, आह च भाष्यकृत "भयणाए खेत्तकाला परिवडुंतेसु दव्वभावेसुं । दव्वे व भावो भावे दव्वं तु भयणिज्जं ॥ " अत्राह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनो: क्षेत्रकालयोरंगुलावलिकाऽसंख्येय भागादिरूपयोः परस्परं समयप्रदेशसंख्ययोः किं तुल्यत्वमुत हीनाधिकत्वम् ?, उच्यते, हीनाधिकत्वं, तथाहि आवलिकाया असंख्येयभागे जघन्यायवधिविषये यावन्तः समयाः तदपेक्षया अंगुलस्यासंख्येयभागे जघन्यायवधिविषय एव ये नभः प्रदेशास्ते असंख्येगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयगुणत्वमधविविषयस्य क्षेत्रस्यावगन्तव्यम्, उक्तं "सव्वमसंखेज्जगुणं कालाओ खेत्तमोहिविसयं तु । अवरोप्परसंबद्धं समयप्पएसप्पमाणेणं ॥ " अथ क्षेत्रस्येत्थं कालादसंख्येयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयति मू. ( 72 ) सुमो अ होइ कालो तत्तो सुहुमयरं हवै खित्तं । अंगुलसेढिमित्ते ओसप्पिणिओ असंखिज्जा । / वृ. 'सूक्ष्मं : ' श्लक्ष्णो भवति कालः, चशब्दो वाक्यभेदक्रमपोपदर्शनार्थो यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसङ्ख्येयाः समया: प्रतिपाद्यन्ते ततः सूक्ष्मः काल:, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्मादंगुलमात्रे क्षेत्रे- प्रमाणांगुलैकमात्रे श्रेणिरूपे नभःखण्डे प्रतिप्रदेशं समयगणनया असंख्येया अवसप्पिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्तं भवति प्रमाणांगुलैकमात्रे एकैकप्रदेश श्रेणिरूपे नभः खण्डे यावन्तोऽसंख्येयास्ववसप्पिणीषु समयाः तावत्प्रमाणा: प्रदेशा वर्त्तन्ते, ततः सर्वत्रापि कालदसंख्येयगुणं क्षेत्रं, क्षेत्रादपि चानन्तगुणं द्रव्यं द्रव्यादपि चावधिविषया: पर्याया: संख्येयगुणा असंख्येयगुणा वा, उक्तं ca"khettapaesehito दवमणंतगुणितं पएसेहिं । , दव्वेहिंतो भावो संखगुणोऽसंखगुणिओ वा । / " से तं वडूमानयं ओहिनाणं ॥ मू. (73) वृ. तदेतद्वर्द्धमानकमवधिज्ञानम् । 93 मू. (74 ) से किं तं हीयमाणयं ओहिनाणं ?, हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणद्वाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहिपरिहायै से तं हीयमाणयं ओहिनाणं ॥ वृ. अथ किं तद्धीयमानकमवधिज्ञानं ?, सूरिराह - हीयमानकमवधिज्ञानं कथञ्चिदवाप्तं सत् Page #97 -------------------------------------------------------------------------- ________________ 94 नन्दी-चूलिकासूत्रं अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्द्रष्टेर्वर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरवसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, त्देत्द्धीय्मान्क्म्व्धिज्ञ्यान्म्। मू. (75)से किंतं पडिवाइओहिनाणं?, पडिवाइओहिनाणं जहनेणं अंगुलस्सासंखिज्जयभागं वा संखिज्ज भागं वा वालग्गं वा वालगपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहुत्तं वा पायं वा पायपुहुतं वा विहत्थिं वा विहत्यिपुहुत्तं वा रयणि वा रयणिपुहत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुं वा धनुपहत्तं वा गाउअंवा गाउपहुत्तं वाजोअणं वा जोअणपुहत्तं वा जोअणसयं वा जोयणसयपुहत्तं वा जोयणसहस्संवा जोयणसहस्सपहत्तं वा जोअणलक्ख वा जोअणलक्खपुहत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइज्जा, से तं प्द्दिवाइओहिनान्न्ण्। वृ.अथ किं तत्प्रतिपातिअवधिज्ञानं?, सूरिराह-प्रतियात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्रं संख्येयभागमात्र वा वालाग्र वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा अंगुलं वा अंगुलपृथक्त् वा, एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्टवा उपलभ्य 'प्रतिपतेत्' प्रदीपैव naashmupaayaayaat| तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्य इति सैद्धान्तिक्या परिभाषया द्र्स्स्त्त्व्य्म्॥ मू. (76)से किं तं अपडिवाइ ओहिनाणं?, अपडिवाइ ओहिनाणं जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेन परं अपडिवाइ ओहिनाणं, से तं अपडिवाइ ओहिनाणं । वृ. अथ किं तदप्रतिपात्यवधिज्ञानं ?, सूरिराह-अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमप्याकाशप्रदेशम्, आस्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच्च सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चिदप्यवधिज्ञानस्य दृष्टव्यमस्ति, एतच्च प्रागेवोक्तं, तत आरभ्याप्रतिपात्या केवलप्राप्तेरवधिज्ञानम, अयमत्र भावार्थ:-एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिक्षयोधसंघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्मशत्रुसङ्घातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतप्रतिपाति अवधिज्ञानं । तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति म.(77)तं समासओ चउव्विहं पन्नत्तं, तंजहा-दव्यओ खित्तओ कालओ भावओ. तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं सवाई रूविदव्वाइं जाणइ पासइ, खित्तओनं ओहिनाणी जहनेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाई अलोगे लोगप्पमाणमित्ताइ खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमनागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी Page #98 -------------------------------------------------------------------------- ________________ मूलं- 77 जहन्त्रेणं अनंते भावे जाणइ पासइ उक्कोसेणवि अनंते भावे जाणइ पासइ, सव्वभावाणमनंतभागं जाणइ पासइ ॥ वृ. तदवधिज्ञानं 'समासतः' संक्षेपेण 'चतुव्विधं' चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतो 'ण' मिति वाक्यालङ्कारे, अवधिज्ञानी, जघन्येनापि - भावप्रधानोऽयं निर्देश: सर्वजघन्यतयाऽपि अनन्तानि रूपिद्रव्याणि जानाति पश्यति, तानि च तैजस भाषा प्रायोग्यवर्गणापान्तरालवर्त्तीनि द्रव्याणि, उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्माणि जानाति पश्यति, तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यपरिच्छेदात्मकं, आह च चूण्णिकृत् - जाणइत्ति नाणं, तत्थ जं विसेसग्गहणं तन्त्राणं, सागारमित्यर्थः, पासइत्ति दंसणं, जं सामन्त्रग्गहणं तं दंसणमनागारमित्यर्थः, आह- आदौ दर्शनं ततो ज्ञानमिति च क्रमः, तत एनं क्रमं परित्यज्य किमर्थं प्रथमं जानातीत्युक्तम् ?, उच्यते, इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते, अवधिरपि लब्धिरुपवर्ण्यते, ततः स प्रथममुत्पद्यमानो ज्ञानरूप एवोत्पद्यते न दर्शनरूप:, ततः क्रमणोपयोगप्रवृत्तेर्ज्ञानोपयोगानन्तरं दर्शनरूपोऽपीति प्रथमतो ज्ञानमुक्तं पश्चाद्दर्शनम्, अथवा इहाध्ययने सम्यग्ज्ञानं प्ररूपयितुमुपक्रान्तं यतोऽनुयोगप्रारम्भेऽवश्यं मङ्गलाय ज्ञानपञ्चकरूपो भावनन्दिर्वक्तव्य इति तत्प्ररूपणार्थमिदमध्ययनमारब्धं, ततः सम्यग् ज्ञानमिह प्रधानं, न मिथ्याज्ञानं, तस्य माङ्गल्यहेतुत्वायोगदा, दर्शनं त्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधानं, प्रधानानुयायी च लौकिको लोकोत्तरश्च मार्गः, ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति । तथा क्षेत्रोऽवधिज्ञानी जघन्येनांगुलासङ्ख्येयभागमुत्कर्षतोऽसङ्ख्येयानि अलोके लोकप्रमाणानि चतुर्द्दशरज्ज्वात्मकानि खण्डानि जानाति पश्यति । कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयभागमुत्कर्षतोऽसङ्ख्येया उत्सप्पिण्यवसप्पिणी:-असङ्ख्येयावसप्पिण्युत्सप्पिणीप्रमाणमतीतमनागतं च कालं जानाति पश्यति । भावतोऽवधिज्ञानी जघन्येनानन्तान् भावान् पर्यायान् आधारद्रव्यानन्तत्वात् नतु प्रति द्रव्यं, प्रतिद्रव्यं सङ्ख्येयानामसङ्ख्येयानां वा पर्यायाणां दर्शनात् उक्तं च 95 'एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उकोसमसंखेज्जे संखिज्जे पेच्छइ कोई । ' उत्कर्षतोऽप्यनन्तान् भावान् जानाति पश्यति, केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणम्, आह च चूर्णिकृत्-'जहन्नपयाओ उक्कोसपयमनंतगुणमिति' 'सव्वभावाणमनंतभागं जाणइ पासइ 'त्ति तानपि चोत्कृष्टपदवर्त्तिनो भावान् 'सर्वभावनां' सर्वपर्यायाणामनन्तभागकल्पान् जानाति पश्यति । तदेवमवधिज्ञानां द्रव्यादिभेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाहमू. ( 78 ) ओही भवपच्चइओ गुणपच्चइओ अ वण्णिओ दुविहो । तस्स य बहू विगप्पा दव्वे खित्ते अ काले अ । वृ. एषः अनन्तरोऽवधिर्भवप्रत्ययतो गुणप्रत्ययतश्च 'वण्णितो' व्याख्यातः, पाठान्तरं 'वण्णिओ दुविहो' त्ति वणितो 'द्विविधो' द्विप्रकारः, तस्य च भवगुणप्रत्ययतो द्विविधस्यापि बहवो विकल्पा- भेदाः, तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियद्द्रव्यविषय इति द्रव्यभेदात् Page #99 -------------------------------------------------------------------------- ________________ 96 नन्दी-चूलिकासूत्रं भेदः, तथा क्षेत्रे-क्षेत्रविपया अंगुलासङ्घयेयभागादिक्षेत्रभेदात्, काले-कालविषया आवलिकाऽसङ्ख्ययभागादिकालभेदात्, चशब्दाद्भावविषयाश्च कस्यापि कियन्तः पर्याया विषय इति भाव्भेदाभेद्ः। ___ तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगन्धरसस्पर्शलक्षणाः पर्याया 'दो पज्जवे दुगुणिए सवजहन्नेण पेच्छए ते u। वनाईया चौरो' इति वचनप्रामाण्यात्, मध्यमतोऽनेकसङ्ख्यभेदभिन्ना उत्कर्षतः प्रतिद्रव्यमसङ्ख्येयान् न तु कदाचनाप्यनन्तान, यत आह भाष्यकृत-'नाणते पेच्छइ कयाइ' / तदेवमवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाबाह्यावधयः तानुपदर्शयतिमू. (79) नेरेइयदेव तित्थंकरा य ओहिस्साबाहिरा हुति। पासंति सव्वओखलु सेसा देसेण पास्ण्ति॥ वृ. नैरयिकाश्च देवाश्च तीर्थंकराश्च नैरयिकदेवतीर्थङ्ककराः, तीर्थकरा इत्यत्र तीर्थांच्चैक' इति वचनात् स्वप्रत्यये तीर्थशब्दान्मन्, चशब्दोऽवधारणे, तस्य च व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, नैरयिकदेवतीर्थङ्करा 'अवधेः' अवधिज्ञानस्याबाह्या एव भवन्ति, बाह्या न कदाचनापि भवन्तीति भावः, सर्वतोऽवभासकावध्युपलब्धक्षेत्रमध्यवर्तिनः सदैव भवन्तीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽवधारणार्थः, सर्वास्वेव दिग्विदिक्ष्विति, आह-अवधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्यार्थस्य लब्धत्वात् सर्वतःशब्दग्रहणमतिरिच्यते, उच्यते, अभ्यन्तरत्वाभिधानेऽपि सर्वतोदर्शनाप्रतीतेः, न खलु सर्वाभ्यन्तरावधिः सर्वतः पश्यति, कस्यचिदिगन्तरालादर्शनात, विचित्रत्वादवधेः, ततः सर्वतोदर्शनख्यापनार्थं पासंति सवओ खलु' इत्युक्तम्, आह च भाष्यकृत् "अभितरत्ति भणिए भन्नै पासंति सवओ कीस? | ओदै जमसंततदिसो अंतोवि Thio na svvtto|" _ 'शेषाः' तिर्यनरा देशेन-एकदेशेन पश्यन्ति, 'सर्वं वाक्यं सावधारणमिष्टितश्चावधारणविधिः' तत एवमवधारणीयं-शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति, अथवा अन्यथा व्याख्यायते-तदेवमधिज्ञानमभिधाय साम्प्रतं ये नियतावधयो ये चानियतावधयस्तान् प्रतिपादयति-नैरयिकदेवतीर्थंकरा एवावधेरबाह्या भवन्ति, किमुक्तं भवति?, नियतावधयो भवन्ति, नियमेरैषामवधिर्भवतीत्यर्थः, एवं चाभिहिते सति संशयः-किं ते देशेन पश्यन्ति उत सर्वतः?, ततः संशयापनोदार्थमाह-'pAsaMtI'tyAdi 'सर्वतः खलु' सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न तु deshtH। अत्र पर आह-ननु पश्यन्ति सर्वतः khalvi'tyetAvadevAstAm, अवधेरबाह्या भवन्तीत्येतत् नयुक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां 'दोण्हं भवपच्चैयं, तंजहा-देवाणं नेरइयाणं चेति वचनसामर्थ्यात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, इह यद्यापि 'दोण्हं bhavapaccaiya'mityAdivacanato नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमधेरबाह्या भ्व्न्तीत्युक्त्म्। आह-यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न छद्मस्थकालस्यैव तेषां Page #100 -------------------------------------------------------------------------- ________________ मूलं-79 97 विवक्षितत्वात्, शेषं प्राग्व्त्। मू.(80) से तं ओहिनान्न्प्च्च्क्ख्ण्॥ वृत्देत्द्व्धिज्ञ्यान्म्॥ मू.(81)से किं तं मनपज्जवनाणं?. मनपज्जवनाणे णं भंते ! किं मनुस्साणं उप्पज्जइ अमनुस्साणं?, गोअमा! मनुस्साणं नो अमनुस्साणं जै मनुस्साणं किं संमुच्छिममनुस्साणं गब्भवतिअमनुस्साणं?, गोअमा! नो समुच्छिममनुस्साणं उप्पज्जइ गभवतिअमनुस्साणं. जै गम्भवक्कंतियमनुस्साणं किं कम्मभूमिअगब्भवतिअमनुस्साणं अकम्मभूमियगब्धवक्कतिअमनुस्साणं अंतरदीवागळ्भवक्कतिअमनुस्साणं?, गोअमा! कम्मभूमिअगभवतिरमनुस्साणं नो अकम्मभूमिअगम्भकतिअमनुस्साणं नो अंतरदीवगगम्भवतिअमनुस्पाण! जै कम्मभूमिअगभक्कं तिअमनुस्साणं किं संखिज्जवासाउयकम्मभूमिअगम्भवक्रतिअमनुस्साणं असंखिज्जवासाउअकम्मभूमिअगम्भवकंतिअमनुस्साणं?, गोअमा ! संखेज्जवासाउअकम्मभूमिअगम्भवक्कंतिअमनुस्साणं नो असंखेज्जवासाउअकम्मभूमिअगम्भवकंतिअमनुस्साणं, जै संखेज्जवासाउयकम्मभूमिअगभवतिअमनुस्साणं किं पन्जत्तगसंखेज्जवासाउअकम्मभूमिअगभवकंतीअमनुस्साणं अपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवचंतिअमनुस्साणं?, गोअमा ! पज्जत्तगसंखेज्जवासाउअकम्मभूमिअगम्भवकंतिअमनुस्साणं नो अपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवतिअमनस्साणं, जै पज्जत्तगसंखिज्जवासाउअकम्मभूमिअगभवतिअमनुस्साणं किं सम्मद्दिष्टिपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगम्भवकं तिअमनुस्साणं मिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगभवकं तिअमनुस्साणं सम्ममिच्छदिडिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगम्भवक्कतिअमनुस्साणं, गोअमा ! सम्मदिदिपज्जतगसंखिज्जवासाउअकम्मभूमिगम्भवक्कं तिअमनुस्साणं नो मिच्छदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगम्भवक्कंतिअमनुस्साणं नो सम्मामिच्छद्दिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं, . जै समद्दिटिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकंतिअमनुस्साणं किं संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं असंजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगम्भवक्कंतिअमनुस्साणं संजयासंजयसम्मदिदिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं?, गोयमा! संजयसम्मदिलिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं नो असंजयसम्मद्दिष्टिपज्जत्तगसखिज्जवासाउअकम्मभूमिअगम्भवक्कंतिअमनुस्साणंनो संजयासंजयसम्मद्दिहिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगम्भवकंतिअमनुस्साणं, जै संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकंतिअमनुस्साणं किं पमत्तसंजयसम्पद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगभवतिअमनुस्साणं apamatta130/71 Page #101 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं संजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगन्भवक्कंति अमनुस्साणं ?, गोअमा! अपमत्त संजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंतिअमनुस्साणं नो पमत्तसंजयसम्मद्दिद्विपज्जतगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंति अमनुस्साणं, जै अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्म भूमि अगब्भवक्कंति अमनुस्साणं किं इड्डीपत्त अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंति अमनुस्साणं अनिड्डीपत्त अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कति अमनुस्साणं ?, गोअमा ! इड्डीपत्तापमत्तसंजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंति अमनुस्साणं नो अनिड्डीपत्तापमत्तसंजयसम्मद्दिद्विपज्जतगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंति अमनुस्साणं मनषज्जवनाणं समुप्पज्जइ ॥ वृ. अथ किं तत् मनःपर्यायज्ञानं ?, एवं शिष्येण प्रश्ने कृते सति ये गौतमप्रश्नभगवन्निर्वचनरूपा मनःपर्यायज्ञानोत्पत्तिविषयस्वामिमार्गणाद्वारेण पूर्वसूत्रालापकास्तान् वितथप्ररूपणाशङ्काव्युदासाय प्रवचनबहुमानिविनेयजन श्रद्धाभिवृद्धये च तदवस्थानेव देववाचकः पठति 'जावैया तिसमयाहारगस्से' त्यादिनिर्युक्तिगाथासूत्रमिव, मन: पर्यायज्ञानं प्राग्निरूपितशब्दार्थं 'Na'miti वाक्यालङ्कारे' भंते' त्ति गुर्वामन्त्रणे 'किमिति' परप्रश्ने मनुष्याणामुत्पद्यते इति प्रकटार्थं अमनुष्याणामुत्पद्यते इति, 'अमुनष्याः ' देवादय: तेषामुत्पद्यते ?, एवं भगवता गौतमेन प्रश्ने कृते सति परमार्हन्त्यमहिम्ना विराजमानस्त्रिलोकीपतिर्भगवान् वर्द्धमानस्वामी निर्वचनमभिधतेहे गौतम! सूत्रे दीर्घत्वं 'सेर्लोपः सम्बोधने ह्रस्वो वे ऽति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयम्, यथा भो वयस्सा इत्यादौ, मनुष्याणामुत्पद्यते नामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, अत्राह - ननु गौतमोऽपि चतुर्द्दशपूर्वधरः सर्वाक्षरसंनिपाती सम्भिन्नश्रोता: सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं ca"saMkhAtIte'vi भवे साहई जं वा परो उ पुच्छेज्जा । न य णं अनाइसेसे वियाणई एस छउमत्थो । / " ततः किमर्थं पृच्छति ?, उच्यते, शिष्यसम्प्रत्यार्थं, तथाहि - तमर्थं स्वशिष्येभ्यः प्ररूप्यं तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्प:, ततो न कश्चिद्दोष इति । पुनरपि गौतम आह- यदि मनुष्याणामुत्पद्यते तर्हि किं सम्मूच्छिममनुष्याणामुत्पद्यते किंवा गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ?, तत्र 'मूर्च्छा मोहसमुच्छ्रययोः ' संमूर्च्छनं संमूर्च्छा भावे घञ् प्रत्ययः तेन निवृत्ताः सम्मूच्छिमाः, ते च वान्तादिसमुद्भवाः, तथा चोक्तं प्रज्ञापनायां "कहिं णं भंते! संमुच्छिममनुस्सा संमुच्छंति ?, गोअमा! अंतोमनुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पत्ररससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गब्भवक्कंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु वा सोक्कपोग्गलपरिसाडेसु वा विगयकलेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइठाणेसु एत्थ णं संमुच्छिममनुस्सा संमुच्छंति अंगुलस्य असंखेज्जइ भागमेत्ताए ओगाहणार असण्णी 98 - Page #102 -------------------------------------------------------------------------- ________________ मूलं - 81 99 मिच्छादिट्ठी अन्नाणी सव्वाहि पज्जतीहि अपज्जत्तगा अंतमुहुत्ताउया चेव कालं करेंति" / तथा गर्भे व्युत्क्रान्तिः - उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्ति:व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह - नो सम्मूच्छिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, किन्तु गर्भव्यत्क्रान्तिकमनुष्याणां एवं सर्वेपामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवरं कृषिवाणिज्य तप: संयमानुष्ठानादिकर्मप्रधाना भर्मयः कर्मभूमयो- भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणा: पञ्चदश तासु जाताः कर्मभूमिजा:, कृष्यादिकर्म्मरहिताः कल्पपादफलोपभोग प्रधाना भूमयो हमत्तपञ्चक हरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यक.. पञ्चकैरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः तासु जाता अकर्मभूमिजा:, तथा अन्तरे - लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा :- एकोरुकादयः षट्पञ्चाशत् तेषु जाताः अन्तरद्वीपजाः । अथ लवणसमुद्रस्य मध्ये षट्पञ्चाशदन्तरद्वीपा वर्तन्ते किंप्रमाणा वा ते किंस्वरूपा वा तत्र मनुष्या इति ?, उच्यते, इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रायप्रमाणां भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवर्णो नानावर्णाविशिष्टद्युतिमणिनिकरपरिभण्डितपार्श्वः सर्वत्र तुल्यविस्तरो गगनमण्डलोल्लिखितरत्नमयैकादशकूटोपशोभितः तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाढपूर्वपश्चिमयोजन सहस्त्रायामदक्षिणोत्तरयोजनापञ्चशतविस्तृतपद्महूदोपशोभितशिरोमध्यभागः कल्पपादपश्रेणिरमणीय: पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी हिमवत्रामा पर्वतः तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवलसमुद्रवगाह्य अत्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्त्तते, अयं च पञ्चधनुः शतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकवा वनखण्डेन च सर्वतः परिमण्डितः, एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्यं द्वितीयदंष्ट्रायामुपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां, नैरृतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रमयात्रान्तरे यथोक्त प्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यात्रान्तरं पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च "चुल्लहिमवंतपुवावरेण विदिसासु सागरं तिसे। गंतूनंतरदीवा तिनि सए होंति विच्छिन्ना । / औणापत्रनवस किंचूने परिहि एसिमे नामा । एगोरुअ आभासिय वेसाणी चेव नंगली ॥ - Page #103 -------------------------------------------------------------------------- ________________ 100 . नन्दी-चूलिकासूत्रं तत एतेपामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं 2 चत्वारि 2 योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टयधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसरा: हयकपर्णगजकर्णगोकर्णशुष्कुलोकर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्णः, आभासिकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णो, नङ्गोलोकस्य परतो शुष्कुलीकपर्ण इति । ततः एतेषामपि हयकर्णादीनां चतुणा~ द्वीपानां परत: पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक पञ्च योजनशतनि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेपा: पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा आदर्शमुखमण्दमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः तद्यथा-हयकण्णस्य परतः आदर्शमुखो, गजकर्णस्य परतो मेण्द्रमुखो, गोकर्णस्य परतो अयोमुखः, शुष्कुलीकर्णस्य परतो गोमुख, एवमग्रेऽपि भावना कार्या। ततः एतेषामप्यादर्शमुखादीनां चतुण्णां द्रीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षड्योजनशतान्यतिक्रम्य षयोजनशतायामविष्कम्भाः सतनवत्यधिकाष्टादशयोजनशतपरिक्षेया यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त 2 योजनशतानि अतिक्रम्य सप्त 2 योजनशतायामविष्क भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिधयः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा अश्वकर्णहरिकपर्णहस्तिकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः। तत एतेषामप्यश्वकर्णादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्य अष्ट र योजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपावरवेदिकावनखण्डमण्डितपरिसरा उल्कामुखमेधसुखविद्युन्मुखविद्युदन्ताभिधानाश्चत्वारो द्वीपा: / ततोऽमीषामपि उल्कामुखादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्ठाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणापद्मवरवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्घयया अष्टाविंशतिसङ्ख्या द्वीपाः । __ एवं हिमवत्तुल्यवर्णप्रमाणे पाहूदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतुसृषु विदिक्षुव्यवस्थिता: एकोरुकादिनामानोऽक्षूणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा व्क्त्व्याः। ततः सर्वसङ्ख्यया ssttpnycaashdntrdviipaaH| एतेषु च वर्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगत: तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति, तेऽपि चान्तरद्वीपवासिनो मनुष्या वर्षभनाराचसंहनिनः समचतुरस्रसंस्थानसंस्थिताः समग्रशुभलक्षणतिलकमषपरिकालिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहाअष्टधनुःशतप्रमाणशरीरच्छायाः, स्त्रीणां त्विदमेव किञ्चिन्न्यूनं द्रष्टव्यं, तथा पल्योपमासङ्खयेयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यवस्थिता: दशविध Page #104 -------------------------------------------------------------------------- ________________ मूलं-81 101 कल्पपादसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या: कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिक ममत्वकारिणि ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपरांमुखाः पादविहारचारिणो रोगवेदनादिवकिला वर्तन्ते चतुर्थाहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्टकरण्ड-कास्तेषां, पण्मासावशेषायुपश्चामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतदिनानि च तत् परिपाल-यन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च - "अंतरदीवेसु नरा धनुसयाट्ठसिया स्यामुइया। पालंति मिहुणधम्म पल्लस्स असंखभागाउ । / चउसट्ठी पिट्टिकरंडयाण मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स य अनुसीति दिनानि पाल्न्न्या॥" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघ्रसिंहसर्पादयो रौद्रभावरहिततया न परस्परंहिंस्यहिंसकभावे वर्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेपुच द्वीपेषु शाल्यादीनि धान्यानि विस्त्रसात एव समुत्पद्यन्ते परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु दंशमशकयुकामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाच चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणोया च वर्तत इति॥ तथा 'saMkhejjavAsAuya'tti सङ्घयेयवर्षायुषः पूर्वकोट्यदिजीविनः असङ्ख्येयवर्षायुषःपल्योपमादिजीविनः, तथा 'pajjattaga'tti पर्याप्ति:-आहारादिपुद्गलग्रहणपरिणामनहेतुरात्मनः शक्तिविशेषः, स च पदगलोपचयात, किमुक्तं भवति?-उत्पत्तिदेशमागतेन येन गृहीता आहारदिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्याहारादिपुद्गलानां खलरसादिरूपतया परिणमनहेतुर्यर्थो दरान्तर्गतानां पुद्गलविशेषाणामवष्टम्भेनाहारपुदगलखलरसरूपतयापादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा___ आहारपर्याप्तिः शरीरपर्यासिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्ति: भाषापर्याप्तिः मन:पर्याप्तिश्चेति, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः ?, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्ति: 2, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः 3, यया पुनरुच्छ्वासप्रयोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः 4, यया तु भाषाप्रयोग्यवर्गणादलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः 5, यया पुनर्गनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः 6, एताश्च यथाक्रममेकेन्द्रियाणां संजिवर्जानां द्वीन्द्रिवादीनां संजिनां च चतुःपञ्चष्ट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपयांप्तिः तत इन्द्रियपर्याप्तिरित्यादि, Page #105 -------------------------------------------------------------------------- ________________ 102 नन्दी-चूलिकासूत्रं आहारपर्याप्तिश्च प्रथमसमय एव निप्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहर्तेन कालेन, अथाहारपर्याप्ति: प्रथमसमय एव निष्पद्यते इति कथमवसीयते?, उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनाया-- माहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-'आहारपज्जत्तीए अपज्जत्तएणं भंते ! किं आहारए अनाहारए वा?. गोयमा ! नो आहारए अनाहारएऽत्ति तत आहार पर्याप्ता अपर्याप्तो विग्रहगताववोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्त: स्यात् तत एवं सति व्याकरणसूत्रमित्थं पठेत्-'सिय आहारए सिय अनाहारए' यथा शरीरादिपर्याप्तिपु, सर्वासामपि च पर्याप्तानां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः । ये पुनः स्वयोग्यपर्याप्तिसमाप्तिविकलाः ते अपर्याप्ताः, त च द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो भ्रियन्ते न पुनः स्वयोग्यपर्याप्तिः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपिनियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते, नार्वाक, यस्मादागमिभवायुर्बद्ध्वा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्सनामेव बध्यत इति, ये पुनः करणानि-शरीरन्द्रियादीनि न तावनिर्वर्त्तयन्ति अथ चावश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात, __ तथा 'sammaddiTThI'tti सम्यक्-अविपरीता दृष्टि:-जिनप्रणीतवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीतार्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ते सम्यग्मिध्यादृष्टयः, उक्तं च zatakabRhaccUNNI'jahAM नालिकेरदीववासिस्स सुहाइयस्सवि एत्थ समागयस्स ओयणाइए अनेगविहे ढोइए तस्स उरिन रुई न य निंदा, जओ तेन सो ओयणाईओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्ममिच्छद्दिट्ठिस्स वि जीवाइपयत्थाणं उवरिन य रुई nAvinaMdi'tti, तथा 'saMjaya'tti 'यम' उपरमे संयच्छन्ति स्म सर्वसावधयोगेभ्यस्सम्यगपरमन्ते स्मेति संयताः, "गत्यर्थ-karmaNyAdhAre"ti कतरिक्तप्रत्ययः, संयताः-सकलचारित्रिणः असंयता-अविरतसम्यग्दृष्टयः संयतासंयता:-देवशविरतिमन्तः, तथा 'pamatta'tti प्रमाद्यन्ति स्म मोहनीयादिकर्मोदयप्रभावतः सञ्जवलनकषायनिद्राद्यन्यतमप्रमादयोगत: संयमयोगेषु सीदन्ति स्मेति प्रमात्ताः, पूर्ववत् कर्तरि क्तप्रत्ययः, ते च प्रायो गच्छवासिनः, तेषां क्वचिदनुपयोगसम्भवात्, तद्विपरीता अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छवासिन तन्निर्गता वा प्रमादरहिताः तेऽप्रमत्ता दृष्टव्याः, तथा 'इड्डिपत्तस्सेऽत्यादि, ऋद्धी:-आमोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः तद्विपरीता अनृद्धिप्राप्ताः, ऋद्धीश्च प्राप्नुवन्ति विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमानाः श्रुतसामर्थ्यतस्तीवां तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयः, तथा चोक्तम् 'अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धिर्वा । चारणवैक्रियसौंपधताद्या वा लब्धयस्तस्य् । Page #106 -------------------------------------------------------------------------- ________________ मूलं-81 प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि । ' अत्र स इति अप्रमत्तयतिः 'mAnasaparyAya'miti मानसा:-मन:सम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्यायं, मन:पर्यायज्ञानमित्यर्थः, 'कोष्ठादिवृद्धिर्वेऽति अत्रादिशब्दात्यदानुसारिबीजप्ररिग्रह:, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा-कोष्ठबुद्धिः पदानुसारिणीबुद्धिः बीजबुद्धिश्च, तत्र कोष्ठ इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, न किमपि तयोः सूत्रार्थयो: कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकर्मथपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रियसभेषधा: तद्भावः चारणवैक्रियसौषधता, तत्र चरणं-गमनं तद्विद्यते येषां ते चारणा 'ज्योत्स्नादिभ्योऽण्' इति मत्वीयोऽण्प्रत्ययः, तत्र गमनमन्येपामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एवातिशायने मत्वर्थीयो, यथा रूपवती कन्यत्यत्र, ततोऽयमर्थः-- अतिशयचरणसमर्थाश्चारणः, तथा चाह भाष्यकृत् स्वाभाष्यटीकायां-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ने च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्र ये चारित्रपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्ध्यतिशया: ते विद्याचारणाः, जङ्घाचारणास्तु रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्याचारणा नन्दीश्वरं तत्र जङ्खाचारणा यत्र कुत्रापि गन्तुमिच्छवः तत्र रविकरानपि निश्रीकृत्य गच्छन्ति विद्याचारणास्त्वंवमेव, जकाचारणश्च रुचकवरद्रीपं गच्छन्नैकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरंजिगमिपुस्तहि एकेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाच्चारित्रतिशयनिबन्धना लब्धिरपहीयते ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमयायाति, विद्याचरणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्तमानस्त्यकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, विद्याचरणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानागमनमिति, उक्तं च "ऐसयचरणसमत्था जंघाविज्जाहि चारणा म्नुओ। जंघाहि जाइ पढमो नीसं काउं र्विक्रेऽवि॥ एगुप्पाएणं गओ रुयगवरंमि उ तओ प्द्दिनिय्त्तो। बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ पढमेण पंडगवनं बीउप्पाएण नंदनं एइ । Page #107 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तैउप्पाएण तओ इह जंघाचारणो एइ । पढमेणमानुसोत्तरनगंस नंदिस्सरंतु बीएणं । एइ तओ तइएणं कयनेइयवंदणो इहयं । / पढमेण नंदनवने बीउप्पाएण pNddgvnNmi। ei इहं तइएणं जो विज्जाचारणो होइ । / " तथा सर्व-विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विट श्लेषमा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षोषध्वादिलब्धिपरिग्रहः, तथा आमर्षी padhyAdInAmanyatamAmRddhimavadhya'ddhi वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्वृद्धिप्राप्तस्यैवेति नियमामचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि mnHpryaayjnyaansyaaneksho'bhidhaanaat| ___ अत्राह--मनुष्याणामुत्पद्यतेइत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कश्मुच्यते 'नो अमनुस्साणं उप्पज्जइ' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथाउद्घटतिज्ञा मध्यबुद्धयः प्रपञ्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यबुद्धयो वा ते यथोक्तं सामर्थ्य - मवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न kshciddossH। मू.(82)तं च दुविहं उप्पज्जइ, तंजहा-उज्जुमई यविउलमईय, तंसमासओचउन्विहं पन्नत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ, तस्थ दव्वओ णं उज्जुमई णं अनंते अनंतपएसिए खंधे जाणइ पासइ ते चेव विउलभई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ, खेत्तओ णं उज्जुमई अ जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमसे रयणप्पभाए पुढवीए उवरिमहडिल्ले खुड्डापयरे उड्डु जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमनुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पन्नरस्सुकम्मभूमिसुतीसाए अकम्मभूमिसु छप्पन्नार अंतरदीवगेसु सत्रिपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्राइज्जेहिमंगुलेहिं अब्भहिअतरं विउलतरं विसुद्धतरंवितिभिरतरागं जाणइ पासइ, भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासइ, त चेव विउलमै अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ वृ.तत्र मनःपर्यायज्ञानमृद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं द्विधोत्पद्यते, तद्यथा-ऋजुमतिश्च विपुलमतिश्च, तत्र मननंमतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः धटोऽनेन चिन्तित इत्यादिसामान्यकाराध्यवसायनिबन्धनभृता कतिपयपर्याविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, उक्तं च भाष्यकृता "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मनोनाणं । पायं विसेसविमुहं घटमित्तं चिंतियं मुणड । / " चूर्णिकृदप्याह-."उज्जु नं विसेसविमुहं उवलहई, नाईव बहुविसेसविसिटुं अत्थं उवलम-- Page #108 -------------------------------------------------------------------------- ________________ मूलं-82 105 इत्ति भणियं hor3a. घडोऽणेण चितिओत्ति जाणइऽत्ति । चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसृचकः । तथा विपुला-विशेषग्राहिणी मतिः विपुलमतिः, धटोऽनेन चिन्तितः, स च सौवर्णः पाडलिपत्रकोऽद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभृतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, आह च भाष्यकृत "विपुलं वत्थुविसेसणनाणं तग्गाहिणी मई विपुला। चितियमनुसरै घडं पसंगओ पज्जवसएहिं । / " चूणिकृदपि आह-"विपुला मई विपुलमई बहुविसेसगाहिणीत्ति भणियं होइ, दिद्रुतो जहाऽनेन घडो चिंतिओ, तं च देसकालाइअनेगपज्जायविपेसविसिटुं जाणइऽत्ति । चशब्दः पूर्ववत्, अस्यां च व्युत्पत्तो स्वतन्त्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्यत्पत्तिऋज्वी-सामान्यग्राहिणी मतिरस्य सऋजुमतिः, तथा विपुला-विशेषग्राहिणी मतिरस्य स विपुल्म्तिः। तत् मनःपर्यायज्ञानं द्विविधमपि समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो णमिति वाक्यालङ्कार ऋजुमतिरनन्तान् अनन्तप्रदेशिकान्-अनन्तपरमाण्वात्मकान् स्कन्धान्-विशिष्टैकपरिणामपरिणतान् अर्द्धतृतीयद्वीपसमुद्रान्तर्वतिपर्याप्तसंज्ञिञ्चन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति-साक्षात्कारेणावगच्छति 'पासैऽत्ति इह मनस्त्वपरिणतैः स्कन्धैरालोचितं बाह्यमर्थं घटादिलक्षणं साक्षादध्यक्षतो मनःपर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आहच bhAgyakRta"jANai वज्झेऽनुमानेनं" इत्थं चैतदङ्गीकर्तव्यम्, यतो मूर्त्तद्रव्यालम्बनमेवेदं मन:पर्यायज्ञानमिष्यते, मन्तारस्त्वमृतमपि धर्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति प्रतिपत्तव्यम्, ततस्तमधिकृत्य पश्यीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात्, आह च चूर्णिणकृत- "मुणियत्थं पुण पच्च्क्ख ओ न पेक्खइ, जेण मनोदवालंबनं मुत्तममुत्तं वा, सो य छउमत्थो तं अनुमानओ पेक्खइ, अतो पासणिया भणिया" इति। अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्र्व्याद्यपेक्ष्य वैचित्र्यसम्भवादनेकविध उपयोग: सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, सामान्यमनोरूपद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूर्णिणकृत-"अहवा छउमत्थस्स एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवै, जहा एत्थेव ऋजुमैविपुलमईणं उवओगो, अओ विसेससामानत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो" इति। अत्र 'एगविहखओवसमलंभेवित्ति सामान्यत एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, तदेवं . विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेव, यत: सामान्यरूपमपि मनोद्रव्यकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनम्, अत एव सूत्रेऽपि दर्शनं चतुर्विधमे.. Page #109 -------------------------------------------------------------------------- ________________ 106 - नन्दी-चूलिकासूत्रं वोक्तं, न पञ्चविधमपि, मनःपर्यायदर्शनस्य प्र्मार्थ्तोऽस्म्भ्वादिति। तथा तानेव मनस्त्वेन परिणामितान् स्कन्धान विपुलमतिः अभ्यधिकतरान्-अर्द्धतृतीयांगुलप्रमाणभृमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान्, सा चाधिकतरता देशोऽपि भवति ततः सर्वासु दिक्षु अधिकतरताप्रातिपादनार्थमाह-विपुलतरकान्-प्रभूततरकान्, तथा विशुद्धतरान्-निर्मलतरान् ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्यर्थः, स च स्फुटः प्रतिभासो भ्रान्तोऽपि सम्भवति यथा द्विचन्द्रपतिभासः ततो भ्रान्तताशङ्काव्युदासाय विशेषणान्तमाह-वितिमिरतरकान्-विगतं तिमिरं-तिमिरसम्पाद्यो भ्रमो येषु ते वितिमिराः ततो ऽद्वयोः प्रकृष्टे tarabiti'tarapratyayaH ततःप्राकृतलक्षणात् स्वार्थे क: प्रत्ययः, एवं पूर्वेष्वपि पदेषु यथायोग व्युत्पत्तिद्रष्टवा, वितिमिरतरकान-सर्वथा भ्रमरहितान, अथवा अभ्यधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकार्थों, विशुद्धतरका वितिमिरतरकानेतावपि एकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवति तेस्साम्नुग्र्हार्थ्मेकाथिक्प्दोप्न्यास्ः। तथा क्षेत्रतो णमिति वाक्यालङ्कारे ऋजुमतिरधो यावदस्या रत्नप्रभाया: पृथिव्या उपरितनाधस्तनान् क्स्सुल्ल्क्प्र्त्रान्। अथ किमिदं क्षुल्लकप्रतर इति?, उच्यते, इहलोकाकाशप्रदेशा उपरितनाधस्तनदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते, तत्र तिर्यग्लोकस्योर्ध्या धोऽपेक्षयाऽष्टादशयोजनशतप्रमाणस्य मध्यभागे द्वौ लघुक्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यग्लोकमध्यं, तौ च द्वौ सर्वलघू प्रतरावंगुलासङ्खयेयभागबाहल्यावलोकसवर्तितौ रज्जुप्रमाणौ, तत एतयोरुपर्यन्येऽन्ये प्रतरास्तिर्यगुलासङ्घयेयभागवृद्धा वर्द्धमानास्ताद्रव्यष्टव्या यावदूर्ध्वलोकमध्यं, तत्र पञ्चरज्जुप्रमाणः प्रतरः, तत उपर्यन्येऽन्ये प्रतरास्तियंगंगुलासङ्ख्येयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते र प्रमाणः प्रतरः, इह ऊर्ध्वलोकमध्यवर्त्तिनं सर्वोत्कृष्टं पञ्चरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण हीयमानाः 2 सर्वेऽपि क्षुल्लकप्रतरा इति व्यवहियन्ते यावल्लोकान्ते तिर्यगलोको च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लो कमध्यवर्तिसर्वलघुक्षुल्लकप्रतरस्याधस्तिर्यगंगुलासङ्घयेयभागवृद्धा वर्द्धमानाः 2 प्रतरास्तावद्ववक्तव्या यावदधोलोकान्ते सर्वोत्कृष्टः सप्तरज्जुप्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपिक्रमेण हीयमानाः क्षुल्लकप्रतरा अभिधीयन्ते यावत्तिर्यग्लोकमध्यवत्ती सर्वलघुक्षुल्लकप्रतरः, एषा क्स्सुल्ल्क्प्र्त्र्प्र्रूप्न्ना। तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारम्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतरा: ते उपरितनक्षुल्लकप्रतरा भण्यन्ते, तेपामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुल्लकप्रतराः, तान्यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवा अधोलोकस्योपरितनभागवर्त्तिनः क्षुल्लकप्रतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य तावदयसेया यावत्तिर्यग्लोकस्यान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः, क्षुल्लकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान्यावहजुमतिः पश्यति, अन्ये त्वाः Page #110 -------------------------------------------------------------------------- ________________ मूलं - 82 107 अधोलोकस्योपरिवर्त्तिन उपरितनाः, ते च सर्वतिर्यग्लांकवर्त्तिनो यदिवा तिर्यग्लोकस्वाधी नवयोजनशतवर्त्तिनो दृष्टव्याः, ततः तेषामेवोपरितानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्ताना: क्षुल्लकप्रतराः तान् यावत्पश्यति, अस्मिश्च व्याख्याने तिर्यग्लोकं यावत्प-श्यतीत्यापद्यते तच्च न युक्तम्, अधोलौकिकग्रामवर्त्तिसंज्ञिपञ्चन्द्रियमनोद्रव्यापरिच्छेदप्र-सङ्गात्, अथवा अधोलोकिकग्रामेष्वपि संज्ञिपञ्चेद्रियमनाद्रव्याणि परिच्छिनत्ति, यत uktam"ihAdholaukikAn ग्रामान्, तिर्यग्लोकविवर्त्तिनः । मनोगताऽस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि ॥ 2 तथा-ऊर्ध्वं यावज्ज्योतिश्चक्रस्यापरितलस्तिर्यग् यावदन्तोमनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, एतदेव व्याचष्टे - अर्द्धतृतीयेषु द्वीपेषु पञ्चदशसु कर्म्मभूमिषु त्रिंशति चाकर्म भूमिपु पट्पञ्चाशत्सङ्ख्येषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते न च तैरिहाधिकारः ततो विशेषणमाह-पञ्चेन्द्रियाणां पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिसमाप्तौ मनःपर्याप्ता अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनमतो विशेषणान्तरमाहपर्याप्तानाम्, अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते ततस्तद्व्यवच्छेदार्थं पञ्चेन्द्रियग्रहणं, ते चापपर्याप्तका अपि भवन्ति तदध्यवच्छेवार्थं पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिरर्द्ध तृतीयं येषु तान्यर्द्धतृतीयानि अंगुलानि तानि च ज्ञानाधिकारादुच्छ्रयांगुलानि द्रष्टव्यानि यत उक्तं चूण्णिकृताऽअड्ढाइयंगुलग्गहणमुस्सेहंगुलमाणओ नाणविसयत्तणओ य न doso"tti, तैरर्द्धतृतीयैरंगुलैरभ्यधिकतरं, तच्चैकदेशमपि भवति तत आह-विपुलतरं विस्तीर्णतरं, अथवा आयामविष्कम्भाभ्यामभ्यधिकरतरं बाहुल्यमाश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरमिति प्राग्वत्, जानाति पश्यति तात्स्थयात्तद्व्यपदेश इति तावत्क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । यावदुक्तस्वरूपमन: पर्यायज्ञानप्रतिपादिका गाथा, तस्या व्याख्या मू. ( 83 ) मनपज्जनाणं पुन जनमनपरिचिंति अत्थपागडणं । मानुसखित्तिनिबद्धं गुणपच्चइअं चरित्तवओ ॥ वृ. मन: पर्यायज्ञानं प्राग्निरूपितशब्दार्थं, पुनः शब्दो विशेषणार्थः, स च रूपिविपयत्वक्षायोपशमिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मनः पर्यायज्ञानं स्वाम्यादिभेदाद्-i भन्नमिति विशेषयति तथाहि अवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविपय क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च कालतोऽतीतानागतासङ्ख्येयोत्सप्पणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविपयं, मन: पर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामर्षीध्याद्यन्यतमर्द्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्य क्षेत्रगोचरं कालतोऽतीतानागतपल्योपमासङ्ख्येयभागविषयं भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं, ततोऽवधिज्ञानाद्भिन्नं, एतदेव लेशतः सूत्रकृदाह- 'जनमन: परिचिन्ति-तार्थप्रकटनं' जायन्ते इति जानेस्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थ: तं प्रकटयति- प्रकाशयति जनमन: परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं, न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनोविषयमित्यर्थः, तथा गुणाः - क्षान्त्यादयस्ते प्रत्यय: 41 - - - Page #111 -------------------------------------------------------------------------- ________________ 108 नन्दी-चूलिकासूत्रं कारणं यस्य तद्गुणप्रत्ययं, चारित्र्व्तोऽप्र्म्त्त्स्ण्य्त्स्य्। मू.(84) सेत्तं मनपज्जवनाणं । / वृ. 'सेत्तं मनपज्जवनाणं' तदेतत् मनःपर्यायज्ञानं । / मू.(85)से किं तं केवलनाणं?, केवलनाणं दुविहं पन्नत्तं, तंजहा- भवत्थकेवलनाणं चसिद्धकेवलनाणं c। सेकिंतं भवत्थकेवलनाणं?, भवत्थकेवलनाणंदुविहं पन्नतं, तंजहासजोगिभवत्थकेवलनाणं च अयोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापडमसमयसयोगिभवत्थकेवलनाणं च अपढमसमवसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणंच, सेतं सजोगी भ्व्त्थ्केव्ल्नान्न्ण्। से किं तं अयोगिभवत्थकेवलनाणं?, अयोगिभवत्थकेवलनाणं दुविहं पनत्तं, तंजहापढमसमयायोगिभवत्थकेवलनाणं च अपढमसमयाजोगिभवत्थकेवलनाणं च, अहवा चरमसमयाजोगिभवत्थकेवलनाणं च अचरमसमयाजोगिभवत्थकेवलनाणं च, से तं अजोगिभ्व्त्थ्केव्ल्नान्न्ण्। व.अथकिं तत्केवलज्ञानं?, सरिराह-केवलज्ञानं द्विविधं प्रज्ञप्सम, तद्यथा-भवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिआनिति भवो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्योऽन्यत्र केवलोत्पादाभावात्, भवे तिष्ठन्तीति भवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः तस्य केवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा 'षिधू संराद्धौ' सिध्यति स्म सिद्धः-यो येन गुणेन परिनिष्ठतो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च "कम्मे सिप्पे य विज्जाए, मंते जोगे स आग्मे। अत्थजत्ताअभिप्पाए, तवे कम्मकखए इअ । अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य केवलज्ञानासम्भवाद्, अथवा सितं-बद्धं ध्यातंभस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, सकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः स्व्ग्तानेक्भेद्सूच्क्ः। अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथासयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-'कायवाङ्मनःकर्म योगः, इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः . काययोगः, औदारिकवैक्रियाहारकव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वागयोगः, उक्तं च "अहवा त्नुजोगाहिय्व्य्द्व्स्मूह्जीव्वावारो। सो वयजोगो भन्नै वाया निसिरिज्जए तेणं ॥ " तथा औदारिकवैक्रियाहारकशीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोगः उक्तं "तह त्नुवावाराहिय्म्न्न्द्व्स्मृह्जीव्वावारो। Page #112 -------------------------------------------------------------------------- ________________ मूलं-85 सो मनजोगी भण्णइ मन्नै नेयं जओ तेन्न्ण्॥" ततः सह योगेन वर्त्तन्ते ये ते सयोगा: योगा:-मनोवाक्या: त यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकवलजानं । तथा योगा अस्य विद्यन्ते इति योगी न योगी अयोगी अयोगी चासो भवस्थश्च अयोगिभवस्थः, शैलेश्यवस्थामपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभवस्थकेवलज्ञानं । / / अथ कि तत् सयोगिभवस्थकेवलज्ञानं?,सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथसमयसयोगिभवस्थकेवलज्ञानम् अप्रथमसमयसयोगिवभवस्थकेवलज्ञानं च, तह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, उ प्रथमसमयः केवलोत्पत्तिसमयादृक् द्वितीयादिकः सर्वोऽपि समया गाव्त्स्योगित्व्च्र्म्स्म्य्ः। अथवति प्रकारान्तर, एष एवार्थ: समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमये त्वादि, तत्र चरमसमयः-सयोग्यवस्थान्तिमसयमः, न चरमसमयः अचरमसमयः-सयोग्यवस्थाचरमसमयादाक्तन: सर्वोऽप्याकेवलप्राप्तेः । settami'tyAdi निगमनं सुग्म्। अथ किं तद् अयोगिभवस्थकवलज्ञानं?, अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथमसमयायोगिभवस्थकेवलज्ञानं अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमयः । अथवेति prakAntare"caramasamaye'tyAdi, इह चरमसमय: शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छेलेश्यवस्थाप्रथमसमय: 'सेत्तं अयोगिभवत्थकेवलज्ञाणं' त्देत्द्योगिभ्व्स्थ्केव्ल्ज्ञ्यान्म्। मू.(86)से किं तं सिद्धके वलनाणं, सिद्धके वलनाणं दुविहं पन्नातं, तंजहाअनंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं c। वृ.अथ किंतत्सिद्धकेवलज्ञानं?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च, तत्र न विद्यते अन्तरं-समयेन व्यधानं यस्य सोऽनन्तरः सचासौ सिद्धश्चानन्तरसिद्धः, सिद्धत्वप्रथमसमये वर्तमान इत्यर्थः, तस्य केवलज्ञानमनन्तरसिद्धकेवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः तस्यापि यः तृतीयसमयसिद्धः स परः एवमन्येऽपि वाच्याः परेच परे चेति वीप्सायां पृषोदरादय इति परम्परशब्दनिष्पत्तिः परम्परे च ते सिद्धाश्च परम्परसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात्प्राक् द्वितीयादिषु समयेष्वनन्ता अतीताद्धां यावद्वर्तमाना इत्यर्थः, तेषां के वलज्ञानं परम्परसिद्धकेवलज्ञानम्, अत्रापि चशब्दः स्वगतानेकभेदसूचकः । इहानन्तरसिद्धाः सत्पद प्ररूपणा 1 द्रव्यप्रमाण 2 क्षेत्र 3 स्पर्शना 4 कला 5 'न्तर 6 भावा 7 ल्पबहुत्व 8 रूपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिता: ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं leshtshcintyaamH| क्षेत्रादीनि च पञ्चदश द्वाराण्यमुनि "खेत्ते 1 काले 2 गइ 3 वेय 4 तित्थ 5 लिंगे 6 चरित 7 बुद्ध 8 य । Page #113 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं नाणा 9 गहु 10 कस्से 11 अंतर 12 मनुसमय 13 गणण 14 अप्पबहू 15 / / " तत्र प्रथमत एषु द्वारेषु सत्पदप्ररूपणया अनन्तरसिद्धाश्चिन्त्यन्ते, क्षेत्रद्वारे त्रिविधेऽपि लोके सिद्धाः प्राप्यन्ते, तद्यथा-ऊर्ध्वलोके अधोलोके तिर्यग्लोक च तत्रोर्ध्वलोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिपु, व्याधातेन समुद्रनदीवर्षघरपर्वतादावपि, व्याघातो नाम संहरणं, उक्तं ca"dIvasamuddeDDAijjaesu वाधाय खेत्तओ सिद्धा । निव्वाघाएण पुणो पनरससुं कम्मभूमीसुं ॥ " तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, जत्राधोलोकेऽधोलौकिकेषु ग्रामेषु तिर्यग्लोके पञ्चदशसु कम्र्म्मभूमिषु, न शेषेषु स्थानेषु शेपेषु हि स्थानेषु संहरणतः तृतीयचतुर्थारकयोः, सिद्धिगमनं तु केषाञ्चित् पञ्चते ऽप्यरके यथा जम्बूस्वामिनः, उत्सप्पिण्यां जन्म चरमशरीरिणां दुष्षमादिषु द्वितीयतृतीयचतुर्थारकेपु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं ca"dosuvi समासु जाया सिज्झतोस्सप्पिणीए कालतिगे । तीसु य जाया ओसप्पिणीए~ सिज्यंति कालदुगे । / " महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्पमाप्रतिरूपः, ततस्तद्वक्तव्यता भणनेनैव तत्र वक्तव्य भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सपिण्याभवसप्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्यः, तीर्थकृतां पुनरवसप्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुष्षमादुष्षमसुषमारूपयोरेवारकयोर्वेदितव्यं, न शेषेष्वरकेषु, तथाहि-- भगवान् ऋषभस्वामी सुषमदुष्पमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत् वर्द्धमानस्वामी तु दुष्षमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्तिसौ धमध्यमध्यास्त, तथा चोक्तम् 110 "समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस संवच्छराई छउमत्थपरियागं पाउणित्ता बायालीसं वासाई सामन्त्रपरियागं पाउणित्ता बावतरं वासाणि सव्वाउयं पालैत्ता खीणे वेयणिज्ज आउयनामगोए दूसमसुसमाए बहुवीक्कंताए तिर्हि वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सव्वदुक्खप्पहीणे" उत्सपिण्यामपि च प्रथमतीर्थकरो दुष्षमसुषमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवद्वर्द्धमानस्वामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थकरोत्पादस्य चान्तरं चतुरशीतवर्षसहस्त्राणि सप्त वर्षाणि पञ्च (च) मासाः पठ्यन्ते, तथा चोक्तम् "चुलसीइवाससहसा वासा सत्तेव पंच मासा य । वीरमहापउमाणं अंतरमेयं जिनुद्दि ॥ " तत उत्सप्पिण्यामपि प्रथमतीर्थङ्करो यथोक्ताकालमान एव जायते, तथा उत्सर्पिणण्यां चतुविंशतितमः तिर्थकर: सुषमदुष्यमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति, तत उत्सप्पिण्यामवसप्पिण्यां वा दुष्षमसुषमासुषमदुष्ष्मयोरेव तीर्थकृतां जन्म निवार्णं चेति 2 / गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः प्राप्यन्ते, न शेषासु गतिषु, पाश्चात्य - मनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, विशेषचिन्तायां Page #114 -------------------------------------------------------------------------- ________________ मूलं-86 पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेपाभ्य: तिर्यग्गतः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, मनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुर्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः "नेरइया णं भंते ! अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिअं करेंति?, गोअमा ! अणंतरागयावि अंतकिरिअं करेंति परंपरागयावि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयावि जाव पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, नो अणंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं जाव ahe sttmpuddhviner-iyaa| असुरकुमारा जाव्न्निय्कुमारा। पुढविआउवणसिकाइया अनंतरागयावि अंतकिरियं करेंति, परंपरागयावि अंतकिरियं करेंति, तेउवाउबेइंदिय तेइंदियचौरिदिया नो अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अनंतरागयावि अंतकिरियं करेंति परंपरागयावि," तीर्थकृतः पुनर्देवगते रकगतेआऽनन्तरागता: सिध्यन्ति, न शेषगतेः, तत्रापि नरकगते: तिसभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देव्ग्ते|मानिक्देव्निकायेभ्यो, न शेषनिकायेभ्यः, तथा चाह भगवानार्यश्यामः "रयणप्पभापुढविनेरइया णं भंते ! रयणप्पभापुढविनेरइएहंतो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोयमा ! अत्थेगइए लभेज्जा अत्यंगइए नो लभेज्जा, से केणट्टेणं भंते ! एवं वुच्चै अत्थेगइए लभेज्जा अत्थेगइए नोलभेज्जा?, गोअमा! जस्स रयणप्पभापुढविनेरैस्स तित्थयरनामगोत्ताई कम्माई बद्धाई पुट्ठाई कडाइं निबद्धाई अभिनिवट्टाई अभिसमन्नागयाई उइन्नाइं नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहितो उवट्टित्ता तित्थयरत्तं लभेज्जा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माई नो बद्धाई जाव नो उइन्नाई उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उव्वट्टित्ता तित्थयरत्तं नो लभेज्जा, से एएणद्वेणं गोयमा! एवं वच्चै-अत्थेगइए लभेज्जा अत्थेगइए नो ल्भेज्जा। एवं जाव वालुयप्पभापुढविनेरइएहितो तित्थयरत्तं लभेज्जा । पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरइएहितो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोअमा!, नो इणटे समढे अंतकिरियं पुण करेज्जा । धूमप्पभापुढविनेरइए णं पृच्छा, गोअमा ! नो इणद्वे समढे, विरई पुण लभेज्जा, तमापुढविपुच्छा, गोयमा ! नो इणढे समटे, विरयाविरई लभेज्जा, अहे सत्तमाए पुच्छा, गोयमा ! नो इणढे समढे, संमत्तं पुण लभेज्जा । असुरकुमाराणं पुच्छा, गोयमा ! नो इणद्वे समटे, अंतकिरियं पुणो करेज्जा, एवं निरंतरं जाव आउक्काइया, तेउकाइए णं भते ! तेउकाइएहितो अनंतरं उच्चट्टित्ता तित्थयरत्तं लभेज्जा?, गायमा ! नो इणढे समटे, केवलिपन्नत्तं धम्म लभेज्जा सवणयाए, एवं वाउकाइएवि, वणस्सैकाइए णं पुच्छा, गोअमा ! नो इणद्वै समटे, अंतकिरियं पुण करेज्जा । बेइंदियतेइंदियचौरिंदियाणं पुच्छा, गोअमा ! नो इणद्वे समटे मनपज्जवनाणं पुण उप्पाडेज्जा । पंचिंदियतिरिक्खजोणि.. यमणुस्सवाणमंतरजोइसिएसु पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुण करेज्जा । सोहम्मगदेवे णं भंते ! अनंतरं चैत्ता तित्थयरत्तं लभेज्जा?, गोअमा ! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, एवं जहा रयणप्पभापुढविनेरइयस्स एवं जाव सव्वट्ठगदेवे" 3, . Page #115 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं वेदद्वारे प्रत्युत्पन्नयमधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च "अवगयवेओ सिज्झइ पच्चुप्पन्नं नयं पडुच्चा u। सव्वेहिवि वेएहि सिज्झइ स्मीय्न्य्वाया|" तीर्थकृतः पुनः स्त्रीवेदे पुरुपवदे वा, न नपुंसकवेदे 4, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थे च सिध्यन्ति । 5 लिङ्गद्वारे अन्यलिङ्गे गृहलिङ्गे स्वलिङ्गेवा, एतच्च सर्वं द्रव्यलिङ्गापेक्षया दृष्टव्यं, संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्ग एव, उक्तं च "लिंगन अन्नलिंगे गिहत्थलिंगे taheva ya slingge| savvehi दव्वलिङ्गे भावेन सलिंग स्ण्ज्मो॥" 6, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भानुभूतपूर्वचरणापेक्षया तु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च "चरणमि अहक्खाए पच्चुप्पत्रेण सिज्झइ नएणं । ' पुव्वानंतरचरणे तिचउक्तगपंचगगमेणं । / " / तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः स्वयम्बुद्धा बुद्धबोधिता बुद्धीबोधिता वा सिध्यनत् 8, ज्ञानद्वारे प्रत्युत्पन्ननयमपेक्ष्य केवलज्ञाने, तद्भवानुभूतपूर्वानन्तरज्ञानापेक्षया तु केचिन्मतिश्रुतज्ञानिनः केचिन्मतिश्रुतावधिज्ञानिनः केचिन्मतिश्रुतमन:पर्यायज्ञानिनः केचिन्मतिश्रुतावधिमनःपर्यायज्ञानिनः, तीर्थकृतस्तु मतिश्रुतवधिमनःपर्यायज्ञानिन एव 9, अवगाहनाद्वारे जघन्यायामपि अवगाहनायां सिध्यन्ति उत्कृष्टानां मध्यमायांच, तत्र द्विहस्तप्रमाणा जघन्या, पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टा, सा च मरुदेवीकालवर्तिनामवसेया, मरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुल्या, तदुक्तं सिद्धप्राभूतटीकायां-'मरुदेवीवि आएसन्तरेण nAbhitulla'tti, तत आदेशान्तरापेक्षया मरुदेव्यामपि यथोक्तप्रमाणावगाहना दृष्टव्या, उक्तं च "उग्गाहणा जहन्ना रयणिदुगं अह पुणो उ उक्कोसा। पंचेव धनुसयाई धनुहपुहुत्तेण अहियाई । " . अत्र पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं दृष्टव्यं, सिद्धप्राभृतटीकायां तथाव्याख्यानात्, तेन पञ्चविंशत्यधीकानीत्यवसेयं, शेषा त्वजघन्योत्कृष्टावगाहना, तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत्कृष्टा पञ्चधनुःशतमाना शेषा त्वजघन्योत्कृष्टा 10, उत्कृष्टद्वारे सम्यक्त्वपरिभ्रष्टा उत्कर्षतः कियता कालेन सिध्यन्ति?, उच्यते, देशोनापार्द्धपुद्गलपरावर्त्तसंसारातिक्रमे, अनुत्कर्षतस्तु केचित्सङ्ख्येयकालातिक्रमे, केचिदसङ्खयेयकालातिकमे केचिदनन्तेन कालेन 11, Page #116 -------------------------------------------------------------------------- ________________ मूलं-86 अन्तरद्वारे जघन्यत एकसमयोऽन्तरं उत्कर्षतः षण्मासाः 12, निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान 13, गणनाद्वारे जघन्यत एकस्मिन् समये एक: सिध्यति, उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षेत्रेऽस्यामवसपिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरंशतमेकसमयेन सिद्ध, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते-'भयवं च उसमसामी जयगुरू, पुदवसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपव्वए सह दसहि समणसहस्सेहिं परिनिव्वाणमुवगते चोद्दसणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूनपुत्तसएणं अट्ठहि य नत्तुएहि सह एगसमएणं निव्वुओ, सेसाणवि अनगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि, तंमि चेव रिक्खे समयंतरेसु बहूसु" इति 14, अल्पबहुत्वद्वारे युगपद् द्विवादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्ख्येयगुणाः, उक्तं "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धाणेगा थोवा एगगसिद्धाउ संखगुणा । / 15" तदेवं कृत्वा पञ्चदशस्वपिद्वारेषु सत्पदप्ररूपणा, सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्ध्वलोके युगपदेकसमयेन चत्वारः, सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यग्लोकेऽष्टशतं विशंतिपृथक्त्वमधोलोके, उक्तं च "चत्तारि उड्डलोए जले चउक्कं दुवे samupa'mi । अट्ठसयं तिरियलोए वीसपुहुत्तं अहोलोए|" तथा नन्दनवने चत्वारः, नंदने चत्तारीति वचनात्, एकतमस्मिस्तु विजये विंशतिः, उक्तं च सिद्धप्राभृतटीकायां-"वीसा एगयरे विजये" तथा सर्वास्वप्यकर्मभूमिषु प्रत्येकं संहरणतो दश 2, पण्डकवने द्वौ, पञ्चदशस्वपि कर्मभूमिप प्रत्येकमष्टशतं, उक्तं च "संकामणाए दसगं दो चेव हवंति pNddgvnNmi। ___ समएण य अट्ठसयं पन्नरससु कम्मभूमिषु । / " कालद्वारे उत्सपिण्यामवसप्पिण्यां च प्रत्येक तृतीये चतुर्थे चारकेऽष्टशतं, अवपिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवसपिण्यां च संहरणतो दश 2, तथा चोक्तं सिद्धप्राभृतटोकायां-"सेसेसुंअरएसु दस सिझंति, दोसुवि उस्सप्पिणीओसप्पिणीसु स्ण्ह्र्न्न्तो|" सिद्धप्राभृतसूत्रेऽप्युक्तम् - "उस्सप्पिणीओसप्पिणीतइयचउत्थयसमासु अत्त्त्थ्स्य्ण्। पंचमियाए वीसं दसगं दसगं च सेसेसु । / " गतिद्वारे-देवगतेरागतामष्टशतं, शेषगतिभ्य आगताः प्रत्येकं दश 2, उक्तं च सिद्धप्राभृतेऽसेसाण गई दसदसगं' भगवांस्त्वार्यश्यामः पुनरेवमाह-नरकगतेरागता दश, तत्रापि विशेषचिन्तायां रत्नप्रभापृथिव्याः शर्कराप्रभाया वालुकाप्रभायाश्च पृथिव्या आगताः प्रत्येकं दश 2, पङ्कप्रभायाः पृथिव्या आगताश्चत्वारः, तथा तिर्यग्गतेरागता: सामान्यतो दश, विशेषचिन्तानां पुनः पृथिवीकायेभ्योऽप्कायेभ्यश्चागताः प्रत्येकं चत्वारश्चत्वारः, वनस्पतिकायेभ्य आगताः । 30/8 असल Page #117 -------------------------------------------------------------------------- ________________ 114 नन्दी-चूलिकासूत्रं पट् पञ्चन्द्रियस्तिर्यग्यांनिपुरुषेभ्य आगता दश, पञ्चेन्द्रियतियंग्योनिस्त्रीभ्योऽप्यागता दश, तथा सामान्यतो मनुष्यगतेरागता विंशतिः, विशेपचिन्तायां मनुष्यपुरुषेभ्य आगता दश मनुष्यस्त्रीभ्य आगता विंशतिः, तथा सामान्यतो देवगतेरागता अष्टशतं, विशेषचिन्तायामसुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारभ्य: प्रत्येकमागता दश 2 असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च व्यन्तरदेवेभ्य आगता दश व्यन्तरीभ्य आगताः पञ्च ज्योतिप्कदेवेभ्य आगता दश ज्योतिप्कदवीभ्य आगता विंशतिः वैमानिकदेवेभ्य आगता अष्टशतं, वैमानिकदेवीभ्य आगता विंशतिः. तथा च प्रज्ञापनाग्रन्थः "अनंतरागया णं भंते ! नरैया एगसमएणं केवैया अंतकिरिअंपकरेंति?, गोअमा!, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरझ्यावि एवं चेव, जाव वालुयप्पभापुढविनेरइया, अनंतरागया णं भंते ! पंकप्पभापुढविनेरइया एगसमयेणं केवैया अंतकिरिअंपकरेति?, गोअमा !, जहन्नोणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते ! असुरकुमारा एगसमए णं केवैया अंतकिरिअं पकरेंति?, गोअमा! जहन्नेणं एक्को वा दो वा तिनि वा, उक्कांसेणं दस, अनंतरागयाणं भंते! असुरकुमारीओ एगसमएणं केवैयाओ अंतकिरियं पकरंति?, गोअमा! जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, अनंतरागया णं भंते ! पुढविकाइया एगसमएणं केवैया अंतकिरिअंपकरेंति ?, गोअमा ! जहन्नेणं इको वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, एवं आउक्काइयावि, वणस्सैकाइया पंचेदियतिरिक्खजोणिया दस, पंचेदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओं पञ्च, जाइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस" मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति । वेदद्वारे-पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं ca___ "अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुंसाणं" तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रिभ्योऽप्युद्धतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु दश 2, तथा चोक्तं सिद्धप्राभृते ऽसेसा उ अट्ठ भंगा दसगं 2 तु होइ एक्ककं तीर्थद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः स्वयम्बुद्धा, अष्टशतमतीर्थकृतां, विंशतिः स्त्रीणां, द्वे तीर्थ्क्यौं। लिङ्ग द्वारे-गृहिलिङ्गे चत्वारः, अन्यलिङ्गे दश, स्वलिङ्गे अष्टशतं, उक्तं च-'चौरो दस अट्ठसयं गिहनालिंगे सलिंगे य । ___ चारित्रद्वार सामायिकसूक्ष्मसम्पराययथाख्यातचारिताणां सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्राणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां समायिकच्छेदोपस्थापनपरिहारविशुद्धसूक्ष्मसम्पराययथाख्यातचारित्रिणा च दशकं 2, उक्तं च Page #118 -------------------------------------------------------------------------- ________________ मूलं-86 "पच्छाकडं चरित्तं तिगं चउक्कं च तेसिमट्ठसयं । परिहारिएहिं सहिए दसगं दसगं च प्ण्च्ग्द्दे|" बुद्धद्वारेप्रत्येकबुद्धानां दशकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बुद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धीभिर्बोधितानां स्त्रीणां विंशतिः, बुद्धिभिर्बोधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वं, उक्तं च सिद्धप्राभृतटीकायां-'बुद्धीहिं चेव बोहियाण पुरिसाईणं सामनेण वीसपुहुत्तं सिज्झइत्ति, बुद्धी च मल्लिस्वामिनीप्रभृतिका तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेवोक्तं-बुद्धीओवि मल्लीपमुहो अन्नाओ य सामन्नसाहुणीपमुहाओ बोहंतित्ति" ज्ञानद्वारे-पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, पतिश्रुतमनःपर्यायज्ञानिनो दश, मतिश्रुतावधिज्ञानिनां मतिश्रुतावधिनःपर्यायज्ञानिनांवा अष्टशतं । __ अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टायां द्वौ, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽष्टौ, उक्तं च-- "उक्कोसगाहणाए दो सिद्धा होंति एक्स्मेन्न्ण्। चत्तारि जहन्नाए अट्ठसयं मज्झिमाए u॥" अब टीकाकारेण व्याख्या कृता-गाथापर्यन्तवर्त्तिनस्तुशब्दस्याधिकार्थसंसूचनात् 'जवमज्झे अट्ठ' इति' उत्कृष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्त: कालोऽगमत् तेषामष्टशतं, सङ्ख्यातकालपतितानामसङ्ख्यातकालपतितानां च दशकं 2, अप्रतिपतितसम्यक्त्वानां चतुष्टयं, उक्तं च "जेसिं अनंतकालो पडिवाओ तेसि होइ अट्ठसयं । अप्पडिवडिए चौरो दसगं दसगं च सेसाणं । / " अन्तरद्वारे एको वा सान्तरतः सिध्यति वहवो वा, तत्र बहवो यावदृष्टशतं । अनुसमयद्वारे-प्रतिसमयमेको वा सिध्यति बहवो वा, तत्र बहूनां सिध्यतामियं प्ररूपणाएकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत्प्राप्यन्ते, इयमत्र भावना-प्रथमसमये जघन्य एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशद्, एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्तः prmvshymntrN। ___ तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्राप्यन्ते, भावना प्रागवत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदयादयः षष्ठिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षतः षट् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुत्कर्षतः सिध्यन्तः उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिस.. सत्यादयश्चतुरशीतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षश्चतुरस्समयान्यावत्प्राप्यन्ते, तत ऊर्वमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षतस्त्रीन् समयान्यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा सप्तनवत्यादयो द्वयुत्तरशतपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ता: सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयानिति । एतदर्थसंग्राहिका चेयं गाथा - Page #119 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं "बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्ध्वा। चुलसीई छनउई दुरहियमट्ठत्तरसयं च । / " अत्राष्टसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिश्च विकल्पे उत्कर्षत: शतपृथक्त्वं सङ्घयापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभतेऽपि द्रव्यप्रमाणचिन्तायामेतयोद्वारयोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्त्तिता "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धा नेगा थोवा एक्कगसिद्धा उ संखगुणा । / " तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्त्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पननयमतेन क्रियते-तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं- "इह बोंदि चैत्ता णं तत्थ गंतूण सिज्झइ" गतं क्षेत्रद्वार, सम्प्रति स्पर्शनाद्वारं-स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि-परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-"एगपएसोगाढं सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवमवगन्तव्या ___ "फुसइ अनंते सिंद्धे सव्वपएसेहिं नियमसो सिद्धो। ते उ असंजेज्जगुणा देसपएसेहिं जे पुत्त्त्था|" गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषा सर्वेष्वपि द्वारेषु यत्र 2 स्थानेऽष्टशतमेकसमयेन सिध्युक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र 2 पुनर्विशतिर्दश वा तत्र 2 चत्वारः समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं "जहिं अट्ठसयं सिज्झइ अट्ठ उ समया निरंतरं कालो। ___ वीसदसएसु चौरो सेसा सिझंति दो समए । " सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्तोऽष्टौ समयान, यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरचतुरः समयान, नन्दनवने पण्डकवने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारे-उत्सपिण्यामवसमिण्यांच प्रत्येक तृतीयचतुर्थास्कयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरश्चतुरः समयान्, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे-पश्चात्कृतपुरुषवेदा अष्टौ समयान, पश्चात्कृतस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुर: समयान्, पुरुषचेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुरश्चतुरः समयानिति, __ तीर्थद्वारे-तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गेचतुर: समयान्, गृहलिने द्वौ समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धचारित्राश्चतुरः समयान्, शेषा अष्टावष्टौ समयान्, बुद्धद्वारे-स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो Page #120 -------------------------------------------------------------------------- ________________ मूलं-86 117 बुद्धीबोधिता एव च सामान्यत: पुरुषादयः प्रत्येकं चतुरश्चतुरः समयान्, ज्ञानद्वारे-मति श्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमन:पर्यायज्ञानिनश्चतुरस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाऽष्टावष्टौ समयान्, अवगाहनाद्वारे-उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुर: समयान्, उक्तं च सिद्धप्राभृतटीकायां-'जवमज्झाए य चत्तारि समया' इति, अजधन्योत्कृष्टायां पुनरवगाहनायामष्टौ समयान्, उत्कृष्टद्वारे अप्रतिपतितसम्यक्त्वा द्वौ समयौ, सङ्ख्येयकालप्रतिपतिता असङ्खयेयकालप्रतिपतिताश्चतुरः 2 समयान्, अनन्तकालप्रतिपतिता अष्टौ समयान, अन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति, ___ गतं मौलं पञ्चम् काल इति द्वारं, सम्प्रति पष्ठपन्तरद्वार-अन्तरं नाम सिद्धिगमनविरहकालः सच सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तो, यथा जघन्यत एकसमय उत्कर्पतः घण्मासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतश्चोच्यते-तत्र जम्बूद्वीपे धातकीखण्डे च प्रत्येकं सामान्यतो वर्षपृथक्त्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां-जम्बूद्वीपविदेहे धातकीखण्डविदेहयोश्चोत्कर्पतः प्रत्येकं वर्षपृथक्त्वमन्तरंजघन्यत एक समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्ययोर्द्वयोरपि विदेहयो: प्रत्येकमुत्कर्षतः साधिकं वर्षमन्तरं जघन्यत एकः समयः उक्तं च "जम्बूद्वीवे धायै ओहविभागे य तिसु विदेहेसुण्। - वासपुहुत्तं अंतर पुक्खरमुभयपि वासहियं ॥ " कालद्वारे-भरतेष्वैरावतेषु च जन्मत उत्कृष्टमन्तरं किञ्चिदूना अष्टादश सागरोपमकोटीकोट्यः, संहरणत: संख्येयानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येकः समयः ___ गतिद्वारे-निरयगतेरागत्योपदेश: सिध्यतामुत्कष्टमन्तरं वर्षसहस्र हेतुमाश्रित्य प्रतिबोधसम्भवेन सिध्यतां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः तिर्यग्योनिकेभ्य आगत्योपदेशत: सिध्यतां संख्येयानि वर्षसहस्राणि, जघन्यत: पुनरुभयत्राप्येक: समयः तिर्यग्योनिकस्त्रीभ्यो मनुष्येभ्यो मनुष्यस्त्रीभ्यः सौधर्मेशानवर्जदेवेभ्यो देवीभ्यश्च पृथक् 2 समागत्योपदेशतः सिध्यतां प्रत्येकमुत्कर्षतोऽन्तरंसातिरेक वर्ष हेतुमाश्रित्य प्रतिबोधतः सिध्य्तां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यवनस्पतिभ्यो गर्भव्युक्रान्तेभ्यः प्रथमद्वितीयनरकपृथिवीभ्यामीशानदेवेभ्यः सौधर्मदेवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्येकमुत्कृष्टमन्तरं सङ्घयेयानि वर्षसहस्राणि, पुरुषेभ्य उद्धृत्य पुरुषत्वेन सिध्यतां साधिकं वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्खयेयानि वर्षसहस्राणि, जघन्यतः सर्वत्राप्येकः समयः, तीर्थद्वारे-तीर्थकृतां पूर्वसहस्रपृथक्त्वं उत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्ष, नोतीर्थसिद्धानां सङ्खयेयानि वर्षसहस्राणि, नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जधन्यतः सर्वत्रापि समयः उक्तं च - "पुव्वसहस्सपुहुत्तं तित्थकरानंतकाल तित्थ्ग्री। नोतित्थकरा वासाहिगं तु सेसेसु संखसमा । / " एएसिं च जहानं समओ" 'संखसमत्ति' सङ्खयेयानि वर्षसहस्त्राणि, Page #121 -------------------------------------------------------------------------- ________________ 118 नन्दी-चूलिकासूत्रं लिङ्गद्वारे-स्वलिङ्गादिषु सर्वेष्वपि जघन्यत एक: समयोऽन्तरं उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्ष, चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणांच किञ्चिदूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येक: समयः, बुद्धद्वारे-बुद्धबोधितानामुत्कर्षतोऽन्तरंसातिरेकं वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सङ्खयेयानि वर्षसहस्राणि, स्वयम्बुद्धानांपूर्वसहस्रपृथक्त्वं, जघन्यतः पुनः सर्वत्रापि समयः, 'बुद्धेहि बोहियाणं वासहियं सेसयाण स्ण्ख्स्मा। पुव्वसहस्सपुहुत्तं होइ सयंबुद्ध समैयरं । / " 'समैयरमिति' इतरज्जधन्यमन्तरं समयः, ज्ञानद्वारे-मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्योपमासङ्खयेयभागः, मतिश्रुतावधिज्ञानिनां साधिकं वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुतावधिमन:पर्यायज्ञानिनां चसङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारेजघन्यायामृत्कृष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसङ्घयेयभाग: अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासङ्खयेयभागः, सङ्घयेयकालप्रतिपतितानामसङ्घयेयकालप्रतिपतितानां च सङ्घयेयानि वर्षसहस्राणि, अनन्तकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च "उयहिअसंखो भागो अप्पडिवडियाण सेस स्ण्ख्स्मा। वासमहियमनंते समओ य जहन्नओ होइ॥" अन्तरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्य्तां गणनाद्वारे एककानानेकेषां च * सिध्यतामुत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि स्म्य्ः। गतमन्तरद्वारं, सम्प्रति भावद्वारं-तत्र सर्वेष्वपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमाना: सिध्यन्तीति? उत्तरं क्षायिके भावे, उक्तं-'खेत्ताइएसु पुच्छा वागरणं सव्वहिं खइए' ___ गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वार-तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकदौ च चतुष्काः सिध्यन्ति ये च हरिवर्षादिषु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति दश दश सिध्यन्ति ते परस्परंतुल्याः, तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात्, तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीषु दुष्षमायामेकतमस्मिन् विजये वा प्राप्यमाणत्वात्, तथा चोक्तं- "वीसगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चुरो। दसगेहितो थोवा" तेस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धैस्तुल्याः, यदुक्तं-"वीसपुहुत्तं सिद्धा सव्वाहोलोगबुद्धीबोहियाइ अओ वीसगेहिं तुला" क्षेत्रकालयोः स्वल्पत्वात् कादाचित्कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सोयगुणाः, उक्तं च "चौ दसगा तह वीसा वीसपुहुत्ता य जे य अत्त्त्थ्स्या। ___ तुला थोवा तुल्ला संखेज्जगुणा भवे सेसा॥" गतमल्पबहुत्वद्वारं, कृताऽनन्तरसिद्धप्ररूपणा, सम्प्रति परम्परसिद्धप्ररूपणा क्रियते-तत्र सत्पदप्ररूपणा पञ्चदशस्वपि क्षेत्रादिषु द्वारेष्वनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाण Page #122 -------------------------------------------------------------------------- ________________ मुलं-86 119 चिन्तायां सर्वेष्वपि द्वारेषु सर्वत्रवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, काल: पुनः सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान वक्तव्यम्, तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते--"परिमाणेन अनंता कालोऽणाई अनंतओ तेसिं । नत्थि य aMtarakAlo"tti, भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्घयेयगुणाः, तथा जलसिद्धाः स्तोका: तेभ्यः स्थलसिद्धाः समयेयगुणाः, तथा ऊद्भवलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ग्येयगुणाः तेभ्योऽपि तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, उक्तं च- "सामुद्ददीव जलथल दुहं 2 तु थोव संखगुणा । उड्डाहतिरियलोए थोवा संखागुणा स्ण्खा|" तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्य: कालोदसमुद्रसिद्धाः सङ्घयेयगुणा: तेभ्योऽपि जम्बूद्वीपासिद्धाः सवयेयगुणाः तेभ्यो धातकीखण्डसिद्धाः सङ्खये यगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः सङ्खयेयगुणा: उक्तं च "लवणे कालोए वा जंबूद्दीवे य धायीस्ण्द्दे। पुक्खरवरे य दीवे कमसो थोवा य संखगुणा । / " तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोका: 1 तेभ्यो हैमवताइरण्यवतसिद्धाः सङ्खयेयगुणा: 2 तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्घयेयगुणाः 3 तेभ्योऽपि देवकुरूत्तर- . कुरुसिद्धाः सङ्खयेयगुणाः 4 तेभ्योऽपिहरिवर्षरम्यकसिद्धाः सङ्खयेयगुणाः, क्षेत्रबाहुल्यात् 5, तेभ्योऽपि निषधनीलवतसिद्धाः सङ्ख्येयगुणाः 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्घयेयगुणाः, स्वस्थानन्तवात्7, तेभ्यो महाविदेहसिद्धाः सङ्खयेयगुणाः, सद्भावात् 8, सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यते-धातकीखण्डे संहरणतो हिमवशिखरिसिद्धाः सर्वस्तोका: 1 तेभ्यो महाहिमवद्रुक्मिसिद्धाः संख्येयगुणा: 2 तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगणा: 3 तेभ्योऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः 4 तेभ्यो देवकुरूत्तरकुरुसिद्धाः सङ्घयेयगुणा: 5 तेभ्योऽपि हरिवर्षरम्यकसिद्धा विशेषाधिका: 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्घयेयगुणा: 7 तेभ्योऽपि महाविदेहसिद्धाः सङ्घयेयगुणाः 8, तथा पुष्करवरद्वीपाढे हिमवच्छिखरिसिद्धाः सर्वस्तोका: 1 तेभ्योऽपि महाहिमवद्रुविमसिद्धाः सङ्घयेयगुणा: 2 तेभ्योऽपि निषधनीलवत्सिद्धाः सङ्घयेयगुणा: 3 तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः 4 तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणा: 5 तेभ्योऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिका: 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणा: 7, स्वस्थानमितिकृत्वा, तेभ्योऽपि महाविदेहसिद्धाः सङ्घयेयगुणाः, क्षेत्रबाहुल्यात् स्वस्थानाच्च 8, सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धिआः 1 तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्घयेयगुणा:2 तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्खयेयगुणाः 3 तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्खयेयगुणाः 4 तेभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणा: 5 तेभ्योऽपि निषधनीलवत्सिद्धाः सङ्खयेयगुणाः 6 तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धाः सङ्खयेयगुणाः स्वस्थाने तु परस्परं तुल्या: 7 ततो धातकीखण्ड Page #123 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं महाहिमवद्रुक्मिपुष्करवरद्वी पार्द्धहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः, स्वस्थाने तु चत्वारोऽपि परस्परं तुल्याः 8 ततो धातकीखण्डनिषधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवदुक्मिसिद्धाश्च सङ्घयेयगुणाः स्वस्थाने तु परस्परं तुल्याः 9 ततो धातकीखण्डहैमतैरण्यवतसिद्धा विशेषाधिकाः 10 तेभ्योऽपि पुष्करवरद्वीपार्द्धनिषधनीलवत्सिद्धाः सङ्ख्येयगुणाः 11 ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 12 तेभ्योऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः 13 ततः पुष्करवरद्धीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः 14 तेभ्योऽपि पुष्करवरद्वीपार्द्धे एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 15 तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशेपाधिका: 16 तेभ्योऽपि जम्बूद्वीप भरतैरावतसिद्धाः सङ्ख्येयगुणाः 17 तेभ्योऽपि धातकीखण्डसत्क भरतैरावतसिद्धाः सङ्ख्येयगुणाः 18 तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः 19 तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः सङ्ख्येयगुणाः 20 ततो धातकीखण्डविदेहसिद्धाः सङ्ख्येयगुणाः 21 ततोऽपि पुष्करवरद्वीपार्द्धे विदेहसिद्धाः सङ्ख्येयगुणाः 22, इदं च क्षेत्रविभागेनाल्पबहुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वारं, अधुना कालद्वारं तत्रावसप्पिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः इतो दुष्पमासिद्धाः सङ्ख्यगुणाः, तेभ्यः सुषमदुष्पमासिद्धा असङ्ख्येयगुणाः, कालस्यासङ्ख्येयगुणत्वात्, तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः, तेभ्यो ऽपि सुषमसुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, उक्तं चं " "ऐदूसमाइ थोवा संख असंखा दुवे विसेसहिया । दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा ॥ एवमुत्सपिण्यामपि द्रष्टव्यम्, तथा चोक्तम् 'ऐदूसमाइ थोवा संखासंखा उदुन्नि सविसेसा । दूसमसुसमा संखागुणा उ उस्सप्पिणीसिद्धा । / " सम्प्रत्युत्सप्पिण्यवसप्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युर्तप्पण्यवसप्पिथ्योरेकान्तदुष्पमासिद्धाः सर्वस्तोकाः, तत उत्सप्पिण्यां दुष्षमासिद्धा विशेषाधिकाः, ततोऽवसप्पिण्या दुष्पमासिद्धाः सङ्ख्येयगुणाः, ततो द्वयोरपि सुषमदुषमासिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि द्वयोः सुषमासिद्धा विशेषाधीकाः तेभ्योऽपि द्वयोरपि सुषमसुषमासिद्धाः ॥ विशेषाधिकाः इति पाठः । तेभ्योऽपि द्वयोरपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसप्पिण्यां सर्वसिद्धाः सङ्ख्यगुणाः, तेभ्यो ऽप्युत्सप्पिणी सर्वसिद्धा विशेषाधिकाः, गतं कालद्वारं, सम्प्रति गतिद्वारं तत्रा मानुषीभ्यो ऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानुषेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योष्पि तिर्यग्यो - निस्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्याऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च- "मनुई मनुया नारय तिरिक्खणी तह तिरिक्ख देवीओ । देवा य जहाकमसो संखेज्जगुणा मुणेयव्वा ॥ " 120 Page #124 -------------------------------------------------------------------------- ________________ मूलं-86 तथा एकेन्द्रियेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, ततोऽप्यप्कायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रसकायेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, उक्तं च "एगिदिएहिं थोवा सिद्धा पञ्चे दिएहि स्ण्ख्गुन्ना। तरुपुढविआउतसकाइएहि संखागुणा kmso॥" तथा चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः सर्वस्तोकाः तेभ्यस्तृतीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि द्वितीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरप्रत्येकवनस्पतिभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि पर्याप्तबादरपृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्ययगुणाः, तेभ्योऽपि पर्याप्तबादराप्कायेभ्योऽनन्तगगता: सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि भवनपतिदेवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि भवनवासिदेवेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, ततोऽपि व्यन्तरीभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि व्यन्तरदेवेभ्योऽनन्तरागताः सिद्धाः सङ्खयेयगुणाः, तेभ्योऽपि ज्योतिष्कदेवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि ज्योतिष्कदेवेभ्योऽनन्तरागता: सिद्धाः सङ्घयेयगुणाः, तेभ्योपि मनुष्यस्त्रीभ्योऽप्यनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि मनुष्येभ्योऽनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि प्रथमनरकपृथिवीतोऽनन्तरागताः सिद्धा: संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि अनुत्तरोपपातिकदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ग्रैवेयकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽप्यच्युतदेवलोकादनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि आरणदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणा: एवमधोमुखं तावन्नेयं यावत् सनत्कुमारादनन्तरागता: सिद्धाः संख्येयगुणाः, तत ईशानदेवीभ्योऽनन्तरगताः, सिद्धा: संख्येयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ईशानदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि सौधर्मदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, उक्तं च "नरगचउत्थापुढवी तच्चा दोच्चा तरू पुढवि AU । भवणवैदेवि देवा एवं व्न्न्जोइसान्न्ण्पि॥ मनुई मनुस्स नारयपढमा तह तिरिक्खिणीयतिरिया य । देवा अनुत्तराई सव्वेवि सणंकुमारंता । / ईसाणदेवि सोहम्मदेवि ईसाणदेव सोहम्मा सव्वेवि जहाकमसो अनंतरायाउ संखगुणा । / गतं गतिद्वारं, सम्प्रति वेदद्वारं-अत्र सर्वस्तोका नपुंसकसिद्धाः तेभ्यः स्त्रीसिद्धा: संख्येयगुणाः, तेभ्योऽपि पुरुपसिद्धाः संख्येयगुणाः, उक्तं च-"थोवा नपुंस इत्थी संखा संखगुणा तओ पुरिसा" तीर्थद्वारे-सर्वस्तोका: तीर्थकरीसिद्धाः ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकर Page #125 -------------------------------------------------------------------------- ________________ 122 नन्दी-चूलिकासूत्रं सिद्धाः संख्येयगुणा तेभ्य: तीर्थकरसिद्धा अनन्तगुणा: तेभ्योऽपि तीर्थकरतीर्थे pratyeqabuddhasiddhAH संख्येयगुणा तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः संख्येयगुणा: तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः सङ्ख्येयगुणाः, लिङ्गद्वारे-गृहिलिङ्गसिद्धाः सर्वस्तोका: तेभ्योऽप्यन्यलिङ्गसिद्धाः असङ्खयेयगुणा: तेभ्योऽपिस्वलिङ्गसिद्धाः असङ्खयेयगुणाः, उक्तंच- "गिहिअन्नलिंगेहि सिद्धा थोवा दुवे असंखगुणा" चारित्रद्वारे-सर्वस्तोकाश्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथास्खातचारित्रासिद्धा: तेभ्यः सामायिकच्छेदोपस्थानपरिहारवशुद्धिक सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणा: तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः असङ्ख्येयगुणाः, सामायिकरहितंच छेदोपस्थापनं भग्नाचारित्रस्यावगन्तव्यं, तेभ्योऽपिसामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययगाथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणा: तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः, उक्तं च "थोवा परिहारचऊ पंचग संखा असंख छेय्तिग्ण्। छेयचउक्त संखे सामाइयतिगं च संखगुणं । " बुद्धद्वारेसर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्खयेयगुणा: तेभ्योऽपि बुद्धबोधितसिद्धाः सङ्खयेयगुणाः, ज्ञानद्वारे-मतिश्रुतमनःपर्या यज्ञानिः सिद्धाः सर्वस्तोकाः तेभ्यो मतिश्रुतज्ञानिसिद्धाः सङ्खयेयगुणाः, तेभ्योऽपि मतिश्रुतावधिमनःपर्ययज्ञानसिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि मतिश्रुतावधिज्ञानिसिद्धाः सङ्घयेयगुणाः, उक्तं च-- "मनपज्जवनाणतिगे दुगे चउक्के मनस्स आणस्स । थोवा संख असंखा ओहितिगे हुंति संखेज्जा । / " अवगाहनाद्वारे-सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्या धनुः पृथक्त्वाभ्यधिकपञ्चधनुः-शतोप्रमाणोत्कृष्टावगाहनासिद्धा; असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धाः असङ्ख्येयगुणाः, उक्तं च "ओगाहणा जहन्ना थोवा उक्कोसिया अस्ण्ख्गुन्ना। तत्तोवि असंखगुणा नायव्वा म्ज्झिमाएवि॥" अत्रैव सिद्धप्राभृतटीकाकारोपदशितो विशेष उपदर्शाते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणा: ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिकरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिका: उत्कृष्टद्वारे-सर्वस्तोका: अप्रतिपतितसिद्धाः तेभ्यः सङ्ख्येयकालप्रतिपतितसिद्धा असङ्ख्येयगुणा: तेभ्योऽप्यसङ्ख्येयकालप्रतिपतितसिद्धाः सङ्ख्येयगुणा: तेभ्योऽप्यनन्तरकालप्रतिपतितसिद्धाः असङ्घयेयगुणाः, उक्तं च "अप्पडिवाईयसिद्धा संखासंखानंतकाला y। थोव असंखेज्जगुणा संखेज्जगुणा अस्ण्ज्ज्(kh)गुन्ना|" अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्घयेयगुणाः ततो Page #126 -------------------------------------------------------------------------- ________________ मूलं-86 123 द्विसमयान्तरसिद्धाः सङ्घयेयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः सङ्खयेयगुणाः एवं तावद्वाच्यं यावद्यवमध्यं, ततः सङ्खयेयगुणहीनास्तावद्वक्तव्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्य: पण्मासान्तरसिद्धाः सङ्खयेगुणहीनाः, अनुसमयद्वारे-सर्वस्तोका: अष्टसमयसिद्धाः तत सप्तसमयसिद्धा: समयेयगुणा: तेभ्यः षट्समयसिद्धाः सङ्कयेयगुणा एवं समयसमयहान्या तावद्वाच्यं यावद् द्विसमयसिद्धाः सङ्ख्येयगुणाः, उक्तं च "अट्ठसमयंमि थोवा संखेज्जगुणा उ सत्तसमया u। एवं पडिहायंते जाव पूणो दोन्नि समया u॥" / अत्र 'aTThasamayaMmI'tyAdau द्विगुसमाहारत्वादेकवचनं, गणनाद्वारे-सर्वस्तोकाअष्टशतसिद्धाः ततः सप्ताधिकशतसिद्धा अनन्तगुणाः तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणा: तेभ्यः पञ्चाधिकशतसिद्धाअनन्तगणा एवमेकैकहान्या अनन्तगुणाः तावद्वाच्या यावदेकपञ्चाशसिद्धेभ्यः पञ्चाशत्सिद्धाअनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असङ्खयेयगुणाः तेभ्योऽप्यष्टचत्वारिंशत्सिद्धा असङ्खयेयगुणाः एवमेकैकपरिहान्या तावद्वाच्यं यावत्षड्विंशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्घययगुणाः, तत: तेभ्यश्चतुर्विंशतिसिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः, सङ्ख्येयगुणाः एवमेकैकहान्या सङ्खयेयगुणाः तावद्वाच्या यावद्दिसिद्धेभ्य एकैकसिद्धाः सङ्ख्येयगुणाः, उक्तं च __ "अट्ठसयसिद्ध थोवा सत्तहियसया अनंतगुणिया y। एवं परिहायंते सवगाओ जाव पन्नासं । / तत्तो पन्नासाओ असंखगुणिया उ जाव प्न्न्वीस्ण्। पणवीसा आरंभा संखगणा होंति एगं जा । " सम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेषः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दर्श्यते-तत्र सर्वस्तोका अधोमुखसिद्धाः, तेच पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गव्यवस्थिता वा वेदितव्याः, तेभ्य ऊर्वस्थितकायोत्सर्गस्थिताः सङ्खयेयगुणाः, तेभ्योऽपि उत्कटिकासनसिद्धाः सङ्खयेयगुणाः, तेभ्योऽपि वीरासनसिद्धाः सङ्घयेययगुणाः तेभ्योऽपि न्युजासनसिद्धाः सङ्ख्येयगुणाः, न्युजोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्श्वस्थितसिद्धा सङ्ख्येयगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः सङ्खयेयगुणाः, तथा चैतदेव पश्चानुपूर्व्याऽभिहितं "उत्तानग पासल्लिग्ग निउज्ज वीरासने य उक्क्द्दिए। उद्धट्रिय ओमंथिय संखेज्जगणेण हीना u॥" तदेवमुक्तमल्पबहुत्वद्वारं । सम्प्रति सर्वद्वारगताल्पबहुत्वविशेषोपदर्शनाय सन्निकर्षद्वारमुच्यते-सन्निकर्पो नाम संयोगः, हुस्वदीर्घयोरिव, विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वाऽवस्थानरूप: सम्बन्धः, उक्तं ca__ "संजोग सन्निगासो पडुच्च सम्बन्ध एगट्ठा" तत्रेयं व्याप्तिः- यत्र यत्राष्टशतमुपलभ्यते तत्र तत्रोपरितनमष्टकरूपमङ्कमपनीय शेषस्य शतस्य चतुर्भिर्भागो हियते, हते च भागे लब्भाः पञ्चविशतिः, तत्र पञ्चविंशतिसङ्ख्येयप्रथमचतुर्थभागे क्रमेण सङ्घयेयगुणहानिर्वक्तव्या, तद्यथा Page #127 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं . सर्वबहव एकैकसमयसिद्धाः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः, उक्तंच ___ "पढमो चउत्थभागो पणवीसा तत्थ संखेज्जगुणहानी दट्ठवत्ति" द्वितीय पुनश्चतुर्थभागे क्रमेणासङ्घयेयगुणहानिर्वक्तव्या, तद्यथा-पञ्चविंशतिसिद्धेभ्यः षड्विंशतिसिद्धाः सङ्ख्येयगुणहीनाः, एवमेकैकवृद्धा असङ्घयेयगुणहानिः तावद्वक्त्व्या यावतपञ्चाशत्, तदुक्तं-"बीए चउत्धभागे असंखगुणहानि जाव pannAsaM"ti, तृतीयस्माचतुर्थभागादराम्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा-पञ्चाशत्सिद्धेभ्य एकपञ्चाशत्सिद्धाअनन्तगुणहीनाः तेभ्योऽपि द्विपञ्चाशसिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धा अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तैयपयं आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहानी एगवत्राओ आरंभ द्वा|" सिद्धप्राभृतसूत्रेऽप्युक्तं-"पढमे भागे संखा बिईए असंख अनंत तियाए|" तथा यत्र यत्र विशंतिसिद्धा: तत्र तत्रापि व्याप्तिरियमनुसतव्या, प्रथमे चतुर्थभागे सङ्ख्येयगुणहानिः द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा चानन्तगुणहानिः, तद्यथा-एकैकसिद्धाः सर्वबहवः तेभ्योऽपि द्विकद्विकसिद्धाः सङ्खयेयगुणहीना: एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असङ्घयेयगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्वपि विंशतिपृथक्त्वासिद्धौ प्रथमे चतुर्थभागे सङ्घयेयगुणहानि:, द्वितीयचतुर्थभागेऽसङ्घयेयगुणहानिः, तृतीयस्माचतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानि:, येषु तु हरिवर्षादिषु स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्ति:-त्रिकं यावत्सङ्ख्येयगुणहानिः, ततश्चतुष्के पञ्चके चासङ्घयेयगुणहानिः, तत षट्कारदारभ्य सर्वत्रापि अनन्तगुणहानिः, तद्यथा एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्खयेयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्घयेयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धा: असङ्खयेयगुणहीना:, तेभ्योऽपि पञ्च 2 सिद्धा असङ्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायवमध्यादावुत्कर्षतोऽष्टौ सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्ति:- चतुष्कं यावत्सङ्ख्येयगुणहानिः, ततः परमनन्तगुणहानिः, तद्यथा- एककसिद्धाः सर्वबहवः तेभ्याऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्घयेयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः सङ्ख्येयगुणहीनाः, परं पञ्चपञ्चादयोऽनन्तगुणहीनाः अत्रासङ्खयेयगुणहानिर्न विद्यते, यत्र पुनरुर्द्धलोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः-एककसिद्धाः सर्वबहवः, तेऽभ्यो द्विकद्विकसिद्धा असङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुस्सिद्धा अनन्तगुणहीनाः, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं-"जत्थ चत्तारिसिद्धा दिट्ठा तत्थ संखेज्जगुणहाथी नत्थि 'संखेज्जविवज्जिय चउक्के' इति vacanA"diti । ___ यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षत: सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं-"लवणादौ दो सिद्धा दिट्ठा तत्थ एक्कगसिद्धा बहुगा, दुग्सिद्धाअन्ण्त्गुन्न्हीन्ना|" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरवभयानोच्यते Page #128 -------------------------------------------------------------------------- ________________ ___ 125 मूलं-86 सिद्धप्राभृतसूत्रं तद्वृत्तिं चोपजीव्य मलयगिरिः । सिद्ध्स्व्रूप्मेत्न्निर्वोच्च्छिस्स्य्बुद्धिहित्ः॥ सम्प्रति विशेषान्तरं जिज्ञासुरनन्तरसिद्धस्वरूपं शिष्यः प्रश्नयन्त्राह मू.(87)से किंतं अनंतरसिद्धकेवलनाणं?, अनंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं, तंजहा-तित्थसिद्धा1 अतित्थसिद्धार तित्थयरसिद्धा 3 अतित्थयरसिद्धा4 संयबुद्धसिद्धा5 पत्तेयबुद्धसिद्धा 6 बुद्धबोहियसिद्धा 7 इथिलिंगसिद्धा 8 पुरिसलिंगसिद्धा 9 नपुंसगसिद्धा 10 सलिंगसिद्धा 11 अन्नलिंगसिद्धा 12 गिहिलिंगसिद्धा 13 एगसिद्धा 14 अनेगसिद्धा 15 से तं अनंतरसिद्ध केव्ल्नान्न्ण्॥ वृ. अथ किं तदनन्तरसिद्धकेवलज्ञानं ?, सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तं, पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात्, ततोऽनन्तरसिद्धानामेवानन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-'तद्यथेऽत्युपप्रदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थयथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीतिकृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यं, उक्तं ca___ "तित्थं भंते ! तित्थं तित्थकरे तित्थं ?, गोअमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो पढमगणहरो वा" तस्मिनुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्वाभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धा; तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादेसिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पत्रमासीत्, तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाप्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्थकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा स्वयम्बुद्धाः सन्तो ये सिद्धाः ते स्वयम्बुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धा: ते प्रत्येकबुद्धसिद्धाः, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेष:?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धा: स्वयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिणकृत्-"ते दुविहा-तित्थयरा तित्थयरवैरित्ता वा, इह वैरित्तेहिं अहिगारो" इति । ___ प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येक बुद्धाः इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिप्रत्ययसापेक्षा करण्ड्वादीनां बोधिः, बोधिप्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च चूर्णिणकृत्-"पत्तेयं-बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमाविहारो जम्हा तम्हा यते पत्तेबुद्धा इति, तथा स्वयम्बुद्धानामुपधिदिशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जधन्यत उत्कर्षश्च, तत्र जघन्यतो द्विविध: उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्णिणकृत्-"पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेण नवविहो नियमा पाउरणवज्जो भवै" Page #129 -------------------------------------------------------------------------- ________________ 126 नन्दी - चूलिकासूत्रं तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूण्णिकृत्पुव्वाधीतं से सुयं हवै वा न वा, जै से नत्थि तो लिंगं नियमा गुरुसन्निहे पडिवज्जइ, गच्छे य विहरैत्ति, अहवा पुव्वाधीतसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ, जै य एगविहारविहरणजोगो इच्छा वा से तो एक्को चेव विहरै, अन्नहा गच्छे विहरै' त्ति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद्भवति, तथा चाह चूण्णिकृत् - "पत्तेयबुद्धाणं पुव्वाधीतं सुयं नियमा भवै, जहन्त्रेणं एकारस अंगा, उक्कोसेणं भिन्नदसुपूत्री, लिंगं च से देवया पयच्छइ लिंगवज्जिओ वा भवति, जतो bhaNiyaM'rUppaM पत्तेयबुद्धा' इति" तथा बुद्धा: - आचार्यास्तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः स्त्रिया लिङ्गं स्त्रिलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा, तद्यथा- - वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृत्त्या प्रय्जनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभात्, नेपथ्यस्य चाप्रमाणत्वात्, आह च चूण्णिकृत् -" इत्थिए लिंगं इत्थि - लिंग, इथिए उवलक्खणंति वृत्तं भवति, तं च तिविहं वेयो सरीरनिवत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो, न वेयनेवत्थेहिं "ति । तस्मिन् स्त्रीलिङ्गे वर्त्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः एतेन यदाहुराशाम्बराः-न स्त्रीणां निर्वाणामिति, तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् तत्प्रतिषेधस्य च युक्तयनुपपन्नत्वात्, तथाहि मुक्तिपथो ज्ञानदर्शनचारित्राणि, "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहिदृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं परिपालयन्ति च सप्तदशविधमकलङ्कं संयमं धारयन्ति च देवसुराणामपि दुर्द्धरं ब्रह्मचर्यं तप्यन्ते च तपांसि मासक्षमणादीनि ततः कथमिव तासां न मोक्षसम्भवः ?, स्यादेतद्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्, तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वस्त्र परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं, सम्यक् सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्च्छाऽभिधीयते, 'मुच्छा परिग्गहो वृत्तो' इति वचनप्रामाण्यात्, तथाहि मूर्च्छारहितो भरतचक्रवर्ती सान्तः पुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपिच - , यदि मूर्च्छाया अभावेऽपि वस्त्र संसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्त साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्य शीतमिति वि Page #130 -------------------------------------------------------------------------- ________________ मूलं-87 127 भाव्य धाथिना शिरसि वस्त्र परिक्षिते तस्य सपरिग्रहता भवेत्न चेतदिष्ट, तस्मान्नं संसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते, नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादिकं कर्तु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्र परिभुञ्जाना न ताः परिग्रहवत्यः, अथोच्येतसम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तं, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरलत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणामिति, तदप्युक्तम्, स्त्रीषुरनत्रयप्रकासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमानं वा प्रमाणं viz2अम्मते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात, नापि तास रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, यथ मन्येथाः,-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नप्रकर्षः ततस्तदसम्भवोऽनुमीयते, तदयुक्तं, युक्तिविरोधात्, तथाहि रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिप्रदप्राप्तिः, सचायोग्यवस्थाचरमसमये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगति: ?, न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते, मा प्रापत् पुरुषेप्वतिप्रसङ्गः, ननुजगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलत: सिद्धं, सर्वोत्कृष्टेचद्वे पदे-सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, ततः परमन्यस्य सुखस्थानस्यासम्भवात्, ततः स्त्रीणां सप्तनरकपृथिवीगमनमागमे निपिद्ध, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमननिषेधादवसीयते-नास्ति स्त्रीणां निर्वाणं, निर्वाणहेतोः तथारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्यासम्भवात्, तथा चात्र प्रयोगः असम्भवनिर्वाणा स्त्रियः, सप्तमपृथिवीगमनत्वाभावात्, सम्मच्छिमादिवत्, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते? निःश्रेयसमपि प्रति पासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात्, अथ सम्मूच्छिमादिषुभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः, ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते?, न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबंधो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभावप्रतिबन्धतः सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेरणैव निर्वाणागमनभावात्, न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवंतहि कथं सम्मुच्छिमादिषुनिर्वाणगमनाभाव इति?, उच्यते, तथाभवस्वाभाव्यात्, तथाहि-ते सम्मूच्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत् प्रतिपत्तुं For Page #131 -------------------------------------------------------------------------- ________________ 128 नन्दी-चूलिकासूत्रं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्ररगुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्रत्रयसम्पद्योग्या, ततस्तासां न निर्वान्नाभाव्ः। ___ अति च-भुजपरिसप्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति, न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः अथ च सर्वेऽप्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैपम्यदर्शनादूर्द्धगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुल्लिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा एकसिद्धा इति एकस्मिन् 2 समये एककाः सन्तो ये सिद्धास्ते एकसिद्धाः, अनेगसिद्धा इति' एकस्मिन् समये अनेके सिद्धा: अनेकसिद्धा: अनेके चैकस्मिन् समये सिध्यन्त उत्कषर्तोऽष्टोत्तरशतसङ्घया वेदित्व्याः॥ __ आह-ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानमुच्यते?, सत्यम्, अन्तर्भवन्ति परंन तीर्थसिद्धातीर्थसिद्धभेदद्योपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयांस इति shessbhedopaadaanN| मू.(88)से किंतं परम्परसिद्धकेवलनाणं?, परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखिज्जसमयसिद्धा असंखिज्जसमयसिद्धा अनंतसमयसिद्धा, से तं परंपरसिद्ध केवलनाणं, से तं सिद्ध्केव्ल्नान्न्ण्॥ वृ.'से किं तं paramparasiddhakevalanANami'tyAdi, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्रथमसमयवर्तिनः सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः,स्त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषणे व्याचष्टे-द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्तमि'-त्यादि निगमनं' मू.(89)तं समासओ चउव्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खितं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासि। वृ.'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्ततद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'णमिति' वाक्याल-ङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं-लोकालोकभेदभिन्न जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपी गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमातीतानागतवर्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् Page #132 -------------------------------------------------------------------------- ________________ मूलं-89 129 भावान्-गतिकपायागुरुलघुभृतीन् जानाति पश्यति । इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां । क्रमोपयोगादिविषया सूरीणामनेकधा विप्रतिपत्तिः, सा चूर्णिणकृता मूलटीकाकृता च दर्शिता, ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां प्रदर्शयाम: 'केई भणंति जुगवं जाणइ पासइ य केवली निय्मा। ___ अन्ने एगंतरियं इच्छंति सुओवएसेणं ॥ अन्ने न चेव वीसुंदंसणमिच्छंति जिन्व्रिण्द्स्स्। जं चिय केवलनाणं तं चिय से दंसणं विति । / ' 'केचन' सिद्धसेनाचार्यादयो 'भणंति' ब्रूवते, किमित्याह-'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति?, आह-एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति?, अत आह-श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । अन्ने' इत्यादि, अन्ये केचिबद्धाचायां न चैव ज्ञानदर्शनं विष्वक्-पृथगिच्छन्ति जिनवरेन्द्रस्य, जिना:- उपशान्तरागादिदोषसमूहाः तेषां वरा:-प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकम्र्माणः, क्षीणामोहा इत्यर्थः, तेषामिन्द्रो-भगवान् उत्पन्न केवलज्ञान: तस्य, नत्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुयते, क्षीणसकलाबरणस्य देशज्ञानाभावात् केवलदर्शनस्याप्यभावात्, तस्यापि वस्त्वेकदेशभूतसामान्यमात्रग्राहितया देशज्ञानकल्पत्वादिति भाव्ना। तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतं प्रदर्श्यते ऽजं केवलाई साई अपज्जवसियाई दोवि भ्न्नियाई। तो बिंति केइ जुगवं जाणइ पासइ य सव्वन्नू । ' 'यत्' यस्मात् कारणात् 'द्वे अपि' केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततो ब्रुवते केचन सिद्धसेनाचार्यादयः, किमित्याह-'युगपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे बाधामाह "इहराऽऽईनिहणत्तं मिच्छावरणक्खओत्ति व जिन्स्स्। _ इयरेवयरावरणया अहवा निकारणावरणं । / " 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञानकेवलदर्शनयोः प्राप्नोति, तथाहि-उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरंकेवलज्ञानोपयोगसमये केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिध्या-अलीक: आवरणक्षयः-- केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनस्य प्राप्नोति, न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतस्वस्वावरणे ततः कथं ते क्रमेण स्वप्रकाश्यं प्रकाशयतः? क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षयेति । 30/97 Page #133 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि स्वावरणे नि:शेषतः क्षीणेऽपि अन्यतरभावेऽन्तरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपक्षक्षितिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नेष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस्य प्रागेव सर्वथापगमात्, तथा च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तं "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादिति" 'तह य असव्वत्रुत्तं असव्वदरिसत्तणप्पसंगो y। एगंतरोवयोगे जिनस्स दोसा बहुविहा y॥' तथा चति समुच्चये, यदि क्रमेणोपयोग इष्यते तहि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रस . ङ्गश्च प्राप्नोति, तथाहि-यदि क्रमेण केवलज्ञानकेवलदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालंजानाति पश्यति वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात्, यदा तु सर्वदर्शी न तदा सर्वज्ञो, ज्ञ्यानोप्योगाभाव्दिति। एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्ति । एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह 'भण्णइ भिन्नमहत्तोवओगकालेऽवि to tinaannss। मिच्छा छावट्ठी सागरोवमाइं खओवसमे ॥ ' यदुक्तम्-इतरथा आदिनिधनत्वं प्राप्नोति, तदसमीचीनं, उपयोगमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानकेवलदर्शनो: साद्यपर्यवसितत्वस्याभिधानात्, मत्यादिषुषट्षष्टिसागरोपमाणामिव, यदप्युक्तं -'मिथ्यावरणक्षय' इति तत्रापि भण्यते, यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्मापद्यते 'तो' त्ति ततः 'त्रिज्ञानिनो' मतिश्रुततावधिज्ञानवतो भिन्नमुहूर्तलक्षणोपयोगकालेऽपि यो नाम मत्यादीनां षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति, तावन्तं कालं मत्यादीनामुपयोगासम्भवात् युगपुद्भावासम्भवाच्च, याति इतरेतरावरणता पूर्वमासज्जिता साऽप्यसमीचीना, यतो जीवस्वाभाव्यादेव मत्यादीनामिव केवलज्ञानकेवलदर्शनयोर्युगपदुपयोगासम्भवः, ततः सा कथमुपपद्यते?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणत्प्रसङ्गः, योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभाव्यादेव तथोपयोगप्रवृत्तेरपास्तो दृष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्जेत, तेषामप्युत्कर्षतः षट्षष्टिसागरोपमाणि यावत् क्षयोपशमस्याभिधानात्, तावत्कालं चोपयोगाभावादिति । वादिमतमाशङ्कय दूष्यति 'अह नवि एवं तो सुण जहेव खीणंतरायो अरिहा । संतेवि अंतरायक्खयम्मि पंचप्पयामि । / समयं न देइ लहै व भुंजइ उवभुंजइ va svvssnnuu। कज्जंमि देइ लहै व भुंजइ व तहेव इहैंपि ॥ ' 'अपिः' अवधारणे, अथ नैवमुक्तेन प्रकारेण मन्यसे क्षायोपशमिकक्षायिकयादृष्टान्तदाआन्तिकभावासम्भवात्, यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरागक्षये पश्चप्रकारे, Page #134 -------------------------------------------------------------------------- ________________ मूलं-89 इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पञ्चप्रकार: उक्तः, सततं न ददाति लभते वा भुंक्ते उपभुक्ते वा सर्वज्ञः, किन्तु कार्ये समुत्पन्ने सति ददाति लभते वा भुंक्ते वा उपलक्षणमेतत् उपभुंक्ते वा, तथैव 'इहापि' केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसम्भवः, त्थाजीव्स्याभाव्यादिति|स्यादेत्द्, यदि पञ्चविधान्तरायक्षये सत्यपि भगवान् न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह 'दितस्स लभंतस्स व भुंजंतस्स व जिणस्स एस गुन्नो। खीणंतरायवत्ते जं से विग्घं न संभवै । ' जिनस्य क्षीणसकलधातिकर्मणः क्षोणान्तरायचे सत्येष गुणो जायते, यदुत-'से' तस्य जिनस्य ददतो लभमानस्य वा भुञ्जानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपभुञ्जानस्य च यद्विघ्नो न भवति, प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकनिर्देशः । अमुमेव गुणं प्रकृतेऽपि योजयत्राह 'उवउत्तस्सेमेव य नाणंमि व दंसणंमि व जिनस्स । खीणावरणगुणोऽयं जं कसिणं मुणै पासइ वा॥" 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलिनाऽयं क्षीणावरणेत्वे सति गुणो यत् कृत्स्नं लोकालोकात्मकं जगज्जानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह 'पासंतोऽवि न जाणइ जाणं व न पासई जै जिणिदो । एवं न कयाऽवेसो सव्वण्णू सव्वदरिसी y॥' यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात्, जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात्, तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति। सिद्धान्तवाद्याह 'जुगवमयाणंतोऽवि हु चौहिवि नाणेहि जह व चउनाणी । भनाइ तहेव अरिहा सव्वण्णू सव्वदरिसी y॥' यथा मत्यादीभिः मनःपर्यायान्तैश्चतुर्भिनैइर्युगपदजानन्नपि जीवस्वाभाव्यादेव युगपदु-- पयोगाभावात् लब्ध्यपेक्षया चतुर्ज्ञानी भण्यते, तथैवाहनापि भगवन् युगपत्केवलकज्ञानदर्शनोपयोगाभावेऽपि नि:शेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्य्दोस्स्ः। पुनरप्यत्र वाद्याह- . 'तुल्ले उभयावरणक्खयंमि पुव्वं samunbhavo kss। दुबिहुवयोगाभावे जिनस्स जुगवंति चोएइ । ' 'तुल्ये' समाने, एककालमित्यर्थः, 'उभयावरणक्षये' केवलज्ञानकेवलदर्शनावरणक्षये पूर्व प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ? किं ज्ञानस्य ? उत दर्शनस्य ? यदि ज्ञानस्य स किनिबन्धन इति वाच्यं, तदावरणक्षयनिबन्धन इति चेत्, ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यं, अतः प्रथमसमये स्वावरणक्षयेऽपि अन्यतरस्याभावेऽप्यन्यतरस्याप्यभाव एव विपर्ययो वा प्राप्नोतीति युगद्विविधोपयोगाभावभ्युपगमे जिनस्य वादी चोदयतीति । अत्र सिद्धान्तवाद्याह- . Page #135 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं 'भन्नै न एस नियमो जुगवुप्पनेण जुगवमेवेह । होयव्वं उवयोगेण एत्थ सुण ताव दिटुंतं । / 'भण्यते' अत्रोत्तरं दीयते, न एपनियमो यदुतशक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेह उपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात्, आह च- एत्थ सुण ताव दिटुंत' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तं । तमेव दर्शयति - 'जह जुगवुप्पत्तीएऽवि सुत्ते सम्मत्तमइसुयाईणं । नत्थि जुगवोवओगो सव्वेसु तहेव केव्लिन्नो|' यथा सम्यक्त्वमतिश्रुतादीनाम्, आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तावपि 'सूत्रे' आगमेऽभिहितायां न सर्वेष्वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवओगा' इति वचनप्रामाण्यात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवार्थं सूत्रेण संवादयन्नाह 'भणियं चिय पन्नत्तीपन्नवणाईसु जह जिनो समयं । ____जं जाणइ नवि पासइ तं अनुरयणप्पभाईणं । ' भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु-यथा यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति, अनुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयार्थे षष्ठी, ततः क्रमेणैव केवलज्ञानकेवलदर्शनयोरुपयोगो न युगपदिति स्थित्ण्। साम्प्रतं ये केवल-ज्ञानकेवलदर्शनाभेदवादिनस्तन्मतकमुपन्यस्यन्नाह 'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिने । उभयावरणातीते तह केव्ल्द्ण्स्न्न्स्सावि॥' यथा 'किले'-त्याप्तोक्तौ क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेवलदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः । कमिति चेदुच्यते-इह तावद् यगुपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तद्भावप्रसङ्गात्, तत: केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तदभावप्रसङ्गात्, ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानंचकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिषुरिदमाह 'देसन्नाणोवरमे जह केवलनाणसंभवो भ्न्निओ। देसइंसणवि गमे तह केवलदंसणं हौउ॥' यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः स्वरूपेण भणितस्त्वया तथा चक्षुद्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् स्वरूपतो भवतु, न्यायस्य समानत्वात्, अन्यथा पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः । Page #136 -------------------------------------------------------------------------- ________________ मूलं - 89 } 'अह देसनाणंदसणविगमे तव केवलं मयं नाणं न मयं केवलदंसणमिच्छामित्तं ननु तवेदं ॥ ' अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शनमिति, अत्राह - ननु तवेदमिच्छामात्राम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्वर्थेषु सिद्धिप्रसक्ततेः, यदप्युक्तं 'न चैतदपि समीचीनमित्यादि' तदपि न समीचीनं, क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानवरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात्, अथोच्येत "दव्वतो णं केवलनाणी सव्वदव्वाई जाणइ पासइ" इत्यादि सूत्रं केवलज्ञानकेवलदर्शनाभेदप्रतिपादनपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयोरभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यते इति ?, 'भन्नै जहोहिनाणी जाणइ पासइ य भासियं सुत्ते । न य नाम ओहिदंसणनाणेगत्तं तह इहंपि ॥ ' 'भण्यते' अत्रोत्तरं दीयते यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भाषितं, taduktaM"davvao णं ओहिनाणी उक्कोसेणं सव्वाई रूविदव्वाई जाणइ पासइ" इत्यादि, न च तथा सूत्रे भाणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरेकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः, प्रवृत्तेः अपि च-जानाति पश्यति चेति द्वावति शब्दावेकार्थौ न भवतो, नापि तत्र सूत्रे एकाधिकवक्तव्यताधिकारः, किन्तु सामान्यविशेषविपयाधिगमाधिधानपरौ । ततश्च - " - 133 'जह पासइ तह पासौ पासइ जेणेह दंसणं तं से। जाणइ जेणं अरिहा तं से नाणंति धेतव्वं ॥ 'यथा' येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एवावत्तु वयं ब्रूमो - येन सामान्यावगमाकारेणार्हन् पश्यति तद्दर्शनमितिज्ञातव्यं, येन पुनर्विशेषावगमरूपेणाकारेण जानाति तत् 'से' तस्यार्हतो ज्ञानमिति, न च युगपदुपयोगद्वयं, अनकेशः सूत्रे निषेधात्, ततः क्रमेण भगवतो ज्ञानं दर्शनं चेति । एतदेव सूत्रेण दर्शयति "नाणंमि दंसणंमि व एत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा ॥ " ज्ञाने तथा दर्शने वाशब्दो विकल्पार्थः, अनयोरेककालम् एकतरस्मिन् कस्मिश्चिदुपयुक्ताः केवलिनो, न तु द्वयोः यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगौ न स्त इति । तस्मादेत्सूत्रबलादपि क्रमेण ज्ञानं दर्शनं च सिद्धं । अपि च 'उवओगो एयरो पणवीसैमे सए सिणायस्स । भणियो विडत्थयोच्चिय छट्टुद्देसे विसेसेणं ॥ ' भगवत्यां पञ्चविंशतितमे शते अध्ययनापरपर्याये षष्ठोद्देशके स्त्रावकस्य केवलिनो 'विशेषेण' विशेषत: एकतर उपयोगो भणितः, तत्कथमेवमागमार्थमुपलभ्यात्मानं विप्रलम्भेमहि ? | साम्प्रतं सिद्धान्तवाद्येव जिनभद्रगणिक्षमाश्रमण आत्मनोऽद्धतत्वमागमभक्तिं च परां ख्यापयन्नाह- Page #137 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं 'कस्स व नाणुमयमिणं जिनस्स जै होज्ज दोन्नि उव्योगा। ननं न होंति जगवं जओ निसिद्धा सुए भुसो॥' निगदसिद्धत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमःमू.(90) अह स्व्व्द्च्प्रिन्नाम्भाव्विन्न्न्न्त्तिकार्न्न्म्न्न्त्ण्। सासयमप्पडिवाइ एगविहं केवलं नाणं । / वृ.अथशब्द इहोपन्यासार्थः, पूर्वमुद्देशसूत्रे मन:पर्यवज्ञानानन्तरं केवलज्ञानमुक्तं, तत्सम्प्रति तात्पर्यनिर्देशार्थमुपन्यस्यते इत्यर्थः, सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणिजीवादिलक्षणानि, तेषां परिणामाः-प्रयोगविखसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भावःसत्ता स्वलक्षणं स्वं स्वमसाधारणं रूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, तस्याः कारणं-हेतः सर्वद्रव्यपरिणामविज्ञप्तिकारणं केवलज्ञानमिति सम्बध्यते, "सव्वदव्वाण पओगवीससामीसया जहाओगं । परिणामा पज्जाया जम्मविनासादओ नेओ । / तेसि भावो सत्ता सलक्खणं वा विसेसओ त्स्स्। नाणं वित्तीए कारणं कवंले नाणं । " तच्च ज्ञेयानन्तरत्वादनन्तं, तथा शश्वद्भवंशाश्वतं. सदोपयोगवदिति भावार्थ:, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थायीत्यर्थः, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन?, तदयुक्तं, सम्यक्शब्दार्थापरिज्ञानात्, शाश्वतं हि नाम अनवरतं भवदुच्यते, तच्च कियत्कालमपि भवति, यावद्भवति तावन्निरन्तरं भवनात्, ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, ततोऽयं तात्पर्यार्थः - अनवरतं-सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषविशेष्यभावो भवतीति ज्ञापनार्थं विशेषणद्वयोपादानं, तथाहि-शाश्वमप्रतिपात्येव अप्रतिपाति तु शाश्वतमशाश्वतं च भवति, यथा अप्र्तिपातित्य्व्धिज्ञ्यान्मिति। __ तथा एकविधम्-एकप्रकार, तदावरणक्षयस्यैकरूपत्वात्, केवलंच तज्ज्ञानं च (केवलज्ञान) / इह तीर्थकृत् समुपजातकेवलालोकस्तीर्थकरतामकर्मोदयतः तथास्वाभाव्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाञ्चिदेवमाशङ्का भवेद् भगवतोऽपि तीर्थकृतस्तावद्रव्यश्रुतं ध्वनिरूपं वर्तते, द्रव्य श्रुत च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाहमू. (11) kevalanANeNa'tthe नाउं जे तत्थ प्त्र्व्न्न्जोगे। ते भासइ तित्थयरो वैजोग सुअं havai sesN॥ vR.iha तीर्थंकर: केवलज्ञानेन 'सर्वं वाक्यं sAvadhAraNa'miti न्यायात्, केवलज्ञानेनैव, न श्रुतज्ञानेन, तस्य क्षयोपशमिकत्वात्, केवलिनश्च क्षायोपशमिकभावातिकमात्, सर्वक्षये देशक्षयाभावादिति भावः, अर्थान्-धर्मास्तिकायादी अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषामर्थानामभिलप्यानभिलप्यानां मध्ये प्रज्ञापनायोग्याः अभिलाप्या इत्यर्थः, तान् भाषते, नेतरान्, तानपि प्रज्ञापनायोग्यान् भाषते, न सर्वान्, तेषामनन्तत्वने सर्वेषां भाषितुम Page #138 -------------------------------------------------------------------------- ________________ मूलं-91 135 शक्यत्वात्, आयुषस्तु परिमितत्वात्, किन्तु?-कतिपयानेव, अनन्तभागमात्रान्, आह च "पनवणिज्जा भावा अनंतभागो तु अन्भिल्प्पान्न्ण्। पनवणिज्जाणं पुण अनंतभागो suynibddho॥" . tatra केवलज्ञानोपलब्धार्थभिधायक: शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यदिनामकर्मोदयनिबन्धनत्वात्, श्रुतस्य चक्षायोपशमिकत्वात्, स च वायोगो भवति श्रुतं 'शेषम्' अप्रधानं द्रव्यश्रुतमित्यर्थः, श्रोतृणां भाव श्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठन्ति-"वैजोग सुयं हवै तेर्सि" तस्यायमर्श:तेषां-श्रोतृणां भावश्रुतकारणत्वात् स वाग्गोगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः । मू.(12) से तं केवलनाणं, से तं pcckkhnaannN॥ vR. 'setta'mityAdi निगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यकक्षं । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपमनवच्छन्नाह शिष्य: मू. (93 )से किं तं परुक्खनाणं ?, परुक्खनाणं दुविहं पत्रत, तंजहा-आभिनिबोहिअनाणपरोक्ख च सुअनाणपरोक्ख च, जत्थ आभिनिबोहियनाणं तत्थ सुयनाणं, जत्थ सुअनाणं तत्थाभिनिबोहियनाणं, दोऽवि एयाइं अन्नमन्त्रमनुगयाई, तहवि पुण इत्थ आयरिआ नाण्णत्तं पनवयंति-अभिनिबुझइत्ति आभिनिबोहिअनाणं सुणेइत्ति सुअं, मैपुव्यंजेण सुअंन मिसुअपुविआ। वृ. 'से कि tami'tyAdi, अथ किं तत्परोक्षं?, सूरिराह-परोक्षं द्विविधं प्रज्ञप्तं, तद्यथाआभिनिबोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च, चशब्दौ स्वगतानेकभेदसूचको परस्परसहभावसूचकौ च, परस्परभावमेवानयोर्दर्शयति-'जत्थे' त्यादि, 'यत्र' पुरुषे आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञानं __ आह-यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव ततः किमनेनोक्तेनेति?, उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्टयति-द्वे अप्येते-आभिनिबोधिक श्रुते अन्योऽन्यानुगतेपरस्परप्रतिबद्धे, स्यादेतद्-अनयोर्येदि परस्परमनुगमस्तर्हि अभेद एव प्राप्नोति कथं भेदेन व्यवहारः?, तत आह-'taha'vI'tyAdi, तथापि' परस्परमनुगमेऽपिपुनरत्र-आभिनिबोधिकश्रुतयोराचार्याः-पूर्वसूरयो नानात्वं भेदं प्ररूपयन्ति, कथमिति चेदुच्यते-लक्षणभेदात्, दृष्टश्च परस्परमनुगतयोरपि लक्षणभेदाभेदो, यथैकाकाशस्थयोधर्मास्तिकायाधर्मास्तिकाययोः, तथाहि___ धर्माधर्मास्तिकायौ परस्परं लोलीभावेनैकस्मिन्नांकाशदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोर्जीवपुद्गयोर्गत्युपष्टम्भहेतुर्जलमिव मत्स्यस्य स खलु धर्मास्तिकायो यः पुन: स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुः क्षितिरिव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाभेदो भवति, एवमाभिनिबोधिकश्रुतयोरपि लक्षणभेदाभेदो वेदितव्यः, लक्षणभेदमेव दर्शयति___ 'abhinibujjhaI'tyAdi, अभिमुखं-योग्यदेशे व्यवस्थितं नियतमर्थमिन्द्रियमनोद्वारेण बुध्यतेपरिच्छिनत्ति आत्मा येन परिणामविशेषण स परिणामविशेषो ज्ञानापरपर्याय आभिनि Page #139 -------------------------------------------------------------------------- ________________ 136 नन्दी-चूलिकासूत्रं वोधिकं, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थं परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं, ननु यद्येवंलक्षणं श्रुतं तहि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्य, तथाहि यः श्रोत्रेन्द्रियलब्धिमान्, भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थं प्रतिपत्तुमीष्टे नशेषः, शेषस्य तथारूपशक्त्यभावात्, योऽपि च भाषालब्धिमान् भवति सोऽपि द्वीन्द्रियादिः प्रायः स्वचेतसि किमपि विकल्प्य तदभिधानानुमानतः शब्दमुद्गिरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न तावत् श्रोत्रेन्द्रियलब्धिमान् नापि भाषालब्धिमान् तः कथं तस्य श्रुतसम्भवः?, अथ च पवचने तस्यापि श्रुतपुपवर्ण्यते, तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति?, नैष दोषो, यत इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात्, संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम्-'आहारसंज्ञा आहारभिलाषः क्षेद्वेदनीयप्रभावः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायः, सच श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात्, शब्दार्थ-पर्यालोचनात्मकत्वं च ममैवंरूपं वस्तु पुष्टिकारे तद्यदीदमवाप्यते इत्येवमादीनां शब्दानामन्तजल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात्, श्रुतस्य चैवलक्षणत्वात्, उक्तं इन्दियमनोनिमित्तं जं विन्नाणं सुयानुसारेन्न्ण्। नियाथोत्तिसमत्थ तं भावसुयं मई सेसं । / " 'suyAnusAreNaM'ti शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यायलोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्यार्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव, किंचनाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणमवसेयम्, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते-यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्येति, तदप्यसमीक्षितार्थाभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचिदिओविवौलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्रोत्रेन्द्रिय-- लब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, आह च भाष्यकृत __"जह सुहुभं भाविदियनाणं द्विदियाव्रोहेऽवि। तह दव्वसुयाभावे भावसुयं प्त्थिवाईन्न्ण्॥" ततः प्राक्तनमेव श्रुतलक्षणं समीचीनं, नान्यदिति स्थितं । तदेवं लक्षणभेदाभेदमभिधाय सम्प्रति प्रकारान्तरणे भेदमभिधित्सुराह-'maipuca'mityAdi, पृ पालनपूरणयोऽरित्यस्य धातोः पूर्यते प्राप्यते पाल्यते च येन कार्यं तत्पूर्वं, औणादिको वक्प्रत्ययः, कारणमित्यर्थः, मतिः पूर्वं यस्य तन्मतिपूर्वं श्रुतं-श्रुतज्ञानं, तथाहि मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति Page #140 -------------------------------------------------------------------------- ________________ मूलं - 93 137 $ जन्तु:, तथाऽदर्शनात्, यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षौ ततः कारणं मतिः श्रुतज्ञानास्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं श्रुतस्य हि दलं मतिर्यथा घटस्य मृत्, तथाहिश्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहापोहादि वा अधिकतरं प्रवर्त्तते स ग्रन्थः स्फुटतर: प्रतिभाति, न शेषाः, एतच्च प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथास्वभावायां च मृदि तिष्ठन्त्यामवतिष्ठते इति सा तस्य कारणम्, एवं श्रुतस्यापि कारणं ततो युक्तमुक्त मतिपूर्वं श्रुतमिति, मतिपूर्वकता च श्रुतस्योपयोगापेक्षया दृष्टव्या तु लच्यपेक्षया, लब्धेः समकालतया भवनात्, एतच्च प्रागेवोकां, न मतिः श्रुतपूर्विका, तथानुभवाभावात्, ततो महान् मति श्रुतयोर्भेदः । इतश्च भेदो भेदभेदात्, तथाहि - चतुर्द्धा व्यञ्जनावग्रहः, पोढाऽर्थावग्रहः अवग्रहेहापायधारणा भेदादष्टाविंशतिविधमाभिनिबोधिकज्ञानम् अङ्गानङ्गप्रविष्टादिभेदभिन्नं च श्रुतज्ञानमिति । तथा इन्द्रियविभागतश्च भेदः, तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा "सोइंदियओवलद्धी होइ सुयं सेसयं तु मैनाणं । मोत्तू दव्वसुर्य अक्खरलंभो य सेसेसुं ॥ " अस्या व्याख्या- श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं, 'सर्वं वाक्यं सावधारण-मिष्टितश्चावधारणविधिः ' तत् एवमिहावधारणं द्रष्टव्यं श्रुतं श्रोत्रेन्द्रियेणोपलब्धिरेव, न तु श्रोत्रे - न्द्रियेणोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुतग्रन्थानु - सारिणी सैव श्रुतमुच्यते या पुनरवग्रहेहापायरूप सा मतिः, ततो यदि श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेत्युच्यते तर्हि मतेरपि श्रुतत्वमापद्यते तच्चायुक्तमतः श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यव धारणीयं, आह च भाष्यकृत् "सोइंदियावलद्धी चेव सुयं न उतई सुयं चेव । soiMdiAvaladdhI'vi काइ जम्हा मईनाणं । / " तथा 'सेसयं तु मैनाणमिति' शेषं यत् चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तत् मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः, तत आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुच्चिनोति, उक्तं च "तु समुच्चयवयणाओ काई soiMdiovaladdhI'vi / मै एवं सइ सउग्गहादयो होंति मइभेया ॥ " तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सत्यपवादमाह--' मोत्तूणं दव्वसुयं' मुक्त्वा द्रव्यश्रुतं किमुक्तं भवति मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थ पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानरूपत्वात् यच्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः - शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, न तु केवलोऽक्षरलाभः केवलो ह्यक्षरलाभो मतावपीहादिरूपायां भवति, न च सा श्रुतज्ञानं, अत्राहननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतं तर्हि यदधावरणमुक्तं श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमिति तद्विघटते, शेषेन्द्रियोपलब्धेरपि सम्प्रति श्रुतत्वेन प्रतिपन्नत्वात्, नैष दोष:, यतः शेषेन्द्रियाक्षर Page #141 -------------------------------------------------------------------------- ________________ 138 नन्दी-चूलिकासूत्रं लाभः स इह गृह्यते यः शब्दार्थपर्यायलोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभ: श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिद्दोषः । इतश्च मतिश्रुतयोर्भेदो-वल्कसमं मतिज्ञानं, कारणत्वात्, शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात्, ततो यथा वल्कशुम्बयोर्भेदस्तथा mtishrutyorpi। इतश्च भेदो-मतिज्ञानमनक्षरंसाक्षरंच, तथाहिअवग्रहज्ञानमनक्षरं, तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निविकल्पकत्वाद, ईहादिज्ञानं साक्षरं, तस्य परामर्शादिरूपतयाऽवश्यं वर्णारुषितत्वात्, श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण shbdaarthpryaalocnsyaanupptteH| इतश्च मतिश्रुतयोर्भेदो- मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात्, अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वान्, तथा चामूनेव भेदहेतून् भाष्यकृत् संगृहीतवान् "लक्खणभेया हेऊफलभावा भेयिण्दिय्विभागा। वागक्खरमयेयरभेया भेओ मिस्यान्न्ण्॥" यथा च मतिश्रुतयोः कार्यकारणभावात् मिथो भेदः तथा सम्यग्दर्शनमिथ्यादर्शनपरिग्रहभेदात् स्वरूपतोऽपि तयोः प्रत्येकं भेदः, तथा चाह मू. ( 14.)अविसेसिआ मई मैनाणं च मैअन्नाणं च, विसेसिआ सम्मद्दिहिस्स मई मैनाणं मिच्छदिगुस्स मई मैअन्त्राणं, अविसेसिअंसुयं सुयनाणं च सुयान्नाणं च, विसेसि सुयं सम्मदिहिस्स सुयं सुअनाणं मिच्छद्दिहिस्स सुअंसुयान्नाणं । / वृ.स्वामिना अविशषिता-स्वामिविशेषपरिग्रहमन्तरेण विवक्ष्यमाणामतिर्मतिज्ञानं मत्यज्ञानं चोच्यते, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषता-स्वामिना विशेष्यमाणा सम्यग्दृष्टेर्मतिर्मतिज्ञानमुच्यते, तस्या यथावस्थितार्थग्राहकत्वात्, मिथ्यादृष्टेमतिर्मत्यज्ञानं, तस्य एकान्तावलम्बितया यथावस्थितार्थग्रहणाभावात्, एवं श्रुतसूत्रमपि व्याख्येयं । आह-मिथ्यादृष्टेरपिमतिश्रुते सम्यग्दृष्टेरिव तदावरणक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिव च पृथुबुध्नोदराद्याकारं घटादिकं च संविदाते तत्कथं मिथ्यादृष्टेरज्ञाने ? उच्यते, सदसद्विवेकपरिज्ञानाभावात्, तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरस्सरं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या, ततो घट एवायमिति सदा ब्रूते तदा तस्मिन् घटेघटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घटएवायमित्येकान्तेनाबधारणानुपपत्तेः, घट: सत्रेवेति च ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते, ततः सन्तभसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेमतिश्रुते, इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात्, तथाहि मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी, तथा यदृष्छोपलम्भादुन्मत्तकविकल्पवत्, यथा हि उन्मत्तकविकल्पावस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्त्तमानत्वात्, परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्यादावधारणाध्यवसायभावे सवादिनी तथापि न ते स्याद्वादमुद्रापरिभावना Page #142 -------------------------------------------------------------------------- ________________ मूलं-94 तस्तथाप्रवत्ते, किन्तु यथाकथञ्चिद, अतस्तं अज्ञाने, तथा ज्ञानफलाभावात, ज्ञानतस्य हि फलं हेयस्य हानि: उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धयमस्ति न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च परमार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमास्वातिवाचक:-"ज्ञानस्य फलं virati"riti, सा च मिथ्यादृष्टर्न विद्यते इति ज्ञानफलाभावादज्ञाने मिथ्याष्टेमतिश्रुते, तथा चामूनेवाज्ञानत्वे हेतून् भाष्यकृदपि पठति "सयसयविसेसणाओ भ्व्हेउझिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ मिच्छद्दिटिस्स अन्नागा !" इहमतिपूर्वं श्रुतमित्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति मू.(15)से किं तं आभिनिबोहिअनाणं?, आभिनिबोहियनाणं दुविहं पन्नत्तं, तंजहासुयनिस्सियं ca assuynissiaNc|| किं तं असुअनिस्सिअं?, असुअनिस्सिअं चउब्विहं पन्नत्तं, तंजहा वृ. 'से कि ta'mityAdi, अथ किं तदाभिनिबोधिकज्ञानं?, सूरिराह-आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- श्रुतनिश्रितं च अश्रुतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षायोपशमभावात एवमेव यथावस्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमात्पत्तिक्यादि, तथा चाह भाष्यकृत "पुव्वं सुअपरिकम्पियमैस्स जं संपर्य सुयाईयं । तन्निस्सियमियरं पुण अनिस्सियं मैचौक्कं तं । / " आह- औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोऽनयोविशेषः?. उच्यते, अवग्रहादिरूपमेव, परंशास्त्रानुसारमन्तरेणोत्पद्यते इति भेदोनोप्न्य्स्त्ण्॥ तत्राल्पतरवक्तव्यत्वात प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह- 'से kiMta'mityAdi, अथकितत् अश्रुतनिश्रितं?, सूरिराहाश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा 'उप्पत्तिआ गाहा, मू. (96) उप्पत्तिआ 1 वेणइआ र कम्मया 3 परिणामिआ4 / बुद्धी चउब्विहा वुत्ता, पंचमा नोवलब्भइ । / वृ.(16) उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य prayojana'mitIkan, ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यतेउत्पत्तिरेव प्रयोजनमभ्या इति ?, उच्यते, क्षयोपमशः सर्वबुद्धिसाधारणः, ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्धन्तराभेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनीमित्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्स्सानिर्दिस्स्त्ता। तथा विनयो-गुरुशुश्रूषा सप्रयोजनमस्या इति वैन्यिकी। तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता क्र्म्जा। Page #143 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तथा परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरपालोचनजन्य आत्मना धर्मविशेषः स प्रयोजनमस्याः सा पारिन्नामिकी। बुध्यतेऽनयेति बुद्धिः, सा चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ?, यस्मात्, पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्यश्रुतनिश्रितमतिविशेषस्यउत्पत्तिक्यादिबुद्धिचतुष्टय एवान्तर्भावात् । तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथममौत्यत्तिक्या लक्षणमाहमू.(97) पुव्वं अदित्त्त्थ्म्स्सुअम्वेइय्त्क्ख्विसुद्ध्घिअत्था। अव्याहयफलजोगा बुद्धी उप्पत्तिआ नाम । / वृ. आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः स्ण्क्स्सेपेन्नोच्य्न्ते। उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चित्रटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः, तस्य भार्या परासुरभूत, तनयश्चास्य रोहकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव स्वस्य स्वतनस्य च शुश्रूषाकरणायान्या समानिव्ये वधः, सा चरोहकस्य सम्यान वर्त्तते, ततो रोहकेण सा प्रत्यपादि-मातन मे त्वं सम्यग् वर्तसे ततो ज्ञास्यसीति, ततः सो seya'mAha-रे रोहक ! किं करिष्यसि ?, रोहकोऽप्याह-तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञानय तृष्णीमतिष्ठत, रोहकोऽपि तत्कालादारभ्य गाढसञ्जाताभिनिवेशोऽन्यदा निशिसहसा पितरमेवमभाणीत्-भो भोः पितरेष पलायमानो गोहो याति, तत एवं बालकवंचः श्रुत्वा पितुराशङ्का समुदपादि-नूनं विनष्टा मे महेलेति, ततएवमाशङ्कावशात्तस्यामनुरागः शिथिलीबभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति दूरतः पुनरपास्तं शयनादि, ततः सा चिन्तयामास-नूनमिदं बालकविचेष्टितम्, अन्यथा कथमकाण्डएवैष दोषाभावे पराङ्मुखो जातः?, ततो बालकमेवमवादीत्,-वत्स?, रोहक किमिदं त्वया चेष्टितं?, तव पिता मे सम्प्रति दूरं पराङ्मुखीभूतः, रोहक आह-किमिति तर्हि न सम्यग् मे वर्तसे!, तयोक्तम्-अत ऊर्ध्वं सम्यग् वर्त्तिव्ये, ततो बालक आह-भव्यं, तहि मा खेदं कार्षीः तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽप्यन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदाय बालभावं प्रकटयन् निजच्छायामंगुल्यग्रेण दर्शयन् पितरमेवाह-भोः पितरेष गोहो याति गोहो यातीति, तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकारं कृपाणमुद्गीर्य प्राधावत्, रे कथय कुत्र यातीति ?, ततः स रोहको बालको बालक्रीडां प्रकटयन्नंगुल्यग्रेण निजच्छायां दर्शयति-पतिरेष गोहो यातीति, ततः स पिता वीडीत्वा प्रत्यावृत्य चिन्तयति स्म च स्वचेतसि-प्राक्तनोऽपि पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तककालं कृतमस्यां भार्यायामिति पश्चात्तापाद्गाढतरमस्यामनुरक्तो बभूव, सोऽपिरोहको मया विप्रियं कृतमास्ते'(मस्त्य)स्या इति कदाचिदेषां मां विषादिना मारयिष्यतीति विचिन्त्य सदैव पिता सह भुंक्ते न कदाचिदपि केवलः, अन्यदा पित्रा सहोज्जयिनी पुरीमगमत्, दृष्टा च तेन त्रिदशपुरीवोज्जयिनी, सविस्मचेतसा च सकलाऽपि यथावत्परिभाविता, तत: पित्रैव सह नगर्या निर्यातुमारेभे, Page #144 -------------------------------------------------------------------------- ________________ मूलं - 97 141 पिता च किमपि मे विस्मृतमिति रोहकं सिप्रानदीतटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरीं प्राविशत्, रोहकोऽपि च तत्र सिप्राभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरीं सिकताभिरालिखत्, इतश्च राजा अश्ववाहनिकायामश्वं वाहयान् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तं च स्वलिखितनगरीमध्येन समागच्छन्तं रोहको ऽवादीत् - भो राजपुत्र ! माऽनेन पथा समागम:, तेनोक्तं किमिति ?, रोहक आह- किं त्वं राजकुलमिदं न पश्यसि ?, स राजा कौतुकवशात् सकलामपि नगरीं तदालिखितामवेक्षत, पप्रच्छ च तं बालकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन्न वा ?, रोहक आह- नैव कदाचित् केवलमहमद्यैव स्वग्रामादिहागतः, ततश्चिन्तयामास राजा - अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहकोवत्स ! किं ते नाम क्क वा ग्राम इति ?, तेनोक्तं- रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्राम वसामीति, अत्रान्तरे समागतो रोहकस्य पिता, चलितौ च स्वग्रामं प्रति द्वावपि, आ राजा च स्वस्थानमगमत्, चिन्तयति स्म च ममैकोनानि मन्त्रिणां पञ्च शतानि विद्यन्ते, तद्यदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनान्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान् यथा युष्मद्ग्रामस्य बहिरतीव महती शिला वर्त्तते तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्त्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स्म परस्परंकिमिदानीं कर्त्तव्यं ?, दुष्टो राजादेशो ऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषा मध्यन्दिनमागतं, रोहकश्च पितरमन्तरणे न भुंक्ते, पिता च ग्राममेलापके मिलितो वर्त्तते, ततः स क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्ततपीडितोऽहमतीव क्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह वत्स ! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि स प्राह-पितः ! किं किं तदिति ?, - ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात्, झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं- माऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचित्तमण्डनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नः, गतः सर्वोऽपि ग्रामलोकेः स्वस्वगृहे भोजनाय भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूणो मण्डपः, कृता च शिला तस्याच्छादनं, निवेदितं च राज्ञे राजनियुक्तैः पुरुषै:-देव ! निष्पादितो ग्रामेण देवादेशः, राजा प्राह- कथमिति !, ततस्ते सर्वमपि मण्डप - निष्पादनप्रकारं कथमायासुः, राजा प्रपच्छ- कस्येयं बुद्धि: ?, तेऽवादिषुः - देव ! भरतपुत्रस्य रोहकस्य, एषा रोहकस्यउत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि संविधानकेषु योजनीयं, ततो भूयोऽपि राजा रोहकबुद्धिपरीक्षार्थं मेण्ढकमेकं प्रेषितवान्. एष यावत्पलप्रमाणः सम्प्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधीक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता Page #145 -------------------------------------------------------------------------- ________________ 142 नन्दी-चूलिकासूत्रं वहि: सभायामेकत्र मिलितवान्, सगौरवमाकारितो रोहकः, आभाषितश्च ग्रामप्रधानैः पुरुषैःवत्स! प्राचीनमपि दुष्टराजादेशसिन्धुं त्वयैव निजबुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः, ततः सम्प्रत्यपि प्रगुणीकुरुनिजबुद्धिसेतुबन्धं येनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति, तत उवाच रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकमेनं यवसदानेन पृष्टीकुरुत, यवसं हि भक्षयनेष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न बलवृद्धिमाप्स्यतीति, ततस्ते तथैव कृतवन्तः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च स तावत्पलप्रमाण एव जातः । __ ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः, एष द्वितीयं कुर्कुटंविना योधितव्य इति, एवं सम्यते राजादेशे मिलित: सर्वोऽपि ग्रामो बहि: सभायाम् आकारितो रोहकः कथितश्च तस्य राजादेशः, ततो रोहकेणादर्शको महाप्रमाण आनायितो निमृष्टश्च भूत्या सम्यक्, ततो धृतः पुरो राजकुर्कुटस्य, ततः स राजकुर्कुटः प्रतिबिम्बमात्मीयमादर्शे दष्टवा मत्प्रतिपक्षोऽयमपर: कुर्कुट इति मत्वा साहङ्कारं योद्धं प्रवृत्तो, जडचेसो हिप्रायस्तिर्यञ्चोअ भवन्ति, एवं चापरकुर्कुटमन्तरेण योधिते काजकुर्कुटे विस्मितः सर्वोऽपि ग्रामलोकः, सम्पादितो राजादेशः, निवेदितं च राज्ञो निज्पुरुस्सैः। ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्युष्मद्ग्रामस्य सर्वतः समीपे अतीव रमणीया वालुका विद्यन्ते, ततः स्थूला वालुकामयाः कतिपये दवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं राजादेशे समागते मिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरमदायि-नय वयं, ततो नृत्तमेव वयं कर्तुं जानीमो न दवरकादि, राजादेशश्चावश्यं कर्त्तव्यः, ततो बृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितमेतद्राज्ञे नियुक्तपुरुषैः, राजा च निरुत्त्रीकृत्स्तूस्स्न्नीमास्ते। ___ ततः पुनरपि कतिचिद्दिनानन्तरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुआमे राज्ञा प्रेषितो, यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य वार्ता कथनीया, अकथने महान् ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहि: सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहकेणोक्तं-दीयतामस्मै यवस: पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो यवसस्तस्मै, रात्रौ च स हस्ती पञ्चत्वमुपागमत्, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवदितंदेव! अद्य हस्ती ननिषीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छ्वासनिश्वासौ विदधाति, कि बहुना?, देव! कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितंकिरे मृतो हस्ती?, ततो ग्राम आह-देव! देवपादा एवं ब्रुवते, न वयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः आगतो ग्रामलोके: स्वग्रामे । ततो भूयोऽपि कतिपयदिनातिक्रमो राजा समादिष्टवान्-अस्ति यौषमाकीणे ग्रामे सुस्वादुजलसम्पूर्णः कूपः, स इह सत्वरं प्रेषितव्यः तत एवमादिष्टो ग्रामो रोहकं पृष्टवान्, रोहकञ्चोवाच-एष ग्रामयेक: कूपो, ग्रामयेकश्च स्वभावाद्भीरुर्भवति न च सजातीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिक: कश्चिदेक: कूपः प्रेष्यतां येन तत्रैष विश्वस्य तेन सह समागच्छतीति, एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं, राजा स्वचेतसि रोहकस्यबुद्ध्यतिशयं परिभाव्य मौनमवलम्ब्य स्थितः । Page #146 -------------------------------------------------------------------------- ________________ मूलं-97 143 ___ ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्-वनखण्डो ग्रामस्य पूर्वस्यां दिशिवर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मित्रपि राजादेशे समागते ग्रामो रोहकबुद्धिमुपजीव्य वनखण्डस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्डः, निवेदितं राज्ञो राजनियुक्तः पुरुषः । ततः पुनरपि कालान्तरे राजा अदिष्टवान्-वह्निसम्पर्कमन्तरेण पायस् पक्तव्यमिति, तत्रापि सर्वो ग्राम एकत्र मिलित्वा रोहकमपृच्छत्, रोहकश्चोक्तवान्-तन्दुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसन्तप्तकरीषपपलालादीनामूष्मणि तन्दुलपयोभृता स्थाली निवेश्यतां येन परमान्नं सम्पद्यते, तथैव कृतं, जातं परपानं, निवेदितं राज्ञो, विस्मितं तस्य चेतः ततो राज्ञा रोहकस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्टं-येन बालकेन ममादेशाः सर्वेऽपि प्राय: स्वबुद्धिवशात् सम्पादिताः तेन चावश्यमागन्तव्यं, परंन शुक्लपक्षे नापि कृष्णपक्षे न रात्रौ न दिवा न छायायां नाप्यातपेन नाकाशेन नापि पादाभ्याम् न पथा नाप्युत्पथेन न नातेन नास्त्रातेन, तत एवमादिष्टे सरोहक: कण्ठस्रानं कृत्वा गन्त्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो घृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्द्र पार्श्वमगमत्, सच 'रिक्तहस्तो न पश्येच्च, राजानं देवतां गुरु' मिति लोकश्रुति परिभाव्य पृथिवीपिण्डमेकमादाय गतः, प्रणतो राजा, मुक्तश्च तत्पुरतः पृथिवीपिण्डः, ततः स पृष्टो राज्ञा रोहकः रे रोहक ! किमेतत्?,रोहकोऽवादीतदेव! देवपादा! पृथिवीपतयस्ततो मया पृथिवी समानीता, श्रुत्वा चेदं प्रथमदर्शने मङ्गलवचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः पुनरात्मपार्वे शायितः, गते च यामिन्या: प्रथमयामे रोहक: शब्दितो राज्ञा-रे जागर्षि किं वा स्वपिषि?, स प्राह-देव ! जागर्मि, रे तर्हि किं चिन्तयसि?, स प्राह-देव ! अश्वत्थपत्राणां कि दण्डो महान् उत शिखेति?, ___ तत एवमुक्ते राजा संशयमापन्नो वदति-साधु चिन्तितं, कोऽत्र निर्णयः ?, ततो राजा तमेव पृष्टवान्-रेकथय कोऽत्र निर्णय इति?, तेनोक्तं-देव! यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावडे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पुष्टः, तेन च सर्वेणाप्यविगानतः प्रतिपन्न । ततः भूयोऽपि रोहक: सुप्तवान्, पुनरपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं जागर्षि कि वा स्वपिपि?, स प्राह-देव ! जागम्मि, रे किं चिन्तयसि ?, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायन्ते?, तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान् - कथय रे रोहक ! कथमिति ?, स प्राह-देव ! संवर्तकाभिधवातविशेषात् । तः पुनरपि रोहकः सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयोऽपि राज्ञा शब्दित:-कि रे जागर्षि किं वा स्वपिषि?, सोऽवादीत्-देव ! जागर्मि, कि रे चिन्तयसि ?, देव ! षाडहिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत न्यूनाधिकमिति?, तत एवमुक्तो राजा निर्णयं कर्तुमशक्तस्तमेवापृच्छत्कोऽत्र निर्णयः?, साऽवादीद्-देव! स्म्मिति। ततो रोहक: सुप्तः प्राभातिके च मङ्गलंपटहनिस्वने सर्वत्र प्रसरमधिरोहित राजा प्रबोधमुपजगाम, शब्दितवांश्च रोहकं, स च निद्राभरमुपारूढो न प्रतिवाचं दत्तवान्, ततो राजा लीलाकम्बिकया मनाक्तं स्पृष्टवान्, ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि?, स प्राह-देव ! जागर्मि, कि रे तर्हि कुर्वस्तिष्ठसि?, देव ! चिन्तयन्, किं चिन्तयसि?, देव ! एतच्चिन्तयामि-कतिभिर्जातो देव Page #147 -------------------------------------------------------------------------- ________________ 144 नन्दी-चूलिकासूत्रं इति, तत एवमुक्ते राजा सव्रीडमनाक्तूष्णीमतिष्ठान्, ततः क्षणानन्तरं पृष्टवान् कथयरेकतिभिरहं जात इति ? स प्राह-देव ! पञ्चभिः, राजा भूयोऽपि पृष्टवान्-केन केनेति?, रोहक आह-देव ! एकेन तावद्वैश्रवणेन, वैश्रवणस्येव भवतो दानशक्तिदर्शनात्, द्वितीयेन चाण्डालने, वैरिसमूह प्रति चाण्डालस्येव कोपदर्नात, ततीयेन रजकेन, यतो रजक इव वस्त्र परं निष्पीड्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि बालकं निद्राभरसुप्तं लीलाकम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पञ्चमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यक् परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत्, जननी च नमस्कृत्यैकान्ते पृष्टवान्कथय मातः! कतिभिरहं जान इति, सा प्राह-वत्स! किमेतत् प्रष्टव्यं?, निजपित्रा त्वं जात:, ततो राजा रोहकोक्तं कथितवान्, वदति च-मातः ! स रोहक: प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तत्त्वमिति, तत एवमतिनिर्बन्धे कृते सति सा कथयामास-यदा त्वद्गर्भाधानमासीत् तदाऽहं बहिरुधाने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षमतिशायिरूपं दृष्टवा हस्तसंस्पर्शेन सञ्जातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती चण्डालयुवानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पृहयामि स्म, ततोऽक्तिने भागे समागच्छन्ती तथैव च रजकंदृष्टवाऽभिलषितवती, ततो गृहमागता सती तथाविधोत्सववशाहश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततस्तत्संस्पर्शतो जातकाभोद्रेका तमपि भोगायासंशितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः सम्भवन्ति तना जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेता, स्वावासप्रासादमगमत्, रोहकं च सर्वेषां मन्त्रिणां मूर्धाभिषिकं mntrinnmkaarssit|| mU.(98) bharahasila पणिय रुक्खे खुट्टा par3a सरड काय उच्चारे गय घयण गोल खंभे खड्ग मग्गित्थि पइ पत्ते । / वृ. तदेवं 'भरहसिलेति' व्याख्यातं । सम्प्रति पणियंति व्याख्यायते-द्वौ पुरुषो-एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामयेकः, तत्र ग्रामयेक: स्वग्रामाच्चिर्टिका आनयन प्रतोलीद्वारे वर्त्तते, तं प्रति नागरिकः प्राह-यद्येताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसीति ?, ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यमपणि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेणं ताः सर्वा अपि चिर्भटिका मनाक 2 भक्षयित्वा मुक्ताः, उक्तं च ग्रामेयकं प्रति--भक्षिताः सर्वा अपि त्वदीयाश्चिटिकाः. ततः प्रयच्छ मे यथाप्रतिज्ञातं मोदकमिति, ग्रामेयक आह-न मे चिर्भटिका भक्षिताः, ततः कथं ते प्रयच्छामि मोदकमिति ?, नागरिक: प्राह-भक्षिता मया सर्वा अपि तव चिर्भटिकाः, यदिन प्रत्येषि तर्हि प्रत्ययमुत्पादयामि ते, तेनोक्तम्,-उत्पादय प्रत्ययं, ततो द्वाभ्यामपि विपणिवीथ्यां विस्तारिता विक्रयाय चिर्भटिकाः, समागतो लोक: क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति-ननु भक्षितास्त्वदिया: सर्वा अपी चिर्भटिकास्तकथं वयं गृह्णीमः ?, एवं च लोकेनोक्ते साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुभितो ग्रामेयक:-हा कथं न नाम मया तावत्प्रमाणो मोदको दातव्य?, ततः स भयेन कम्पमनो विनयनम्रो रूपकमेकं प्रयच्छति, नागरिको नेच्छति, ततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत् शतमपि रूपकाणां Page #148 -------------------------------------------------------------------------- ________________ मूलं - 98 145 नेच्छति, ततस्तेन ग्रामेयकेण चिन्तितं, हस्ती हस्तिना प्रेयंत ततो धूर्त्त एप नागरिको वचनेन मां छलितवान् नापरनागरिकधूर्त पश्चात्कर्त्तु, शक्यते, इत्यनेन सह कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूत्तानवलगामि, तथैव कृतवान्, दत्ता चैकेन नागरिक भूर्तेन तस्मै बुद्धि:, ततस्तद्वृद्धिबलेनापूपिकापणे मोदकमेकमादाय प्रतिद्वन्द्विनं धूर्त्तमाकारितवान्, साक्षिणश्च सर्वेऽप्याकारिताः, ततस्तेन सर्वसाक्षिसमक्षमिन्द्रकीलक मादकोऽस्थाप्यत, भणितश्च मोदकोयाहि 2 मोदक !, सन प्रयाति, ततस्तेन साक्षिणोऽधिकृत्योक्तं मयैवं युष्मत्पसक्षमं प्रतिज्ञातंयद्यहं जितो भविष्यामि तर्हि स मोदको मया दातव्यो यः प्रतलाद्वारेण न निर्गच्छति, एषोऽपि न याति तदस्मादहं मुत्कल इति, एतच्च साक्षिभिरन्यैश्च पार्श्ववर्त्तिभिर्नागरिकैः प्रतिपन्नमिति प्रतिजित: प्रतिद्वंदी धूर्त्तः द्यूतकारः, नागरिक धूर्त्तस्योत्पत्तिकी बुद्धिः । 2 'रुक्खेति' वृक्षोदाहरणं, तद्भावना- कचित्पथिकानां सहकारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशाद्वस्तुतत्त्वं पर्यालोच्य मर्कटानां सम्मुखं लोष्टकान् प्रेषयामासुः, ततो रोषाबद्धचेतसो मर्कटाः पथिकानां सम्मुखं सहकारफलानि प्रचिक्षिपुः । पथिकानामउत्पत्तिकी बुद्धिः 3 / - तथा खुड्डग' त्ति अंगुलीयकाभरणं, तदुदाहरणभावना - राजगृहं नगरं तत्र रिपुसमूहविजेता राजा प्रसेनजित्, भूयांसस्तस्य सूनवः, तेषां च सर्वेषामपि मध्ये श्रेणिको राज्ञा नृपलक्षणसम्पन्नः स्वचेतसि परिभावित:, अत एव च तस्मै न किञ्चिदपि ददाति, नापि वचसाऽपि संस्पृशति, मा शेषेरेप परासुर्विधीयेतेति बुद्ध्या, स च किञ्चिदप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम, क्रमेण वेन्नातटं नगरं तत्र च क्षीणविभवस्य श्रेष्ठनो विपणौ समुपविष्टः, तेन च श्रेष्ठिना तस्यामेव रात्रौ स्वप्ने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत्, तस्य च श्रेणिकपुण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रेण महान् लाभः समुदपादि, म्लेच्छहस्ताच्चानर्थ्याणि महारत्नानि स्वल्पमूल्येन समपद्यन्त ततः सोऽचिन्तयत् - अस्य महात्मानो मम समीपमुपविष्टस्य पूण्यप्रभाव एष यत् मया महति विभूतिरेतावती समासादिता, आकृति च तस्यातीवसमुनोहरामवलोक्य स्वचेतसि कल्पयामास स एष रत्नाकरो यो मया रात्रौ स्वप्ने दृष्टः, ततस्तेन कृतकराञ्जलीसम्पुटेन विनयपुरस्सरमा भाषितः श्रेणिक : - कस्य यूयं प्राघूर्णका: ?, श्रेणिक उवाच - भवतामिति, ततः स एवंभूतवचन श्रवणतो धाराहतकदम्बपुष्पमिव पुलकितसमस्ततनुयष्टि: सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितरं नन्दां दत्तवान्, श्रेणिकोऽपि तया सह पुरन्दर इव पौलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नन्दाया गर्भाधानं बभूव, इतश्च प्रसेनजित् स्वान्तसमयं विभाव्य श्रेणिकस्य परम्परया वार्त्तामधिगम्य तदाकारणाय सत्वरमुष्ट्वाहनान् पुरुषान् प्रेषयामास, ते च समागत्य श्रेणिकं विज्ञप्तवन्तो- देव! शीघ्रं समागम्यतां देवः सत्वरमाकारयति, ततो नन्दामापनसत्त्वामापृच्छय 'अम्हे रायगिहि पंडरकुडा गोवाला जै अम्हेहिं कज्जं तो एज्जह' ति एतद्वाक्यं 30/101 Page #149 -------------------------------------------------------------------------- ________________ 146 नन्दी-चूलिकासूत्रं क्वचिल्लिखित्वा श्रेणिको राजगृहं प्रति चलितवान्, नन्दायाश्च देवलोकच्युतमहानुभावगर्भसत्त्वप्रभावतः एवं दौहृदमुदपादि यदहं यदि प्रवरकुञ्जरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरमभयदानं करोमीति, पिता च तदित्थम्भूतं दोहदमुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान्, कालक्रमेण च प्रवृत्ते प्रसवसमये प्रातरादित्यबिम्बमिव दश दिशः प्रकाशयनजायत परमसूनः, तस्य च दौहदानुसारेभाभय इति नाम चक्रे, सोऽपि चाभयकुमारो नन्दनवनान्तगर्तकल्पपादय इव तत्र सुखेन परिवर्द्धते, शास्त्रग्रहणादिकमपि यथाकालं कृतवान, __ अन्यदा च स्वमातरं पप्रच्छ-मातः ! कथं मे पिताऽभूदिति?, ततः सा कथयामास मूलत आरभ्य सर्वं यथावस्थितं वृत्तान्तं, दर्शयामास च लिखितान्यक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरावगमतश्च ज्ञातमभयकुमारण-यथा मे पिता राजगृहे राजा वर्तते इति, एवं च.ज्ञात्वा मातरमभाणीत्-व्रजामो राजगृहे सार्थेन सह वयमिति, सा प्रत्यादीत-वत्स ! यद्भणसि तत्करोमीति, ततोऽभयकुमारः स्वमात्रासह सार्थेन समं चलितः, प्राप्तो राजगृहस्य बहिःप्रदेशं, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते सम्प्रति पुरे? कथं वा राजा दर्शनीय? इति विचिन्त्य राजगृहपरं प्रविष्टः, तत्र च पुरप्रवेश एव निर्जलकूपतटे समन्ततो लोक: समुदायेनावतिष्ठते, पुष्टं चाभयकुमारेण-किमित्येष लोकमेलापक:?, ततो लोकेनोक्तंकूपस्य मध्ये राज्ञोऽगुल्याभरणमास्ते तद्यो नाम तटे स्थितः स्वहस्तेन गृह्णाणी तस्मै राजा महतं वृत्ति प्रयच्छतीति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषाः तैरप्येवमेव कथितं, तताऽभवकुमारेणोक्तम्-अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैरुक्तं-गृहाण त्वं, यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते, ततोऽभयकुमारेण परिभावितमंगुल्याभरणं दृष्ट्या सम्यक्, तत आर्द्रगोमयेनाहतं, संलग्नं तत्तत्र, ततस्तस्मिन् शुष्क मुक्तं कूपान्तरात् पानीयं, भृतो जलेन, परिपूर्ण: स कूपः, तरति चोपरि सांगुल्याभरण: शुष्कगोमयः, ततस्तटस्थेन सता गृहीतमंगुल्याभरणमभयकुमारेण, कृतश्चानन्दकोलाहलो लोकेने, निवेदितं राज्ञो राजनियुक्तैः, पुरुषैः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञाः समीपं, मुमोच पुरतौंगुल्याभरणं, पृष्टश्च राज्ञा-वत्स! कोऽसि त्वं?, अभयकुमारेणोक्तं-देव! युष्मदपत्यं, राजा प्राहकथं?, ततः प्राक्तनं वृत्तान्तं कथितवान्, ततो जगाम महाप्रमोदं राजा, चकारोत्सङ्गेऽभयकुमारं, चुम्बितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेनाभयकुमारो-वत्स! क्व ते माता वर्तते?, तेनोक्तंदेव! बहिःप्रदेशे, ततो राजा सपरिच्छदस्तस्याः सम्मुखमुपागमत्, अभयकुमारश्चाग्रे समागत्य कथयामास सर्वं नन्दायाः, ततः साऽऽत्मानं मण्डयितुं प्रवृत्ता, निषिद्धा चाभयकुमारेणमातर्न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति, समागतो राजा, पपात राज्ञाः पादयोः नन्दा, सन्मानिता च भूषणादिप्रदानेनातीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, sthaapitshcaabhykumaaro'maatypde| अभयकुमारस्यउत्पत्तिकी बुद्धिः 4 तथा paDa'tti पटोदाहरणं, तद्भावना-द्वौ पुरुषौ, एकस्याच्छादनपट: सौत्रिक: अपरस्योपर्णामयः, तौ च सह गत्वा युगपत् स्नातुं प्रवृत्तौ, तत्रोर्णामयपटस्वामी स्वपटं विमुच्य द्वितीस्य सत्कं सौत्रिकं पटंगृहीत्वा गन्तुं प्रस्थितो, द्वितीयो याचते स्वपट्, सन प्रयच्छति, ततो राजकुले व्यवहारो जातः, तत: कारणिकैयोरपि शिरसी कङ्कतिकयाऽवलेखिते, ततोऽवलेखने कृते Page #150 -------------------------------------------------------------------------- ________________ मूलं - 98 147 उर्णामयपटस्वामिनः शिरसि उर्णावयवा निर्जग्मुः, ततो ज्ञातं नूनमेष न सौत्रिकपटस्य स्वामीति निगृहीतः परस्य समप्पितः सौत्रिकः पटः । कारणिकानामउत्पत्तिकी बुद्धिः 5 / > 'सरड 'त्ति सरोदाहरणं, तद्भावना- कस्यचित्पुरुषस्य पुरीषमुत्सृजतः सरये गुदस्याधस्ताद्विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान्, ततस्तस्यैवमजायत शङ्का- नूनमुदरे मे सरटः प्रविष्टः, ततो गृहं गतो महतीमधृतिं कुर्वन्नतीव दुर्बलो बभूव, वैद्यं च प्रपच्छ, वैद्यश्च ज्ञातवान् असम्भवमेतत्, केवलमस्य कथञ्चिदाशङ्का समुदपादि, ततः सोऽवादीत् यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्नं, ततो वैद्यो विरेचकौषधं तस्य प्रदाय लाक्षारसखरण्टितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान्, ततो दर्शितो वैद्येन तस्य पुरपखरष्टितो घटे सरटो, व्यपगता तस्य शङ्का, जातो बलिष्टशरीरः । वैद्यस्यौत्पत्तिकी बुद्धिः 6 / 'kAya'tti काकोदाहरणं, तद्भावना - बेत्रातटपुरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लकः पृष्टो - भो: क्षुल्लक ! सर्वज्ञाः किल तवार्हन्तः तत्पुत्रकाश्च यूयं तत् कथय-कियन्तोऽत्र पुरे वसन्ति वायसाः ?, ततः क्षुल्लकश्चिन्तयामास शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः, स्वबुद्धिवशादिदं पठितवान् ततः - "सट्ठि कागसहस्सा इह (यं) बिन्नायडे परिवसंति । jar3a ऊणगा पवसिया अब्भहिया पाहुणा आया ॥ " ततः स भिक्षुः प्रत्युत्तरं दातुमशक्नुवन् लकुटाहतशिरस्क इव शिरः कण्डूयन् मौनमाधाया गतः । क्षुल्लकस्योत्पत्तिकी बुद्धिः । अथवा अपरो वायसदृष्टान्त: - कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्धया पृष्टो-भोः क्षुल्लक ! किमेष काको विष्टामितस्ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितामवगम्य तन्मर्मवित् प्रत्युत्तरं दत्तवान् युष्मत्सिद्धान्ते जले स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते, ततो यौष्माकीणं सिद्धान्तमुपश्रुत्य एषोऽपि वायसोऽचिन्तयत्-किमस्मिन् पुरीषे समस्ति विष्णुः किं वा नेति ?, ततः स एवमुक्तो बाणाहतमर्मप्रदेश इव धूर्णितचेतसो मौनमवलम्ब्य रुषा धूमायमानो गतः । क्षुल्लकस्योत्पत्तिकी बुद्धिः 7 / 'उच्चारे ऽत्ति उच्चारोदाहरणं, तद्भावना - क्वच्चित् पुरि कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयौवनोद भेदरमणीया लोचनयुगलवक्रियावलोकनमहा भल्ली निपातताडितसकलकामिकुरङ्गहृदया प्रबलकामोन्मत्तमानसा, सोऽन्यदा धिग्जातीयस्तया भार्यया सह देशान्तरं गन्तुं प्रवृत्तः, अपान्तराले च धूर्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रतिबद्धवती, ततो धूर्त्तः प्राह मदीया एषा भार्या, धिग्जातीयः प्राह मदीयेति, ततो राजकुले व्यवहारो जातः, कारणिकैर्द्वयोरपि पृथक् 2 ह्यस्तनदिने भुक्त आहारः पृष्टो, धिग्ंजातीयेनोक्तंमया ह्यस्तनदिने तिलमोदका भक्षिता मद्भार्यया च धूर्तेनान्यत्किमप्युक्तं, ततो दत्तं तस्याः कारणिकैर्विरेकौषधं, जातो विरेको, दृष्टाः पुरीषान्तर्गतास्तिलाः, दत्ता सा धिग्जातीयाय, निर्धाटितो धूर्तः । कारणिकानामउत्पत्तिकी बुद्धिः 8 / 'गय 'त्ति गजोदाहरणं, तद्भावनावसन्तपुरे नगरे कोऽपि राजा बुद्धतिशयसम्पन्नं मन्त्रिणमेकमन्वेषमाणश्चतुष्पथे हस्तिनमालानस्तम्भे बन्धयित्वा धोषणामचीकरत् - योऽमुं हस्तिनं Page #151 -------------------------------------------------------------------------- ________________ 148 नन्दी-चूलिकासूत्रं तोलयति तस्मै राजा महती वृत्ति प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान्, तं हस्तिनं महासरसि नावमारोहयामास, अस्मिश्चारूढे यावत्प्रमाणा नौर्जले निमग्ना तावत्प्रमाणां रेखामदात्, ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गण्डशैलकल्पा नावि ग्रावाणः, ते च तावत्प्रक्षिप्ता यावनेखां मर्यादीकृत्य जले निमग्ना नौः ततस्तोलिताः सर्वे ते पाषाणाः, कृतमेकत्र पलप्रमाणं निवेदितं च राज्ञे-देव ! एतावत्पलप्रमाणो हस्ती वर्त्तते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्धाभिषिक: परममन्त्री । तस्यउत्पत्तिको बुद्धिः 9 / ___ 'घयण ति भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासत्रवत्ती, तं प्रति राजा निजदेवी प्रशंसति-अहो निरामया मे देवी या न कदाचिदपि वातनिसर्ग विदधाति, विटः प्राह-देव! न भवतीदं जातुचित्, राजाऽवादीत्कथं? विट आह-देव! धूती देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान् समर्पयति नासिकाग्रे तदा ज्ञातव्यं-वातं विमुञ्चतीति, ततोऽन्यदा राज्ञा तथैव परिभावितं, सम्यगवगते च हसितं, ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती, ततो राजाऽतिनिर्बन्धे कृते पूर्ववृत्तान्तमचीकथत्, ततश्चकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापिजज्ञे-ननमकथयत् पूर्ववृत्तान्तं देवो देव्याः, तेन मे चकोप देवी, ततो महान्तमुपानहा भरमादया मतो देवीसकाशं, विज्ञापयामास देवी-देवि ! यामो देशान्तराणि, देवी उपानहां भरंपार्वे स्थितं दृष्टवा पृष्टवती -रेकिमेष उपानहाम्भरः?,सोऽवादीत्-देवि ! यावन्ति देशान्तराण्येतावतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्तिविस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास विटस्यउत्पत्तिकी बुद्धिः 10 / / ___ 'गोलोऽत्ति गोलकोदाहरणं, तद्भावना-लाक्षागोलकः कस्यपि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवा? बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशकलाकया शनैः शनैर्यत्नतो लाक्षागोलको मनाक्प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्यउत्पत्तिकी बुद्धिः 11 / 'khaMbha'tti स्तम्भोदाहरणं, तद्भावना-राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तम्धमेकं निक्षेपयामास, तत एवं घोषणां कारितवान्-यो नाम तटे स्थितोऽमुंस्तम्भं दवरकेण बन्धाति तस्मै राजा शतहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कोलकं भूमौ निक्षिप्य दवरकेण बद्ध्वा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्धतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मन्त्रिणमकार्षीत् । तस्य पुरुषस्यउत्पत्तिकी बुद्धिः 'khullaga'ti क्षुल्लकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे काचित् परिवाजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्वं करोमीति राज्ञः समक्ष प्रतिज्ञां कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास, तत्र च कोऽपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं श्रुतवान्, श्रुतश्च प्रतिज्ञार्थः, ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकंः, ततस्तं लधुं दृष्टवा सा परिवाजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते-कथय कुतो मिलाभि?, तत एवमुक्ते क्षुल्लक: स्वं मेण्द्रं दर्शितवान्, ततो हसितं सर्वैरपि जनैः, उद्घष्टं च-जिता जिता परिवाजिका, Page #152 -------------------------------------------------------------------------- ________________ मूलं-98 149 तस्या एवं कर्तुमशक्यत्वात्, ततः क्षुल्लक: कायिक्या पद्ममालिखितवान्, सा कत्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्योत्पत्तिकी बुद्धिः 13 / 'magga'tti मार्गोदाहरणं, तद्भावना कोऽपि पुरुषो निजभायां गृहीत्वा वाहनेन ग्रामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवत्ती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूभागं गतायां तत्प्रदेशवर्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागत्य वाहनं विलग्ना, सा च तद्भार्या शरीरचिन्तयां विधाय यावद्वाहनसमीपमागच्छति तावदन्या स्त्रियमात्मसमानरूपांवाहनमधिरूढां पश्यति, सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्व्यन्तरी मदीयं रूपमारचय्य तव सकाशमभिलपति तत: खेटय 2 सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान्, सा चारटन्ती पश्चालग्ना समागच्छति, पुरुषोऽपि तामारटन्ती दृष्ट्वा मूढचेता मन्दं मन्दं खेटयामास, ततः प्रावर्त्तत तयोस्तद्भार्याव्यन्तोनिष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वनुदासीनो वर्तते, तत: कारणिकै: पुरुषो दूरेव्यवस्थापितो, भणितो च ते द्वे अपि च स्त्रियौ-युवयोर्मध्ये या काचिदमुं प्रथम हस्तेन संस्पृश्यति तस्याः पतिरेषन शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य प्रथमं स्पष्टवती, ततो ज्ञातं कारणिकेरेषा व्यन्तरीति, ततो निर्धाटिता, द्वितीया च समपिता स्वपतेः । कारणिकानामउत्पत्तिकी बुद्धिः 14 / ___ 'इस्थि 'त्ति स्त्र्युदाहरणं, तद्भावना-मूलदेवपुण्डरीको सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशायिरूपं दृष्टवा साभिलाषो जातः, कथितं च तेन मूलदेवस्य-यदीमां मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीम्-मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ, ततो मृलदेवः पुण्डरीकमेकस्मिन् वननिकुञ्जे संस्थाप्य पथि ऊर्ध्वस्थितो वर्तते, ततः क्षणमात्र निजमहेलां विसर्जय, विसर्जितातेन, गता सा पुण्डरीकपार्वं, ततः क्षणमात्रं स्थित्वा समागता "आगंतूण य तत्तो पडयं घेत्तूण मूल्देव्स्य्। धुत्ती भणइ हसन्ती पियं खु ते दारओ जाओ॥ द्वयोरपि तयोरौत्पत्तिकी बुद्धिः 15" / 'पइ 'त्ति पतिदृष्टान्त, तद्भावना-द्वयोर्धात्रोरेका भार्या, लोके च महत्कौतुमकम्-अहो द्वयोरप्येषा समानरागेति, एतच्च श्रुतिपरम्परया राज्ञाऽपि श्रुतं, परं विस्मयमुपागतो राजा, मन्त्री ब्रूते-देव ! न भवति कदाचिदप्येतद्, अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्तंकथमेतदवसेयं?, मन्त्री ब्रूते-देव! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, व्रतो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा-तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ-एक; पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, य: पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मन्त्रिणा ज्ञातम्-अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च Page #153 -------------------------------------------------------------------------- ________________ 150 नन्दी - चूलिकासूत्रं राज्ञे, राज्ञा च न प्रतिपन्नं, यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेपो गम्यते ?, ततः पुनरपि मन्त्रिणा लेखप्रदानेन सा महेलोक्ता - द्वावपि निजपति तयोरेव ग्रामयोः समकं प्रेषणीय, तया च तौ तथैव प्रेषितौ, मन्त्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदकौ प्रषितौ द्वाभ्यामपि च सा समकमाकारिता, ततो यो मन्दवल्लभशरीरापाटवनिवेदक: पुरुषस्तं प्रत्याह-सदैवमन्दशरीरो द्वितीयोऽत्यातुरश्च वर्तते प्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञो मन्त्रिणा, प्रतिपन्नं राज्ञा तथेति । मन्त्रिणः औत्पत्तिकी बुद्धिः 16 / 'पुत्त 'त्ति पुत्रदृष्टान्तः, तद्भावना - कोऽपि वणिक् तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा वन्ध्या, परं सापि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेषं न जानीते यथा इयं मे जननी इयं नेति सोऽपि वणिक् सभार्यापुत्रो देशान्तरं गतो, गतमात्र एव परासुरभूत ततो द्वयोरपि तो: कलहोऽजायत, एका भणति ममैष पुत्रस्तताऽहं गृहस्वामिनी, द्वितीया ब्रूते - का त्वं ?, ममैष पुत्रः ततोऽहमेव गृहस्वामिनीति, एवं च तयोः परस्परं कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान् भोः पूर्वं द्रव्यं समस्तं विभजत, विभज्य ततो दारकं करपत्रेण कुरुत द्वौ भागौ, कृत्वा चैकं खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतदमात्मवाक्यं शिरसि महाज्वालासहस्त्रावलीढजो पनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कम्पहृदया हृदयान्तः प्रविष्टतिर्यक्शल्येव सदुःखं वक्तुं प्रवृत्ता - हा स्वामिन्! महामात्य ! न ममैष पुत्रो, न मे किञ्चिदर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च, अहं पुनरमुं पुत्रं दूरस्थितापि परगृहेषु द्रारिद्रयमपि कुर्वति जीवन्तं द्रक्ष्यामि, तावता च कृतकृत्यमात्मानं प्रपत्स्ये, पुत्रेण विना पुनरधुनापि समस्तोऽपि मे जीवलोकोऽस्तमुपयाति, इतरा च न किमपि वक्त, ततोऽमात्येन तां सदुःखां परिभाव्योक्तम्-तस्याः पुत्रो नास्या इति, सेव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्द्धाटिता । अमात्यस्यउत्पत्तिकी बुद्धिः 17 / मू. (99) - भरह सिल मिंढ कुक्कुड वालुअ हत्थी अगड वनसंडे यस ऐआ पत्ते खाडहिला पंच पिअरो अ ॥ वृ. ' भरहसिलमेंढे ऽत्यादिका च गाथा रोहकसंविधानसूचीका, सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्येया । मू. ( 100 ) महसित्थ मुद्दि अंके नाणए भिक्खु चेडगनिहाणे सिक्खा अत्थसत्थे इच्छा य महं सयसहस्से ॥ वृ. मधयुक्तं सित्थं - मधुसित्थं तद्दृष्टान्तभावना - कश्चित्कौलकस्तस्य भार्या स्वैरिणी, सा चान्यदा केनापि पुरुषेण सह कस्मिंश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानन्तरं च समागता गृहे, द्वितीये च दिवसे स्वभर्त्ता मदनं क्रीणस्तया निवारितो - मा क्रीणाहि मदनं, अहं ते भ्रामरमुत्पन्नं दर्शयिष्यामि, ततः स क्रयाद्विनिवृत्तो, गतौ च तौ द्वावपि तां जालि, न पश्यति सा कथमपि कौलिकी, भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेनैव संस्थानेन स्थिता, ततो दृष्टवती भ्रामरं दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानभवलोक्य ज्ञातवान् नूनमेषा दुश्चारिणीति । - Page #154 -------------------------------------------------------------------------- ________________ मूलं - 100 कौलिकस्योत्पत्तिकी बुद्धिः 18 / 'muddiya'tti मुद्रिकोदाहरणं, तद्भावना- कस्मिश्चित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः - यथा परकीयानिक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेव समयतीति एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरमगमत् प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते च स्वं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति--कस्त्वं कीदृशो वा तव निक्षेप इति ?, ततः स रङ्को वराकः स्वं निक्षेपमलभमानः शून्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकर्ण्य अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनं द्रमको, राज्ञापि भणित: पुरोधा: - देहि तस्मै दमकाय स्वं निक्षेपमिति, पुरोहितोऽवादीत्देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात्, पुरोधसि च स्वगृहं गते राजा विजने तं द्रमकमाकार्य पृष्टवान्-रे ! कथय सत्यमिति, ततस्तेन सर्वं दिवसमुहूर्त्तस्थानपार्श्ववर्त्तिमानुपादिकं कथितं, ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्त्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति बभाण-रे पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रूहि यथाऽहं पुरोधसा प्रप्तः, इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्त्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे मुक्तोऽस्ति झटिति मे समर्पय, तेन पुरुषेण तथैव कृतं, सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञानमिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपन्नवती, ततः समर्पयामास तं द्रमकनिक्षेपं, तेन च पुरुषेणानीय राज्ञः समप्पितो, राज्ञा चान्येषां बहूनां नवलकानां मध्ये स द्रमकनवलकः प्रक्षिप्तः, आकारितो द्रमकः, पार्श्वे चोपवेशितः पुरोधाः द्रमकोऽपि तमात्मीयं नवलकं दृष्टवा प्रमुदितहृदयो विकसितलोचनोऽपगतचित्तशून्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्त:देव ! देवपादानां पुरत एवमाकारो मदीयां नवलकः, ततो राजा तं तस्मै समर्पयामास, पुरोधसश्च जिह्वाच्छेदमचीकरत् । राज्ञ औत्पत्तिकी बुद्धिः 19 / J 'अंके ऽत्ति अङ्कदृष्टान्तभावना, कोऽपि कस्यापि पार्श्वे रूपकसहस्रनवलकं निक्षिप्तवान्, तेन च निक्षेपग्राहिणा तं नवलकमधः प्रदेशे छित्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव च सीवितः, ततः कालान्तरे तस्य पार्श्वान्निक्षेपस्वामिना स्वनिक्षेपो गृहीतः, परिभावितः, सर्वतस्तथैव दृश्यते मुद्रामिकं तत उद्घाटीता मुद्रा यावत् रूपकान् परिभावयति तावत्सर्वानपि कूटान् पश्यति, ततो जातो राजकुले तयोर्व्यवहारः, पृष्टः कारणिकैर्निक्षेपस्वामी- भोः ! कतिसङ्ख्यास्तव नवलके रूपका आसीरन् ?, स प्राह-सहस्रं ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलकः स च परिपूर्णं भृतः केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्यन् इत्युपरि सीवितुं न शक्यते, ततो ज्ञातं कारणिकैः, नूनमस्यापहृता रूपकाः, ततो दापितो रूपकसहस्रमितरो नवलकस्वामिनः । कारणिकानाभौत्पत्तिकी बुद्धिः 20 / 151 - 'नाणं 'ति कोऽपि कस्यापि पार्श्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान्, ततो गतो देशान्तरं, प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मान्नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् तावत्सङ्ख्याकान् तत्र प्रक्षिप्तवान्, तथैव च स नवलकस्तेन सीवितः, Page #155 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्र कतिपयदिनान्तरं स नवलकस्वामी देशान्तरादागतः, तं च नवलकं तस्य पार्वे याचितवान्, सोऽपि नवलकं समर्पयमास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं, ततो मुद्रां स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकै:-कः कालः आसीत् ? यत्र त्वया नवलको मुक्त इति, नवलकस्वामी आहामुक इति, ततः कारणिकैरुक्तं-सचिरन्तनकालोऽधुनातनकालकृताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभापी नूनमेष निक्षेपग्राहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति । कारणिकानामउत्पत्तिकी बुद्धिः 21 / 'bhikkhu'tti भिक्षूदाहरणं, तद्भावना-कोऽपि कस्यापि भिक्षोः पार्वे सुवर्णसहस्र निक्षिप्तवान्, कालान्तरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलमद्य कल्ये वा ददामीति प्रतारयति, ततस्तेन छूतकारा अवलगिता: ततस्तैः प्रतिपन्न-निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेषेण सुवर्णखुट्टिका गृहीत्वा भिक्षुसकाशं गता वदन्ति च-वयं चैत्यवन्दनाय देशान्तरं यियासवो यूयं च परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्पार्वे स्थास्यन्ति, एतावति चावसरे पूर्वेसंकेतितः स पुरुष आगतो, याचते स्म च-भिक्षो ! समर्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनवमुच्यमानसुवर्णखुट्टिकालम्पटतया समपिता तस्य स्थापनिका तस्मै मा एतासामहमनाभागी जायेयतिबुद्धया, तेऽपि च द्यूतकार: किमपि भिषान्तरं कृत्वा स्वसुवर्णखुट्टिका गृहीत्वा गताः । द्यूतकारणामउत्पत्तिकी बुद्धि: 22 / 'ceDaganihANa'nti चेटका-बालकाः निधानं-प्रतोतं, दृष्टान्तभावना-द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावौ, अन्यदा क्वचित्प्रदेशे ताभ्यां निधानमुपलेधे, तत एको मावायी ब्रूतेश्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्न, ततस्तेन मायविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हत्वा तत्राङ्गारकाः प्रक्षिप्ताः, ततो द्वितीये दिने तौ द्वावपि सह भूत्वा गतौ, दृष्टवन्तौ तत्रागारकान्, ततो मायावी माययासोरस्ताडमाक्रन्दितुं प्रावर्तत, वदति च-हा हीनपुण्या वयं दैवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याङ्गारका दर्शिताः, पुन: पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हतं निधानमिति, ततस्तेनाप्या-कारसंवरणं कृत्वा तस्यानुशासनार्थम्चेमा वयस्य! खेदं कार्षीः, न खल खेदः पुनर्निधान-प्रत्यागमनहेतुः, ततो गतौ द्वावपि स्वं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवेव प्रतिमा कारिता, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्चोत्सने हस्ते शिरसि चान्यत्र च यथायोगं तयोर्मर्कटयोर्योग्य भक्ष्यं मक्तवान्, तौ च मर्कटौ क्षुधापीडितौ तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्यं भक्षितवन्तौ, एवं च प्रतिदिनं करणे तयोस्तादृश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वावपि पुत्रौ भोजनाय निमन्त्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तौ तेन महागौरवेण, भोजनानन्तरं च तौ महता सुखेनान्यत्र सङ्गोपितौ, ततः स्तोक-दिनावप्ताने मायावी स्वपुत्रसाराकरणाय तद्गृहमागतः, __ततो द्वितीयस्तं प्रति ब्रूते-मित्र ! तौ तव पुत्रौ मर्कटावभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्रावशित्, ततो लेप्मयी प्रतिमामुत्सार्य तत्स्थाने समुपवेशितो, मुक्तौ स्वस्थानात् मर्कटकौ, तौ च किलकिलायमानौ तस्योत्सङ्गे शिरसि स्कन्धे हस्ते चागत्य विलग्नौ, ततो Page #156 -------------------------------------------------------------------------- ________________ मूलं - 100 153 मित्रमवादीत्- भो ! वयस्य ! तावेतौ तव पुत्रौ, तथा च पश्य तव स्नेहमात्मीयं दर्शयतः, ततः स मायावी प्राह- वयस्य ! किं मानुषावकस्मात् मर्कटौ भवतः ?, वयस्य आह-भवत: कर्म्मप्रातिकूल्यवशात्, तथाहि किं सुवर्णमङ्गारीभवति ?, परमावयोः कर्मप्रातिकूल्यादेतदपि जातं, तथा तव पुत्रापि मर्कटावभूतामिति, ततो मायावी चिन्तयामास - नूनमहं ज्ञातोऽनेन, यद्युच्चे: शब्दं करिष्ये ततोऽहं राजग्राह्यो भविष्यामि पुत्र चान्यथा मे न भवतः, ततस्तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समप्पितौ पुत्रौ । तस्योत्पत्तिकी बुद्धिः 23 / - 'सिक्ख 'ति शिक्षा - धनुर्वेदः, तदुहारणभावना - कोऽपि पुमान् अतीव धनुर्वेदकुशलः, स परिभ्रमन् एकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्त्तत, तेभ्यश्चेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान्, ततः पित्रादयस्तेषां चिन्तयामासुः प्रभूतमेतस्मै कुमारा दत्तवन्तः, ततो यदाऽसौ यास्यति तदैनं मारयित्वा सर्वं ग्रहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः स्वबन्धूनां ग्रामान्तरवासिनां कथमपि ज्ञापितं भणितं च यथाहममुकस्यां रात्रौ नद्यां गोमयपिण्डान् प्रक्षेप्स्यामि भवद्भिस्ते ग्राह्या इति, ततस्तैस्तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिण्डास्तेन कृताः, आतपेन च शोषिताः, तत ईश्वरपुत्रानित्युवाच - यथैषोऽस्माकं विधिः-विवक्षिततिथिपर्वणि स्त्रानमन्त्रपुरस्सरं गोमयपिण्डा नद्या प्रक्षिप्यन्ते इति, तैरपि यथा गुरवो व्याचक्षते तथेति प्रतिपत्रं, ततो विवक्षितरात्रौ तैरीश्वरपुत्रैः, समं स्नानमन्त्रपुरस्सरं ते सर्वे ऽपि गोमयपिण्डा नद्यां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिण्डा नीताबन्धुभिः स्वग्रामे ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषा च पित्रादीन् प्रत्येकं मुत्कलाप्यात्मानं च वस्त्रमात्रपरिग्रहोपेतं दर्शयेन् सर्वजनसमक्षं स्वग्रामं जगाम, पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः । तस्यउत्पत्तिकी बुद्धिः 24 / " 'अत्थसत्थे ऽत्ति अर्थशास्त्रम् - अर्थविषयं नीतिशास्त्रं दृष्टान्तभावना - काऽपि वणिक्, तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा बन्ध्या, परं साऽपि पुत्रं सम्यक् पालयति, ततः पुत्रो विशेषं नावबुध्यते यथेवं मे जननी नेयमिति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् यत्र सुमतिस्वामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एवं दिवं गतः, सपल्योश्च परस्परं कलहोऽभूत्, एका ब्रूते ममैष पुत्रस्ततोऽहं गृहस्वामिनी, द्वितीया ब्रूते अहमिति, ततो राजकुले व्यवहारो जात:, तथापि न निर्बलति, एतच्च भगवति तीर्थकरे सुमतिस्वामिनि गर्भस्थे तज्जनन्या मङ्गलादेव्या जज्ञे, अत आकारिते द्वे अपि सपत्यौ, ततो देव्या प्रतिपादितं कतिपयदिनानन्तरं मे पुत्रो भविष्यति ?, स च वृद्धिमधिरूढोऽस्याशोकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारं छेत्स्यति, तत एतावन्तं कालं यावदविशेषेण स्वादतां पिबतामिति, ततो न यस्याः, पुत्रः साऽचिन्तयत्- लब्धस्तावदेतावान् कालः पश्चात् किमपि यद्भविष्यति तन्न जानीमः, ततो हृष्टवदनया तया प्रतिपत्रं, ततो देव्या जज्ञे - नैषा पुत्रस्य मातेति निर्भर्त्सिता, द्वितीया च गृहस्वामिनी कृता । देव्या औत्पत्तिकी बुद्धिः 25 / 'इच्छा य maha'tti काचित् स्त्री, तस्या भर्ता पञ्चत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः प्रतिमित्रं भणितवती-मम दापय लोकेभ्यो धनमिति, ततस्तेनोक्तंयदि मम भागं प्रयच्छसि ततोनयोक्तं यदिच्छसि तन्मह्यं दद्या इति, ततस्तेन लोकेभ्यः सर्वं द्रव्यमुद्ग्राहितं, तस्यै स्तोकं प्रयच्छति सा नेच्छति, ततो जातो राजकुले व्यवहारः, ततः Page #157 -------------------------------------------------------------------------- ________________ 154 नन्दी-चूलिकासूत्रं कारणिकैर्यदुद्याहितं द्रव्यं तत्सर्वमानायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति, ततः पृष्टः कारणिकैः स पुरुषः-कं भागं त्वमिच्छसि?, स प्राह-महान्तं इति, ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मह्यं दद्या इति, त्वमिच्छसि महान्तं भागं ततो महान् भाग एतस्याः, द्वितीयस्तु तवेति । कारणिकानामउत्पत्तिको बुद्धिः 26 / / ___ 'सयसहस्से ऽत्ति काऽपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोस्यसंज्ञं, स च यदेकवारं शृणोति तत्सर्वं तथैवावधारयति, ततः स निजप्रज्ञागर्वमुद्वहन् सर्वसमक्षं प्रतिज्ञा कृतवान्-यो नाम मामपूर्वं श्रावयति तस्मै ददामीदं भाजनमिति, न च कोऽप्यपूर्वं श्रावयितुं शक्नोति, स हि यत्किमपिशृणोति तत्सर्वमस्खलितं तथैवानुवदती, वदते च-अग्रेऽपीदं मया श्रुतं, कथमन्यथाऽहमस्खलित भणामीति, तत्सर्वत्र ख्यातिमगमत, ततः केनापि सिद्धपत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रत्युक्तम्-अहमपूर्वं श्रावयिष्यामि, ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठीत् "तुज्झ पिया मह पिउणो धारेइ अनूनगं सयहस्सं । जै सुयपुव्वं दिज्जौ अह न सुयं खोरयं देसु । " जितः परिव्राजकः । सिद्धपुत्रस्यउत्पत्तिको बुद्धिः 27 / / तदेवमुक्ता बुद्धिरौत्पत्तिकी, सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति - मू. (101) भरनित्थरणसमत्था तिव्न्न्सुत्त्त्थ्घिअपेआला। उभओ लोगफलवई विणयसमुत्था ह्विबुद्धि। वृ. इहातिगुरु कार्यं दुर्निवहत्वाद्भर इव भरस्तत्रिस्तरणे समर्थाः भरनिस्तरसमर्था त्रयो वर्गास्त्रिवर्गाः- लोकरूढ्य धर्मार्थकामास्तदर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रार्थी तयोर्गहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह-नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्रोच्यते, इह प्रायोवृत्तिमाश्रित्याश्रुतनिश्रित्वमुक्तं, तत: स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः । तथा 'उभयलोकफलवती' ऐहिके आमष्यिके च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति । सम्प्रत्यस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयतिगाथाद्वयार्थः कथानेकेभ्योऽवसेवः, तानि च ग्रन्थगौरवभयात्संक्षेपेणोच्यतेमू. (102 )निमित्ते 1 अत्थसत्थे अर लेहे 3 गणिघ a4 कूव 5 अस्से a6 / गद्दभ 7 लक्खण 8 गंठी 9 अगए 10 रहिए a11 गणिया य 12 ॥ वृ. तत्र 'निमित्ते' इति, कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरंगुरोविनयपरायणो यत्किमपि गुरुरुपदिशति तत्सर्वं तथेतिप्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र कापि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्वंशास्त्रार्थं तस्यचिन्तयतः प्रज्ञा प्रकर्षमुपजगाम, द्वितीयस्त्वेतद्गुणविकलः, तौ चान्यदा गुरुनिर्देशात् कचित्प्रत्यासन्ने ग्रामे गन्तुं प्रवृत्तौ, पथि च कानिचित् महान्ति पदानि तावदर्शतां, तत्र विमृश्यकारिणा पृष्टं-भोः कस्यामूनि पदानि?, Page #158 -------------------------------------------------------------------------- ________________ मूलं-102 155 हस्तिन्या अमूनि पदानि, सा च हस्तिनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते-कथमेतदवसीयते?, विमृश्यकारी प्राह-'ज्ञानं pratyayasAra'mityagre प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तो विवक्षितं ग्राम, दृष्टा चावसिता तस्य ग्रामस्य बहि:प्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याह-वर्धाप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडीवचनमिति, तेनोक्तंपरिभावितं मया सर्वं, नान्यथा तव ज्ञानमिति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महातरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थिती, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतधटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः, ततश्चिन्तयामास-नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति, पृष्टं तया, प्रश्नसमकालमेव च शिरसो निपत्य भूमौ धट: शतखण्डशौ भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे-गतस्ते पुत्रो धट इव व्यापत्तिमिति, विमृश्यकारी ब्रूते स्म-मा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्तते, याहि मातवृद्धे ! स्त्रि! स्वपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युज्जीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम, दृष्टश्चोभूलितजङ्घः स्वपुत्रो गृहभागतः, ततः प्रणता स्वपुत्रेण, सा चाशीर्वादं निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छय वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविभृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्-नूनमहं गुरुणा न सम्यक् परिपाठितः, कथमन्यथाऽहं न जानामि?, एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्वे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपट: सबहमानमानन्दाश्रूप्लावितलोचनो गरोः पादावन्तरा शिरः प्रक्षिप्य प्राणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यवह्निसम्पर्कतो धूमायमानोऽवतिष्ठते, ततो गुरुस्तं प्रत्याह-रे किमिति पादयोर्न पतसि?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह-कथं त्वं न सम्यक् पाठितः?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञानं सर्वं सत्यं न ममेति, ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स! कथं त्वयेदं ज्ञातमिति?, ततः स प्राह-मया युष्मत्यापादादेशेन विमर्शः कर्तुमारब्धो-यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु कि हस्तिन उत हस्तिन्या:?, तत्र कायिकी दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितामआलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्वे ततो निश्चिक्ये-नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंविधपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं, तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिकी दृष्टवा राजीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात्, सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्गुर्वी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने क्ल्येति। वृद्धस्त्रिया: प्रश्नानन्तरं घटनिपते चैवं विमर्शः कृतोयथैव घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा च विमृश्यकारी Page #159 -------------------------------------------------------------------------- ________________ 156 नन्दी-चूलिकासूत्रं चक्षुपा सानन्दमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच-तव दोषो यन्न विमर्श करोषि, न मम, वयं हिशास्त्रार्थमात्रोपदेशेऽधिकृता: विमर्शे तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः 1 / _ 'अत्थसत्थे ऽत्ति अर्थशास्त्रे कल्पको मन्त्री दृष्टान्तो, 'दहिकुंडग उच्छुकलावओ य' इति संविधानके leha'tti लिपिपरिज्ञान, गणिए ऽत्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी 2-3-4 / कुवे त्ति खातपरिज्ञानकुशलेनकेनाप्युक्तं यथैतरे जलमिति, ततस्तावत्प्रमाणं खातं परं नोत्पन्न जलं, ततस्ते, खातपरिज्ञाननिष्णाताय निवेदयामासुः-नोत्पन्न जलमिति, ततस्तेनोक्तं-पार्ष्णिप्रहारेण पान्याहत, आहतानि तैः, ततः पार्णिप्रहारसमकालमेव समुच्छलितं तत्र जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धि: 5 / 'अस्से ऽत्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमारा: स्थूलान् बृहतश्चाश्वान् गृह्णन्ति, वासुदेवेन पुनर्यो लधीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्वावहश्चं जातः । वासुदेवस्य वैनयिकी बुद्धिः6| __ 'गद्दभे ऽत्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमानमेव रमणीयं सर्वकार्यक्षमं न मन्यमानस्तरुणानेव निजकटके धारितवान्, वृद्धांस्तु सर्वानपि निषेधयामास, सोऽन्यदा कटकेन गच्छन्नापान्तरालेऽटव्यां पतितपावन्, तत्र च समस्तोऽपि जनस्तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनाप्युक्तो-देव! न वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयन्तु देवपादाः कापि वृद्धमिति, ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घोषितः, तत्र चैकेन पितृभक्तेन प्रच्छनो निजपिता समानीतो वर्तते, ततस्तेनोक्तं-मम पिता वृद्धोऽस्तीति, ततो नीतो राज्ञः पार्वे, राज्ञा च सगैरवं पृष्टः-कथय महापुरुष! कथं मे कटके पानीयं भविष्यति?, तेनोक्तं-देव! रासभाः स्वैरं मुच्यन्तां, यत्र ते भुवं जिध्रन्ति तत्र पानीयमतिप्रत्यासन्नमवगन्तव्यं, तथैव कारितं राज्ञा, समुत्पादितं पानीयं, स्वस्थीबभूव च समस्तं क्त्त्क्मिति। स्थविरस्य वैनयिकी बुद्धिः,7| 'lakkhaNa'tti पारसीकः कोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्यो कालनियमनं कृत्वा अश्वक्षणमूल्यं द्वावश्वौ प्रतिपत्रवान्, सोऽपि चाश्वस्वामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टाकावश्वौ भव्याविति?, तयोक्तम्-अमीषामश्वानां विश्वस्तानां मध्ये य: पाषाणभृतकुतपानांवृक्षशिखरान्मुक्तानामपि शब्दामाकर्ण्य नो त्रस्यतस्तो भव्यौ, तेन तथैवैतो परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽश्वं देहि, अश्वस्वामी प्राह-सर्वानप्यन्यान् अश्वान् गृहाण, किमेताभ्यां तवेति?, स नेच्छति, ततोऽश्वस्वामिना स्वभार्यायै न्यवेदि, भणितं चगृहजामाता क्रियतामेष इति, अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति, सा नैच्छत्, ततोऽश्वस्वामी प्राह-लक्षणयुक्तेनाश्वेनान्येऽपि बहवोऽश्वाः सम्पद्यन्ते कुटुम्बंच परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्माक्रियतामेतदिति, ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिता, कृतो गृह्जामातेति। अश्वस्वामिनो वैन्यिकीबुद्धि:8| _ 'gaMThi'tti पाटलिपुरे नगरे मुरुण्डो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूढं सूत्रं समा यष्टिरलक्षितद्वार: समुद्गको जतुना धोलितः' तानि च मरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, परं केनापि न ज्ञातानि, तत आकारिता: पादलिप्ताचार्याः, Page #160 -------------------------------------------------------------------------- ________________ मूल-102 157 पुष्टं राज्ञा-भगवन् ! यूयं जानीत?, सूरय उक्तवन्तो-बाढं, ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पर्काच्च विलीनं मदनमिति लब्ध: सूत्रस्यान्तः, यष्टिरपि पानीये क्षिप्ता, ततो गुरुभागो मूलमिति ज्ञातं, समुद्गकेऽप्युष्णोदके क्षिसे जतु सर्वं गलितमिति द्वारं प्रगटं बभूव, ततो राजा सूरिन् प्रत्यवादीत्-भगवन्! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरुतयेन तत्र प्रेषयामि, ततः सूरिभिस्तुम्बकमकेस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतं, ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रजकीयाः पुरुषा:-एतद्भक्त्वा इतो रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कत्तुं । पादलिप्तसूरीणां वैनयिकी बुद्धिः 9 / ___ 'अगएऽत्ति क्वच्चिपुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकर: सर्वत्र पातितः, ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमानं विषमानीय राज्ञः समपितवान्-देव ! गुहाण विपमिति, राजा च स्तोकुकं विषं दृष्ट्वा चुकोप तस्मै, वेद्यो आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिन: पुच्छदेशे वालकमेकमुत्पाट्य तदीरयन्धे विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं. सहस्रवेधि, ततो राजा हस्तिहानिद्रनचेतासंप्रत्युवाच-अस्ति कोऽपि हस्तिनः प्रतिकारविधिः?, सोऽवादीत्-वाढमस्ति, ततस्तस्मिन्नेव वालरन्ध्रेऽमदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय्। वैद्यस्य वैनयिकी बुद्धिः 10 / 'रहिए गणिया ya'tti स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच्च गणिकायाः सर्षपराशेरुपरि नर्त्तनं ते द्वे अपि वैनयिकीबुद्धिफले 11-12 / मू.(103) सीआ साडी दोहं च तणं अवसव्वयं च कुंचस्स 13 / निव्वोदए अ 14 गोणे घोडगपडणं त रुक्खओ 15 / / वृ. सीये ऽत्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा, ते च तस्मै आचार्यय प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चि-देतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारायामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कमपि शाटी वदन्ति-"अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्वं च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं-सर्व ममविरक्त, केवलमेते कुमार मम भक्तिवशात् ज्ञापयन्ति, ततो यथानलक्ष्यते तथा पलाययामास, कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः 131 ___ 'निव्वोदएणं 'ति काऽपि वणिग्भार्याचिरं प्रोषिते भर्तरिदास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषमति, ततस्तवा समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वावपिसम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्, ततस्तेन तृषा पीडितेन पुरुषेण नीव्रोदकं पीतं तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः, प्रभाते चदृष्टो दाण्डपाशिकैः, Page #161 -------------------------------------------------------------------------- ________________ 158 - नन्दी-चूलिकासूत्रं परिभावितं सद्यः तत्तस्य नखादिकर्म, तत: पृष्टाः सर्वेऽपि नापिता:-केनेदं भोः कृतमस्य नखादिकं कम्र्मेति?, तत एकेन नापितेनोक्तं-मया कृतममुकाभिधवणिग्भार्यादासचेट्यदेशेन, ततः सा पष्टा-सापि च पूर्वं न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास । दाण्डापाशिकानां वैनयिको बुद्धिः 141 _ 'गोणे धोडगपडणंच रुक्खाओऽकोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति, ततोऽन्यदा मित्रं बलीवौ याचित्वा हलं वाहयति, अन्यदाच विकालवेलायां तावानीया वाटके क्षिप्तौ, सच वयस्यो भोजनंकुर्वत्रास्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः, तौ च बलीवौ वाटकान्निःसृत्यान्यत्र गतौ, ततोऽप्यपहतौ तस्करैः, स च बलीवईस्वामी तमकृतपुण्यं वराकं बलिवी याचते, स च दातुं न शक्नोति, ततो नीयते तेन राजकुलं, पथि च गच्छतस्यस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति, स चाश्वेन पातितः अश्वश्च पलायमानो वर्तते, ततस्तेनोक्तम्-आहन्यमतामेष दण्डेनाश्च इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युमुपागमत्, ततस्तेनापि पुरुषेण स वराको गृहीतः, तेच यावनगरमायातास्तावत्करणमुत्थितमितिकृत्वा ते नगरबहिष्प्रदेशे एवोषिताः, . तत्र च बहवो नटाः सुप्ता वर्तन्ते, स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्रान् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्त्तमारब्धं, परंजीर्णदण्डिवस्त्रखण्डेन गले पांशो बद्धः, तच्च दण्डीवस्त्रखण्डमतिदुर्बलमिति त्रुटितं, ततः सवरांकोऽधस्तात्सुप्तनटमहप्रातः सर्वेऽपि राजकुलं, कथितः सर्वैरपिस्व: स्व: व्यतिकरः, ततः कुमारामात्येन सवराक: पृष्टः सोऽपिदीनवदनोऽवादीद्-देव! यदेते ब्रुवते तत्सर्वं सत्यमपि, ततः तस्योपरि सञ्जातकृप: कुमारामात्योऽवादीत्-एष बलीवर्दी तुभ्यं दास्यति, तव पुनरक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुआभवलोकितौ बलिवौं, यदि पुनस्त्वया चक्षुर्त्या नावलोकितौ बलीवदौ स्यातां तदैषोऽपिस्वगृहंन यायात्, नहियो यस्मै यस्य समर्पणायागतः स तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति, तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव पुनरेष जिह्वां छेत्स्यति, यदा हि त्वदीयजिह्वयोक्तम्-एवमश्वं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्यदा, तत एषदण्डेनाऽऽहन्ता दण्डयन्ते तवन पुनजिह्वेति कोऽयं नीतिपथ:?, तथा नटान् प्रत्याह-अस्य पार्श्वे न किमप्यस्ति ततः किं दापयाम: ?, एतावत्पुनः कारयामः एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षे गलपाशेनात्मानं बद्ध्वा मुक्तवान तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि मुक्तः । कुमारामात्यस्य वैनयिकी बुद्धिः 15 / उक्ता वैनयिकी बुद्धिः कर्मजाया बुद्धेर्लक्षणमाहमू.(104) उवओगदिवसारा क्म्म्प्स्ण्ग्प्रिधोल्न्न्विसाला। साहुकारफलवई कम्मसमुत्था हवै बुद्धि। मू.(105)हेरण्णिए 1 करिसए 2 कोलिअ 3 डोवे a4 मुत्ति 5 घय 6 पवए 7 / तुनाए 8 वडैय 9 पूयै 10 धड 11 चित्तकारे a12॥ वृ. उवओगेऽत्यादि, उपयोजनमुपयोगो-विवक्षितकर्माणि मनसोऽभिनिवेशः सार:-तस्यैव विवक्षितः परमार्थः, उपयोगेन दृष्टः सारो ययासा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था Page #162 -------------------------------------------------------------------------- ________________ मूलं-105 इत्यर्थः, तथा कर्मणि प्रसङ्ग:-अभ्यासः परिधोलनं-विचारस्ताभ्यां विशाला-विस्तारमुपगता कर्मप्रसङ्गपरिधोलनविशाला, तथा साधुकृतं-सुष्टुकृतमिति विद्वद्भिः प्रशंसा साधुकार: तेन युक्तं फलं साधुकारफलं तद्वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः फलमित्यर्थः, सा तथा कर्मसमुत्था बुद्धिर्भ्व्ति। ___ अस्या अपिविनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयति-'हेरण्णिए' इत्यादौ षष्ट्यर्थे सप्तमी, ततोऽयमों-हरेण्यके हैरण्यकस्य कर्मजा बुद्धिः, एवं सर्वत्रापि योजना काया, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषण रूपकं यथावस्थितं प्रीक्स्स्ते। _ 'karisaga'tti अत्रोदाहरणं-कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान्, ततः प्रातरलक्षितस्तस्मिन्नेव गृहे समागत्य जनेभ्य: प्रशुसामाकर्णयति, तत्रैकः कर्षकोऽब्रवीत्किं नाम शिक्षितस्य दुष्करत्वं?, यद्येन सदेवाभ्यस्तं कर्म स तत्प्रकर्षप्राप्तं करोति, नात्र विस्मयः, ततः स तस्कर एतद्वाक्यममर्षवैश्वानरसन्धुक्षणसममाकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुषं-कोऽपं कस्य वा सत्क इति?, ज्ञात्वा च तमन्यदा क्षुरिकामाकृष्य गतः क्षेत्रे तस्य पार्श्वे, रे! मारयामि त्वां सम्प्रति, तेनोक्तं--किमिति?, सोऽब्रवीत्-त्वया तदानीं न मम खातं प्रशंसितमितिकृत्वा, सोऽब्रवीत्-सत्यमेतत्, यो यस्मिन् कर्मणि सदैवाभ्यासपर: सतद्विषये प्रकर्षवान् भवति, तत्राहमेव दृष्टान्तः, तथाहिअमून् मुद्गान् हस्तगतान् यदि भणसि तहि सर्वानप्यधोमुखान् पायतामि यद्वा ऊर्ध्वमुखान् अथवा पार्श्वस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानप्यधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽप्यधोमुखा मुद्गाः, जातो महान् विस्मश्चौरस्य, प्रशंसितं भूयो भूयस्तस्य कौशलमहो विज्ञानमहो विज्ञानमिति, वदति चोरो-यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारायिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः। 'koliya'tti कौलिकस्तन्तुवायः, स मुष्टया तन्तूनादाय जानाति-एतावद्भिः कण्डकैः पटो भ्विस्स्य्ति। 'डोएऽत्ति दर्वी वर्द्धकिर्जानाति-एतावदत्र मास्य्तीति। 'mutti'tti मणिकारो मौक्तिकमाकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पतितो मौक्तिस्य रन्ध्रे स prvishtiiti। _ 'ghaya'tti धृतविक्रयो स्वविज्ञानप्रकर्षप्रासो यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुण्डिकानालेऽपि धृतं प्रक्षिपति । 'pavaya'tti प्लवकः, स चाकाशस्थितानि करणानि क्रोति। "तुण्णागति सीवनकर्मकर्ता, सचस्वविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा प्रायो यत्केनापि नलक्ष्यते । 'वड्डइऽतिवर्द्धकिः, स चस्वविज्ञानप्रकर्षप्राप्तोऽमित्वापि देवकुलरथादीनां प्रमाणं जानाति। 'पूयैत्ति आपूपिकः, स चामित्वाप्यपूपानां दलस्य मानं जानाति । 'धडत्ति घटकार: स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्न्नाति। 'चित्तकारेऽत्ति चित्रकारः, स च रूपकभूमिकाममित्वाऽपि रूपकप्रमाणं जानाति तावन्मात्रं Page #163 -------------------------------------------------------------------------- ________________ 160 वा वर्णं कुञ्चिकायां गृह्णाति यावन्मात्रेण प्रयोजनमिति । उक्ता कर्मजा बुद्धिः सम्प्रति पारिणामिक्या लक्षणमाहमू. ( 106 ) अनुमानहेउदिद्वंतसाहिआ वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ॥ वृ. 'अणुमाणे ऽत्यादि, लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं तच्च स्वार्थानुमानमिह दृष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतु:, परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतु:, दृष्टान्तः प्रतीतः, आहानुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य कचिदृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमाणबलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः, न च दृष्टान्तोऽनुमानस्याङ्गं यत उक्तम्- "अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? " ततः पृथग् दृष्टान्तस्योपादानं, तत्र साध्यस्योपमा भूतो दृष्टान्तः, तथा चोक्तम्- " यः साध्यस्योपमाभूतः, (स) दृष्टान्त इति कथ्यते । " अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः -पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितमभ्युदयो निःश्रेयसं-मोक्षस्ताभ्यां फलवती ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी नाम । नन्दी - चूलिकासूत्रं अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं प्रकटयति- 'अभये' इत्यादिगाथात्रयं, अस्यार्थः कथानकेभ्यो ऽवसेयः, तानि च कथानकानि प्रायो ऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि, इह त्वक्षरयोजनामात्रमेव केवलं करिष्यते । मू. (107 ) अभए 1 सिट्टि 2 कुमारे 3 देवी 4 उदिओदए हवै राया5 / साहू य नंदिसेने 6 धनदत्ते 7 सावग 8 अमच्चे 9 ॥ - वृ. तत्र अभय त्ति अभयकुमारस्य यच्चण्डप्रद्योताद्वरचतुष्टयमार्गणं यच्चण्डप्रद्योतं बद्ध्वा नगरमध्येनारटन्तं नीतवानित्यादि सा परिणामकी बुद्धिः । 4 'सेट्टि 'ति काष्ठश्रेष्टी, तस्य यत्स्वभार्यादुश्चरितमवलोकस्य प्रव्रज्याप्रतिपत्तिकरणं, यच्च पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरं विहारक्रमं कुर्वतः पुत्रसमक्षं धिग्जातीयैरुपस्थापिताया द्व्यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्या-मीति वदन्त्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनेर्विनिर्गच्छतु नो चेदुदरं भित्त्वा विनिर्गच्छत्विति यत् शापप्रदानं, सा परिणामिकी बुद्धिः । 'कुमारे ऽति मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्त्तमानस्य कदाचिद्गुणन्यां गतस्य प्रमादादिभिः सह यथेच्छं मोदकान् भक्षितवतो' जीर्णरोगप्रादुर्भावादतिपूतिगन्धि वातकायमुत्सुजतो या उद्गता चिन्ता, यथा अहो ! तादृशान्यपि मनोहराणि कणिकादीनि द्रव्याणि शरीरसम्पर्क वशात्पूतिगन्धानि जातानि तस्माद् धिगिदमशुचि शरीरं, धिग्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पायान्यारभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊर्ध्वं तस्य शुभशुभतराध्यवसाय भावतोऽन्तमुहूर्तेन केवलज्ञानोत्पत्तिः । 'देवि 'त्ति देव्याः पुष्पवत्यभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूला Page #164 -------------------------------------------------------------------------- ________________ मूलं - 107 161 भिधानायाः स्वपुत्र्याः स्वप्नं नरकदेवलोक प्रगटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः । 'उदिओदए ऽति उदितोदयस्य राज्ञः श्रीकान्तापतेः पुरिमतालपुरे राज्यमनुशासतः श्रीकान्तानिमित्तं वागारसीवास्तव्येन धर्मरुचिना राज्ञा सर्वबलेन समागत्य निरुद्धस्य प्रभूतजनपरिक्षयभयेन यद्वैश्रवणमुपवासं कृत्वा समाहूय सनगरस्यात्मनोऽन्यत्र संक्रामणं सा पारिणामिकी बुदद्धधिः । 'साहूय नंदिसेण 'त्तिसाधोः श्रेणिकपुत्रस्य नन्दिषेणस्य स्वशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवद्धर्द्धमानस्वामिवन्दननिमित्तं चलितमुक्ताभरणश्वेताम्बरपरिधानरूपरामणीयकविनिर्जतामरसुन्दरीकस्वान्तः पुरदर्शनं कृतं सा परिणामिकी बुद्धिः, स हिनन्दिषेणस्य तादृशमन्तः पुरं नन्दिपेणपरित्यक्तं दृष्टवा दृढतरं संयमे स्थिरीबभूव । 'धृणदत्ते ऽति धनदत्तस्य सुसमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालमुपेक्ष्य यत्पललभक्षणं सा पारिणामिकी बुद्धिः । 'सावगी 'ति कोऽपि श्रावकः प्रत्याख्यातपरस्त्रीसम्भोगः कदाचित्रिजजायासखीमवलोकस्य तत्रातीवाध्युपपन्नः, तं च तादृशं दृष्ट्वा तद्भार्याऽचिन्तयत्-नूनमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानो म्रियते तहीं नरकगति तिर्यग्गतिं वा यति तस्मात्ककरोति कञ्चिदुपायमिति, ततं एवं चिन्तयित्वा स्वपतिमभाणित्मा त्वमातुरीभूः, अहं ते तां विकाल वेलायां सम्पादयिष्यामि तेन प्रतिपन्नं, ततो विकालवेलायामीपदन्धकारे जगति प्रसरति स्वसख्या वस्त्राभरणानि परिधाय सा स्वसखीरूपेण रहसि तमुपासृपत्, सच सेयं मद्भार्यासखीत्वगम्य तां परिभुक्तवान्, परिभोगे कृते चापगतकामाध्यवसायो ऽस्मरच्च प्राग्गृहीतं व्रतं, ततो व्रतभङ्गो मे समुदपादीति खेदं कर्त्तुं प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास, ततो मनाक् स्वस्थीबभूव, गुरुपादमूलं च गत्वा दुष्टमनः सङ्कल्पनिमित्तव्रतभङ्गविशुद्ध्यर्थं प्रायश्चित्तं प्रतिपन्नवान् श्राविकायाः पारिणामिकी बुद्धिः । 'अमच्चे ऽसि वरधनुः पितुरमात्यस्य ब्रह्मदत्तकुमारविनिर्गमनाय यत सुरङ्गाखाननं, सा पारिणामिकी बुद्धिः । 'खमए ऽत्ति क्षपकस्य कोपवेशन मृत्वा सर्प्पत्वेनोत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपत्तौ चुतरः क्षपकान् पर्युपासीनस्य यद्भोजनवेलायां तैः क्षपकैः पात्रे निष्ठयूतनिक्षेपेऽपि क्षमाकरणमात्मनिन्दनं क्षपकगुणप्रशसा सा पारिणामिकी बुद्धिः । मू. ( 108 ) अमच्चपुत्ते 11 चाणक्के 12 चेव थूलभद्दे अ 13 / नासिक सुंदरनिंदे 14 वैरे 15. परिणामबुद्धीए । वृ. 'अमच्चपुत्ते ऽति अमात्यपुत्रस्य वरधनुर्नान्मो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठस्वरूपज्ञापनादिषु तेषु 2 प्रयोजनेषु पारिणामिकी बुद्धिः । 'चाणक्के ऽति चाणक्यस्य चन्द्रगुप्तस्य राज्यमनुशासतो भाण्डागारे निष्ठिते सति यदेक दिवस जाता श्वादियाचनं सा पारिणामिकी बुद्धिः । 'थूलभद्दे ऽत्ति स्थूलभद्रस्वामिनः पितरि मारिते नन्देनामात्यपदपरिपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्याप्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः । 30/11 Page #165 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 'नासिकसुंदरिनंदे ऽत्ति नासिक्यपुरे सुन्दरी भर्तृनन्दस्य भ्रात्रा साधुना यन्मेरुशिरसि नयनं यच्च देवमैथुनकं दर्शितं सा पारिणामिकी बुद्धिः । वैर 'त्ति वज्रस्वामिनो बालभावे' वर्त्तमानस्य मातरमवगणय्य सङ्घबहुमानकरणं सा पारिणामिकी बुद्धिः । मू. ( 109 ) चलणाहण 16 आमंडे 17 मणी अ 18 संप्पे अ 19 खग्गि 20 थूभिदे 21 / परिणामियबुद्धीए एवमाई उदाहरण ॥ 162 - वृ. 'चलणाहण 'त्ति कोऽपि राजा तरुणैर्व्युद्रग्राह्यते- - यथा देव! तरुणा एव पार्श्वे ध्रियन्तां, किं स्थविरैः वलिपलितविशोभितरीरैः ?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते - यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति ?, ते प्राहुः - तिलकमात्राणि खण्डानि स विकृत्य मार्यते इति, ततः स्थाविरान् पप्रच्छ - तेऽवोचत्त देव ! परिभाव्य कथयामः, ततस्तैरेकान्ते गत्वा चिन्तितंको नाम हृदयवल्लभां देवीमतिरच्यान्यो देवं शिरसि ताडयितुमीष्टे, हृदयवल्लभा च विशेषतः सन्माननीति, ततस्ते समागत्य राजानं विज्ञपयामासुः - देव! स विशेषतः सत्कारणीय इति, तत्तो राजा परितोषमुपागतस्तान् प्रशंसतिवान् को नाम वृद्धान् विहायान्य एवंविधबुद्धिभाग् भवति, ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणानिति । राज्ञः स्थविराणां च पारिणामिकी बुद्धिः । 'आमंडे ऽत्ति कृत्रिममालकमिति, कठिनत्वादकालत्वाच्च केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः । 'माणि 'त्ति कोऽपि सर्व्यो वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षयति, अन्यदा च स वृक्षस्थितो निपतितः, मणिश्च तस्य तत्रैव कचित् प्रदेशे स्थितः, तस्य च वृक्षस्याधस्तान् कूपोऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकलमपि कूपोदकं रक्तीभूतमुपलक्ष्यते, कूपादाकृष्टं च स्वाभाविकं दृश्यते, एतच्च बालकेन केनापि निजपितुः स्थविरय निवेदितं, सोऽपि तत्र समागत्य सम्यक्परिभाव्य मणि गृहीतवान्, तस्य पारिणामिकी बुद्धिः । ' सप्पे ऽत्ति सर्पस्य चण्डकौशिकस्य भगवन्तं प्रति या चिन्ताऽभूत - ईदृगयं महात्मेत्यादिका सा पारिणामिकी बुद्धिः । 'खग्ग 'त्ति कोऽपि श्रावक : प्रथमयौवनमदमोहितमना धर्मकृत्वा पञ्चत्वमुपागतः खङ्गः समुत्पन्नः, यस्य गच्छतो द्वयोरपि पार्श्वयोश्चर्माणि लम्बन्ते स जीवविशेष: खङ्गः, स चाटव्यां चतुष्पथे जनं मारयित्वा खादति, अन्यदा च तेन पथा गच्छतः साधून् दृष्ट्वान्, स चाक्रमितुं न शक्नोति, ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः । 'धूम' (भिंदे) त्ति विशालायां पुरिकूलवालकेन विशालाभङ्गाय यन्मुनिसुव्रतस्वामिपादुकास्तूपोत्खातनं सा तस्य पारिणामिकी बुद्धिः । पारिणामिक्या बुद्धेरेवमादीन्युदाहरणानि । से तं असुअनिस्सियं ॥ भू. ( 110 ) वृ. 'सेत्तमित्यादि, तदेतदश्रुतनिश्रितं । मू. (111 ) से किं तं सुअनिस्सिअं ?, 2 चउव्विहं पत्रत्तं, तंजहा - उग्गह 1 ईहा 2 अवाओ 3 धारणा 4 वृ. 'से किं तमित्यादि, अथ किं तच्छ्रुतनिश्रितं मतिज्ञानं ?, गुरुराह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तं, तद्यथा - अवग्रहईहा अपायो धारणा च तत्र अवग्रहणमवग्रहः - अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत् -"सामान्यस्स रूवादिविसेसणरहियस्स अनिद्देसस्स Page #166 -------------------------------------------------------------------------- ________________ मूलं - 111 अवग्गहणमवग्गह" इति । 163 तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्तं भवति- अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽद्भूतार्थविशेषपरित्यागाभिमुख:- प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्म्मा दृश्यन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गदिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत् भूयो भूयः- "विसेसादानच्चायाभिमुहमीहा" तथा तस्यैवावगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्वयसायोऽवायः शाङ्ख एवायं शार्ङ्ग एवा (व वा)यमित्यादिरूपोऽवधारणात्मकः प्रत्ययो ऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, साच त्रिधा - अविच्युतिर्वासना स्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसङ्ख्येयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिककारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यत् मया प्रागुपलब्धमित्यादिरूपं सा स्मृतिः, उक्तं च "तदनंतरं तदत्थाविच्चवणं जो उ वासनाजोगो । कालंतरेण जं पुन अनुसरणं धारणा सा u॥" एताश्चाविच्युतिवासनास्मृतयो धारणालक्षणसामान्यन्वर्थयोगाद्धारणाशब्दवाच्याः ॥ मू. (112 ) से किं तं उग्गहे ?, उग्गहे दुविहे पत्रत्ते, तंजहा- अत्थुग्गहे अ वंजणुग्गहे अ । वृ. 'से किं तमित्यादि, अथ कोऽयमवग्रहः ?, सूरिराह - अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथाअर्थावग्रहश्च व्यञ्जनावग्रहश्च तत्र अर्थ्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः सकलरूपादिविशेषनिरपेक्षानिर्द्देश्यसामान्यमात्ररूपार्थग्रहणमेकसामयिकमित्यर्थः । तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं च, तथा चाह भाष्यकृत् "वंजिज्जइ jena'ttho घडोव्व दीवेन वंजणं तं च । उवगरणिदियसद्दाइपरिणयद्दव्वसंबंधो ॥ " व्यञ्जनेन-सम्बन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि, 'कृद्बहुल' मिति वचनातए कर्मण्यनद्, व्यञ्जनानां शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः - अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, व्यज्यतेऽनेनार्थः प्रदीपेनेव घटैति व्यञ्जनं-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य-शब्दादेरवग्रहणम्-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना - उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् प्राक् या सुप्तमत्तमूच्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, चान्तर्मुहूर्त्तप्रमाण: / अत्राह - ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत्कथमसौ ज्ञानरूपी गीयते ?, उच्यते, अव्यक्तत्वान्ना संवेद्यते, ततो न कश्चिद्दोष:, तथाहि यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत्, - स Page #167 -------------------------------------------------------------------------- ________________ 164 नन्दी - चूलिकासूत्रं विशेषाभावात्, ज्ञवं यावच्चरमसमयेऽपि, अथ च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते तत: प्रागपि कापि कियती ज्ञानमात्रा द्रष्टव्या, अथ मन्येथाः - मा भूत्प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात्, चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात्, तदयुक्तं यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेत्, न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैलं समुद्भवदुपलभ्यते, अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यस्मपृक्तौ ज्ञानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपि ज्ञानानुपपत्ते:, तथ चोक्तं "जं सव्वहा न वीसुं सव्वेसुवि तं न रेणुतेल्लं । पत्तेयमनिच्छंतो कहमिच्छसि समुदये नाणं ? / / " ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं । चशब्दौ स्वगतानेकभेदसूचकौ, ते च स्वगता अनेक भेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आहप्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि - अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किञ्चिद् दृष्टं परं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपि च- अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः, , सम्प्रति तु व्यञ्जनावग्रहादूर्ध्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति मू. ( 113 ) से किं तं वंजणुग्गहे ?, वंजणुग्गहे चउव्विहे पन्नत्ते, तंजहा- सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिब्भिदियवंजणुग्गहे फासिण्दिअव्ण्ज्ञ्नुग्घे। से तं व्ण्ज्ञ्नुग्घे। वृ. ' से कि तमि' त्यादि, अथ कोऽयं व्यञ्जनावग्रहः ?, आचार्य आह-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा - ' श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह - सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इहव्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, ननयनमनसोः, तयोरप्राप्यकारित्वात्, आह कथमप्राप्यकारित्वं तयोरवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि - यदि प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तर्हि स्पर्शनेन्द्रियं स्त्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्दत्तत्कृतानुग्रहोपघात भाग् भवति तथा चक्षुर्मनसी अपि भवेतां, विशेषाभावात्, नच भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्येते एव चक्षुषोऽपि विषयकृतावनुग्रहोपधातौ तथाहिघनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनभनवरतमवलोकमानस्य भवति चक्षुषो विधातः, शशाङ्ककरकदम्बकं यदिवा तरङ्गमालोपशोभितं जलं तरुमैण्डलं च शाड्वलं निरन्तरं निरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावित भाषितं यतो न ब्रूमः - सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किन्त्वेतावदेव वदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपधातौ तस्य न भवत इति Page #168 -------------------------------------------------------------------------- ________________ मूलं-113 165 तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपददाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शोतलत्वादनुग्राहकास्ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृह्णन्ति, ददङ्गमालासंकुलजलावलोकने च चलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाड्वलतरुमण्डलावलोकनेऽपिशाड्वतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात्, शेषकालं तुजलावलोकनेऽनुग्रहाभिमान उपधाताभावादवसेयः, भवति चोपधाताभावेऽनुग्रहाभिमानो yathA'tisUkSmAkSaranirIkSaNAdvinRitya यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादेयोऽपि कस्मान भवन्तीति?, अपिच-यदि चक्षुः प्राप्यकारि तहि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति?, तस्मादप्राप्यकार्येव च्क्स्सुः। ननु यदि चक्षुरप्राप्यकारि तहिं मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनान् न गृह्णाति, यदि हि प्राप्त परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनांगमनासम्भवः सम्पर्काभावात्, ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम्-प्राप्तयकारि चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतराप्रेक्षणात् अदूरेतराप्रेक्षणाच्च, यदि हि चक्षुरप्राप्यकारित् भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातककरणसमर्थं, प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातावदुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलुमनोऽप्यशेषान् विषयान् गृह्मति, तस्यापि सूक्ष्मेवागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वात् नियतविपयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति नव्यवहितानामुपलम्भप्रसङ्गो नापि duurdeshsthitaanaamiti| __ अपि च दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्योग्यदेशापेक्षणं, यथाऽयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्पणे प्रवर्तमानः सर्वस्याप्ययसो जगद्वर्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु) शङ्करस्वामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सहसमाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणव: सूक्ष्मत्वानोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हितत्र छायाणुसम्भवग्रहाकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संगपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षण चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपि च यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्ना - कर्षन्ति ?, शक्तिप्रतिनियमादिति चेत् ननु सशक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थ छायाणुपरिकल्पनं । अन्यस्त्वाह Page #169 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं, तदयुक्तं, अत्रापि हेतोरनैकान्तिकत्वात, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः, अथेदमाचक्षीथाः नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते ततो न कश्चिद्दोषः, तदपि न मनोरमं, महाज्वालादौ स्खलनोपलब्धः, तस्मादप्राप्यकारी चक्षुरिति स्थित्ण्। एवं मनसोऽप्राप्यकारित्वं भावनीयं, तत्रापि विषयकृतानुग्रहोपघाताभावाद, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्ताया चोपधाते भवेत्, ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहि-हर्षप्रकर्षशान्मनसोऽपि पृष्टता भवति, तद्वशाच्च स्वशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिर्दश्यते, शरीरदौर्बल्योरःक्षतादिदर्शनात्, अतिशोककरणतो हिमनमो विघातः सम्भवति, ततस्तद्वशाच्छरीरदौर्बल्यमितिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं, यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपधाताभावात्, न चेह विषयकृतानुग्रहोपघातौ त्वया मनसो दर्येते, तत्कथं व्यभिचार:?, मनस्तु स्वयं पुद्गलमत्वाच्छरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि-इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोपमाधत्ते, अनिष्टरूपस्तूपसङ्घातं, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिचिन्तानिबन्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पृष्टिं, उक्तं च - "इट्ठानिट्ठाहारब्भवहारे होंति पुत्त्त्तिहानीओ। जह तह मनसो ताओ पुग्गलगुणउत्ति को दोसो|" तस्मात् मनोऽपिविषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं । इह सुगतमतानुसारिणः श्रोत्रमध्यप्राप्यकारिप्रपद्यन्ते, तथा च तद्ग्रन्थ:-"चक्षुः श्रोत्रं mano'prApyakArI"ti, तदयुक्तं, इहाप्राप्यकारितत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालकस्य समीपे महाप्रयलताडितझल्लरीझात्कारश्रवणतो यद्वा विद्युत्प्रपान तत्प्रत्यासन्नदेशवर्तिनां नि?षश्रवणतो बधिरीभावदर्शनात्, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भवत्युपधातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं ती यथा गन्धादौ गृह्णमाणे न तत्र दूरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दूरासनादिभेदप्रतीतर्भवितुर्महति?, अथच प्रतीयते शब्दो दूरासन्त्रादितया, तथा च लोके वक्तारः श्रूयन्ते-कस्यापि दूरे शब्द इति, ___ अन्यच्च-यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसङ्गः, तन्त्र श्रेयः श्रोत्रेन्द्रियस्य प्राप्यकारित्वं,तदेतदतिमहामोहस्यमलीमसभाषितं, त (य) तो यद्यपिशब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वभाववैचित्र्यसम्भावद्दूरासत्रादिभेदप्रतीतिर्भवति, तथाहि-दूरादागत: शब्द: क्षीणशक्तिकत्वात्स्विन्न उपलक्ष्यते अस्पष्टरूपो वा, ततो लोको वदति-रे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थो -दूरादागतः शब्दः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि-एतदपि वक्तुं शक्यते-दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, Page #170 -------------------------------------------------------------------------- ________________ मूलं-113 167 तस्मान्नेतत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ तोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतच्च प्रागेवोक्तं, ततो नातिप्रसङ्गापादनमुपपत्तिमत्, अन्यच्चप्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, pavanama'ni तु वर्तमानो दूरदेशस्थितोऽपिशृणोति, तथा च लोको वक्तारो-नवयं प्रत्यासत्रा अपी त्वदीयं वचः शृणुमः, पवनस्य प्रतिकूलमवस्थानात्, यदि पुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमानारूपमिवशब्दं प्रमिणुयुः,नच प्रमिण्वन्ति, तस्मात्प्राप्ता एवशब्दपरमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपगन्तव्यं, तथा च सति पवनस्य प्रतिकूलमवतिष्ठमानानां श्रोत्रेन्द्रियं न शब्दपरमाणवो वैपुल्येन प्राप्नुवन्ति, तेषामन्यथा वातेन नीयमानत्वात्, ततो न ते शृण्वन्तीति न काचित्क्षितिः, यदपि चोक्तं- 'चाण्डालस्पर्शदोषः प्राप्नोति ति, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनिकत्वात्, तथाहि-न स्पर्शव्यवस्था लोके पारमार्थिकी, __तथाहि-यामेव भुवमग्ने चाण्डालः स्पृशन् प्रयाति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्द पुद्गलस्पर्शेऽपि न भवतीति नकश्चिद्दोपः, अपि च-यथा केतकीदलनिचयं शतपत्रादिपष्पनिचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथ्यामागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धापुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततो बालिशजल्पितमेतदिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्याप्राप्यकारित्वमभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपद्यन्ते, तदयुक्तं, आकाशगुणतयां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञान-- मात्मनः, तथा हि-अमूर्त आत्मा, ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्त आकाशस्यामूर्तत्वाच्छब्दस्यापितद्गुणत्वेनामूर्तता भवेत्, न चासौ युक्तिसङ्गता, तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्तताया लक्षणं, न च शब्द्यानां मूर्त्तिविरहः, स्पर्शवत्त्वात्, तथाहि-स्पर्शवन्तः शब्दाः, तत्सम्पर्कादुपघातदर्शनाल्लोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णीकृतगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्थमुपघातकृत्त्वमस्पर्शवत्त्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्त: शब्दाः, तैरभिधाते गिरिगह्वरभित्त्यादिपुशब्दोत्थानाल्लोष्टवत्, अयमपि हेतुरुभयोरपि सिद्धः, तथाहि-श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिधाते गिरिगहरीविषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्ती एव शब्दाः, 'रूपस्पर्शादिसन्निवेशो मूर्ति रिति वचनप्रामाण्यात्, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत्?, अपि ca__ तदाकाशमेकमनेकं वा?, यद्येकं तहि योजनलक्षादपि श्रूयते, आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रोतृभिः श्रूयते?, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रेन्द्रियाकाश Page #171 -------------------------------------------------------------------------- ________________ 168 नन्दी-चूलिकासूत्रं सम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तत्राकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेणशब्दस्यावस्थानमेव नोपपद्यते, अवश्य हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमारयः, शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्तेः, तेयामप्याकाशाश्रितत्वात्, न खल्वाकाशमन्तरेण पृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत् न आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्योरिति चेत्, न तहि शब्दस्याकाशगुणत्वमाकाशेन सहकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्मयानत्वात्तद्गुता शब्दस्य, तूलकादेरपितह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि- यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्या श्रवणात्, उक्तं च "यथा च प्रेर्यते तूलमाकाशे maatrishvnaa। तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ? ॥ " तत्राकाशगुण: शब्द:, किन्तु पुद्गलमय इति स्थितं । मू.(114 )से कितं अत्थुग्गहे.?, अत्थुग्गहे छविहे पत्रत्ते, तंजहा-सोइंदिआत्थुग्गहे चविखदिआत्थुग्गहे घाणिदिआत्धुग्गहे जिभिदियात्थुग्गहे फासिंदिआत्थुग्गहे नोइण्दिआत्थुग्घे। वृ.अथ कतिविधोऽयमर्थावग्रह:?, सूरिराह-अर्थावग्रह: पड्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रह इत्यादि श्रोत्रेन्द्रियार्थावग्रहः, ( श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामायिकनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्य्मात्र्रूपार्थाव्ग्र्ह्न्न्म्र्थाव्ग्र्होऽव्सेय्ः। ___ तत्र 'नोइंदियास्थावग्गहोऽत्ति नोइन्द्रियं-मनः, तच्च द्विधा-द्रव्यरूपं भावरूपंच, तत्र मनः पर्याप्तिनामकर्मोदयतो यत् मन:प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिमितं तद्रव्यरूपं मनः, तथा चाह चूणिकृत.. "मनपज्जत्तिनामकम्मोदयओ तज्जोग मनोदब्वे धेत्तुं मनत्तण परिणामिया दव्वा दव्वमनो भ्न्न्न्नि|" तथा द्रव्यमनोऽवष्टम्भेनजीवस्य यो मननपरिणामः स भावमनः, तथा चाह cUrNikAraeva"jIvo पुण मननपरिणामकियापन्नो भावमनो, किं भणियं होइ.?, मनदव्वालंबणो जीवस्य मननवावारो भावमनो भण्णइ" तत्रेह भावमनसा प्रयोजनं, तदग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते-भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रिव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यर्था Page #172 -------------------------------------------------------------------------- ________________ मूलं-114 169 कारादिविशपचिन्ताविकलोऽनिर्देश्यसामान्यमाचिन्तात्मको बोधो नाइन्द्रियार्थांवग्रहः ॥ मू.(115)तस्सणं इमे एगद्विआ नानाघोसा नानावंजणा पंचनामधिज्जा भवति, तंजहाओगेण्हणया उवधारणया सवणया अवलंबणया मेहा। सेत्तं उघे। वृ.'तस्य' सामान्येनावग्रहस्य 'Na'miti वाक्यालङ्कारे ऽअमूनि वक्ष्यमाणानि एकाथिकानि 'nAnAghosANi'tti घोषाः-उदात्तादयः स्वरविशेषाः, आह च चूणिकृत्-"घोसा उदात्तादओ सरविसेसा" नाना घोपा येषां तानि नानाघोपाणि, तथा नाना व्यञ्जनानि-कदानि येषां तानि नानाव्यञ्जनानि, पञ्च नामान्येव नामधेयानि भवन्ति. 'तद्यथेऽति तेषामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामूनि पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नानि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रह: सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेपसामान्यार्थावग्रह औपचारिकः,स चानन्तरमेवाग्रे दर्शायप्यते, tatra'ogiNhaya'tti avagRhyata'neti अवग्रहणं, करणेऽनट, व्यञ्जनावग्रहः-प्रथमसमयप्रविष्ट-- शब्दादिपुद्गलादानपरिणामः, त्द्भावोऽव्ग्र्ह्न्न्ता। / .' तथा 'uvadhAraNaya'tti धार्यतेऽनेनेति धारणं, उप सामीप्येन धारणं उपधारणं व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणाम: तद्भाव उपधारणता, तथा 'savaNaya'tti श्रूयतेऽनेनेति श्रवणमेकसामयिक: सामान्यर्थावग्रहरूपो बोधपरिणाम: तद्भावः श्रवणता, तथा avalaMbaNaya'tti अवलम्ब्यते इति अवलम्बनं, 'कुद्बहुल मिति वचनात्कर्मण्यनट, विशेषसामान्यार्थावग्रहः, कथं विशेपसामान्यार्थावग्रहोऽवलम्बनमिति?, चेत्, उच्यते-इह शब्दोऽयमित्यपि ज्ञानं विशेषावगमन* रूपत्वादवायज्ञानं, तथाहि-शब्दोऽयं नाशब्दो रूपादिरिति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्मात् यत्पूर्वनिर्देश्यसामान्यमात्रग्रहणमेकसामयिकं स पारमार्थिकार्थावग्रहः, तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं साईहा, तदनन्तरंतु यच्छब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं, तत्रापि यदा उत्तरधर्मजिज्ञासा भवति-किमयं शब्दः शाङ्खः किंवा शाङ्गः? इति तदा पाश्चात्यं शब्द इति ज्ञानं विशेपावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचर्यते, सच परमार्थतः सामान्यविशेषरूपार्थालम्बन इति विशेषसामान्यार्थावग्रह इत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शाङ्कः? किंवा शाङ्गः? इति ज्ञानमदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्बन इत्युक्तः ततोऽवलम्बनस्य भावोऽवलम्बनता ततोऽप्यूर्व किमयंशाङ्कः? किंवा शाङ्गः इतीहित्वा यच्छाङ्खएव शाङ्गः एव वेति ज्ञानं तदवायज्ञानं, तदपि चकिमयंशाङ्खोऽपिशब्द: मन्द्रः किं वा तार? इत्युत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगापेक्षया सामान्यावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः?, किंवा तारः? इतीह मन्द्र एवायं तारएवायमित्यवायः, एवमुत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोविशेषावगमापेक्षया सामान्यर्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यन्तविशेषज्ञानमवायज्ञानमेव, नावग्रह इत्युपचर्यते, उपचारानिबन्धना - भावात्, उत्तरविशेषाकांक्षाया अपगमात्, . ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, Page #173 -------------------------------------------------------------------------- ________________ 170 नन्दी-चूलिकासूत्रं तथा चाह प्रवचनोपनिपटेदी भगवान् जिनभद्रगणिक्षमाश्रमण: "सामन्नमेत्तगहणं निच्छयओ समयमोग्गहो प्द्ध्मो। तत्तोऽनंतरमीहियवत्थुर्विसेसस्स जोऽवाओ ॥1॥ सो पुनरीहावायाविक्खाओ उग्गहत्ति उव्य्रिओ। एस विसेसावेक्खा सामन्नं गेण्हए जेन ॥ 2 ॥ तत्तोऽनंतरमीहा तओ अवाओ य्त्व्विसेस्स्स्। इह सामनविसेसाऽवेक्खा जावंतिमो भेओ॥3॥ सव्वत्थेहावाया निच्छयओ मोत्तुमाइसामन्त्रं । संववहारत्थं पुन स्व्व्त्थाव्ग्घोऽवाओ॥4॥ तरतमजोगाभावेऽवाओ च्चिय धारणा त्द्ण्त्ण्मि। सव्वत्थ वासना पुन भणिया kaalNtrsiy॥5॥ tti, तथा 'meha'tti मेधा प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तर: सर्वोऽपि विशेषसामान्याविग्रहः । तदेवमुक्तानि पञ्चापि नामधेयानि भिन्नार्थानि, यत्र तु व्यञ्जनावग्रहो न घटते तत्राद्यं भेदद्वयं न द्रष्टव्यं, 'सेत्तं उग्गहोऽत्ति निगनमनं । मू. (116)से किं तं ईहा!, ईहा छब्विहा पत्रत्ता, तंजहा-सोइंदिअईहा चक्खिदियईहा पाणिदिअईहा जिभिदिअईहा फासिदिअईहा नोइंदिअईहा, तीसे णं इमे एगडिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आभोगणया मग्गणया गवेसणयाचिंता विमंसा, वृ.अथ केयमीहा?, ईहा पड्विधा प्रज्ञप्ता, तद्यथा- श्रोत्रेन्द्रियेहा इत्यादि, तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा श्रोत्रेन्द्रियार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः, 'तीसे Na'mityAdi सुगम, नवरं सामान्यत एकर्थिकानि, विशेषचिन्तायां पुनर्भिन्नार्थानि, तत्र 'AbhogaNaya'ti आभोग्यतेऽनेनेति आभोगनं-अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुखामालोचनं तस्य भाव आभोगनता, तथा मार्यतेऽनेनेति मार्गणं-सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्धृतार्थविशेषचिन्तनं चिन्ता, तत ऊर्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भूतार्थविशेषभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मविमर्शनं विमर्शः 'सेत्तं ईहे ति निग्म्न्म्। मू.(117) से कितं अवाए?, अवाए छविहे पन्नत्ते, तंजहा-सोइंदिआवाए, चक्खिदिआवाए घाणिंदिआवाए जिभिदिआवाए फासिदिआवाए नोइंदिआवाए, तस्स णं इमे एगडिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धि वित्राणे, सेतं अवाए॥ वृ. अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनिमित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपायः स श्रोत्रेन्द्रियापाय इत्यर्थः, एवं शेषा अपि भावनीयाः । 'तस्स ण' मित्यादि प्राग्वत्, अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि, तत्र आवर्तते -ईहाओ Page #174 -------------------------------------------------------------------------- ________________ मूलं-117 171 निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति ये गता अर्थविशेषेपूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासनतरा बोधविशेषास्ते प्रत्यावर्तनाः तद्भावः प्रत्यावर्त्तनता, तथा अपायो-निश्चयः सर्वथाईहाभावद्विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः, ततस्तमेवावधारितम) क्षयोपशमविशेषात्स्थिरतया पुनः, पुन: स्पष्टतरमवबुध्यमानस्य वा बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविपय एव तीव्रतरधारणाहेतुर्बोधविशेषः, 'सेत्तं अवाए'| इति निग्म्न्म्। मू.(118 ) से किंतं धारणा?, धारणा छब्बिहा पन्नत्ता, तंजहा-सोइंदिअधारणा चक्खिदिअधारणा घाणिदिअधारणा जिभिदिअधारणा फासिंदिअधारणा नोइंदिअधारणा, तीसेणं इमे एगडिआ नानाधोसा नानावंजणा पंचनामधिज्जा भवंति, तंजहा-धारणा साधारणाठवणा पइट्ठा कोटे, से तं धार्न्ना॥ वृ.'से कि taM'mityAdi सुगम, यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनभिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्षतोऽसंख्येययकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापना, अपायावधारितस्यार्थस्य हृदि स्थापनं, वासनेत्यर्थः, अन्ये तु dhAraNAsthApanayoya'tyAsena स्वरूपमाचक्षते, तथा प्रतिष्ठिआपनं प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणामित्यर्थः । 'सेत्तं धारणा' सेयं धारणा । सम्प्रति अवग्रहादे: कालप्रमाणप्रतिपादनार्थमाह मू.(119) उग्गहे इक्कसमइए, अंतोमुहुतिआईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्ज वाकालं असंखेज्जं vA kaalN। vR.अवग्रहः-अर्थावग्रहएकसामयिकः, आन्तर्मुहूर्तिकी ईहा, आन्तर्मुहूर्तिकोऽवायः, धारणा संख्येयं वा कालमसङ्खयेयं वा, तत्र सङ्ख्येयवर्षायुषां सङ्खयेयकालमसङ्खयेयं कालं, सा च धारणा सङ्ख्येयमसङ्खयेयं वा कालं यावद्वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योरजधन्योत्कर्षेणान्तर्मुहूर्तप्रमाणत्वात्, यत उक्तं भाष्यकृता ___"अत्थोग्गहो जहन्नं समओ सेसोग्गहादओ वीसुण्। अंतोमुहुत्तमेगं तु वासना धारणं मोत्तुण्॥" मू. (120) एवं अट्ठावीसैविहस्स आभिनिबोहिअनाणस्स, वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगादिट्ठतेण मल्लगदिर्3हतेण y। से किं तं पडिबोहगदिटुंतेणं ?, पडिबोहगदिलुतेण से जहानामाए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे पत्रवर्ग एवं क्यासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छति दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिज्जासमयपविट्ठा पुग्गला गहणमागच्छति असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति ?. एवं वदंतं चोअगं पनवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति नो दुसमयपविट्ठा पुग्गला गहणमागच्छति जाव नो दससमयपविट्ठा पुग्गला Page #175 -------------------------------------------------------------------------- ________________ 172 नन्दी-चूलिकासूत्रं गहणमागच्छंति नो संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति असंखिज्जासमयपविट्ठा पुग्गला गहणमागच्छंति, से तं प्द्दिबोह्ग्दित्त्त्थ्तेन्न्ण्। / से किं तं मल्लगदिढतेणं?, मल्लगदिट्ठतेणं से जहानामए केइ पुरिसे आवागसोसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्रोविज्जा, सेनटे, अन्नेऽवि, पक्खित्ते सेऽविनतु, एवं पविखप्पमाणेसु पविखप्पमाणेसु होही से उदगबिंदू जे णं तं मल्लगं रावेहीत्ति, होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाहिति होही से उदगबिंदू जे णं तं मल्लग भरिहिति होही से उदगबिंदू जे णं तं मल्लग पवाहेहिति, एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अनंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरिअं होइ ताहे हुंति केरइ, नो चेवणं जाणइ केवि एस सद्दाइ ?, तओ ईहं पविसइ तओ जाणइ अमुगे एस सदाइ, तआ अवायां पविसइ, तओ से उवगयं हवै, तओणं धारणं पविसइ, तओणं धारेइ संखिज्जं वा कालं असंखिज्जं vA kaalN। se जहानामए केइ पुरिसे अव्वत्तं सदं सुणिज्जा तेणं सहोत्ति उग्गहिए, नो चेवणं जाणइ के वेस सदाइ तओईह पविसइ तओ जाणइ अमुगे एस सद्दे तओणं अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज vA kaalN। se जहानामए केई पुरिसे अव्वत्तं रूवं पासिज्जा तेणं रूवत्ति उग्गहिए नो चेवणं जाणइ के वेस रूचति तओ ईंहं पविसइ तओ जाणइ अमुगे एस रूवेति तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेजं वा कालं असंखिज्जं vA kaalN। se जहानामए केई पुरिसे अव्वत्तं गंधं अग्घाइज्जा तेणं गंधति उग्गहिए नो चेवणं जाणइ के वेस गंधेति तओ ईहं पविसइ तओ जाणइ अमुगे एस गंधे तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेजंवा कालं असंखेज्जंवा kaalN। se जहानामए केई पुरिसे अव्वत्तं रसं आसाइज्जा तेणं रसोति उग्गहिए नो चेवणं जाणइ के वेस रसेत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस रसे तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजज्जजंवा kaalN। se जहानामए केई पुरिसे अव्वत्तं फासं पडिसंवेइज्जा तेणं फासेत्ति उग्गहिए नो चेव णं जाणइ के वेस फासओत्ति तओ ईहंपविसैतओ जाणइ अमुगे एस फासे तओ अवायं पविसइ तओ से उगवयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं vA kaalN। se जहानामए केई पुरिसे अव्वत्तं सुमिणं पासिज्जा तेणं सुमिणोत्ति उग्गहिए नो चेव गं जाणइ के वेस सुमिणेत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस सुमिणे तओ अवायं पविसई तओ से उवगयं हवै तओ धारणं पविसइ तओ धारेइ संखेज्जं वा कालं असंखेन्जं vA kaalN। se taM mlgdittuNtennN| va.एवं अट्ठावीसेऽत्यादि, एवम्' उक्तेन प्रकारेणाष्टाविंशतिविधस्य, कथमष्टाविंशतिविध-- तेति, उच्यते, चतुर्द्धा व्यञ्जनावग्रह: षोढा अर्थावग्रह: षोढा ईहा षड्विधोऽपाय: षोढा धारणा इत्यष्टाविंशतिविधता, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य स्पष्टतरस्वरूपप्रतिज्ञापनाय प्ररूपणां क्रिस्स्यामि। कथं ? इत्याह-प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, तत्र प्रतिबोधयतीति प्रतिबोधक: Page #176 -------------------------------------------------------------------------- ________________ मूलं-120 173 सुप्तस्योत्थापकः स एव दृष्टान्तः प्रतिबोधकदृष्टान्तस्तेन, मल्लकं-शरावं तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेनच, अथ केयं प्रतिबोधकदृष्टान्तेन, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः, आचार्य आहप्रतिबोधकदृष्टान्तेनेयं व्यञ्जनावग्रहप्ररूपणा, स यथानामको -यथासम्भवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणानुसरणात्, तच्च प्रागेवानेकश उक्तं, कञ्चिदनिर्दिष्टनामानं यथासम्भवनामकं पुरुष सुप्तं सन्तं प्रतिबोधयेत्, कथमित्याह 'अमुक अमुकं' इति, अत्र एवमुक्ते सति 'चोदको' ज्ञानावरणकर्मोदयतः कथितमपि सृत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदकः, यथावस्थितं सूत्रार्थं प्रज्ञापयतीति प्रज्ञापकोगुरुः, तं एवं' वक्ष्यमाणेन प्रकारेणावादीत्, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थो, वदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति?-ग्राह्यतामुपगच्छन्ति, किंवा द्विसमयप्रविष्टाः? इत्यादि सुगम, एवं वदन्तं चोदकं प्रज्ञापकः (एवं-वक्ष्यमाणेन प्रकारेण) 'अवादीत्' उक्तवान्-'नो एकसमयप्रविष्टा' इत्यादि, प्रकटार्थं यावन्नो सङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञानग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्ति प्रतिपनव्यं? जवंजणांग्गहणमिति भणियं विनाणं avvatta'miti वचनप्रामाण्यात 'असंखेज्जेऽत्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टास्तेऽसङ्ख्येयसमयप्रविपष्टाः पद्गला ग्रहणमागच्छन्ति-अर्थावग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते, असङ्ख्येयसमयप्रविष्टेषु तेषु चरमसमये प्रविष्टाः पुद्गला अर्थाव्ग्र्ह्विज्ञ्यान्मुप्ज्ञ्य्न्तीत्य्र्थ्ः। ___ अर्थावग्रहविज्ञानाच्च प्राक् सर्वोऽपिव्यञ्जनावग्रह: एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसङ्घयेयभागः, उत्कर्षतः सङ्खयेयावलिकाः, ता अपि सङ्ख्येया आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम् "वंजणवग्गहकालो आवलियासंखभागतुल्लो u। ___ थोवा उक्कोसा पुण आन्नापान्नूफुत्त्ण्ति|" 'setta'mityAdi निगमनं, संयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्र्रूप्न्ना। 'से kiMta'mityAdi. अथ कयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा?, सोऽनिर्दिष्टस्वरूपो यथानामकः कश्चित्पुरुपः 'आपाकशिरसः' आपाकः प्रतीत: तस्य शिरसो मल्लक-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तत्र मल्लके एवमुदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपिविनष्टः, एवं प्रक्षिप्यमाणेषु 2 भविष्यति स उदकबिन्दुर्यस्तन्मल्लकं 'rAvehii'iti देश्योऽयं शब्द: आर्द्रतां नेष्यति, शेषं सुगमं yAvadeva'mityAdi, एवमेव उदकबिन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरन्तैः शब्दरूपतापरिणतः पुद्गलैर्यदा तद्व्यञ्जनं पूरितं भवति तदा हुङ्कारं मुञ्चति-तदा तान्पुद्गलाननिर्द्दिश्यरूपतया 'परिच्छिनत्तीति भावार्थः । अत्र व्यञ्जनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयोः सम्बन्धो वा गृह्यते, तेन न कश्चिद्विरोधः, आह च-भाष्यकृत् "तोएण मल्लगंपिव वंजणमापूरियंति जं भ्न्निय्ण्। तंदवमिदियं वा तस्संबंधो va na viroho॥". www. Page #177 -------------------------------------------------------------------------- ________________ 174 नन्दी-चूलिकासूत्रं तत्र यदा व्यञ्जनं उपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽर्थः?-परिपूर्णं भृतं व्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यमभिगृह्यते तदा पूरितमिति-प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतमित्यर्थः, यदा तु व्यञ्जनं द्वयोरपि सम्बन्धो गृह्यते तदा पूरितमिति किमुक्तं भवति?तावत् सम्बन्धोऽभूत् यावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह चूर्णिकृत्-"यदा पुग्गलदव्वा वंजणं तया पूरियंति-पभूया ते पुग्गलदव्वा जाया-स्वं प्रमाणमानीता: सविसयपडिबोहसमत्था जाया" इत्यादि, जया उवगरणिदियं वंजणं तथा परियंति कहं?, उच्यते, जाहे तेहि पोग्गलेहिं तं दविदियं आवृतं भरियं वापितं तया पूरियंति भण्णइ, जया उभयसंबंधो वंजणं तया पूरियंति कहं?, उच्यते, दविदियस्स पोग्गला अंगीभावमागता, पोग्गल्ला दव्विदिये अभिषिक्ता इत्यर्थः, तदा पूरियंति भन्नै इति, एवं च यदा पूरितं भवति व्यञ्जनं तदा हु~ इति करोति-अर्थावग्रहरूपेण ज्ञानेन तमर्थं गृह्णाति, किं च?, नामजात्यादिकल्पनारहितं, तथा चाह 'नो चेवणं जाणइ के वेस saddAi'tti न पुनरेवं जानाति क एव शब्दादिरर्थ इति, स्वरूपद्रव्यगणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमात्रं गृह्णातीत्यर्थः, एवंरूपसामान्यमात्रग्रहणकारणत्वादर्थावग्रहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यञ्जनावग्रहः, एषा मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्तितं, तत ईहां प्रविशति-किमिदं किमिदमिति विमर्श कर्तुमारभते, 'ततः ईहानन्तरं क्षयोपशमविशेषभावात् जानाति-अमुक एष शब्दादिरिति, 'ततः एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायानन्तरमन्तर्मुहूर्त्तकालं यावदुपगतं भवति-सीमाप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहूर्त्तकालं यावत्प्रवर्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूप द्रष्टव्या, अत आह-'तत्तो Na'mityAdi, ततो धारणायां प्रवेशात् 'Na'miti वाक्यालङ्कारे संङ्घयेयं वा असङ्खयेयं वा कालं हृदि धारयति, तत्र सङ्घयेयवर्षायुषः सङ्खयेयकालं, असङ्ख्येयवर्षायुषस्त्वसङ्घयेयं काल्म्। ___ अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकार सर्वोऽपिघटते, जाग्रतस्तु शब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेके णावायज्ञानमुपजायते, तथाप्रतिप्राणिसंवेदनात्, तनिषेधार्थमाह-'से जहानामए' इत्यादि, सयथानामकः कश्चिज्जाग्रदपि पुरुषोऽव्यक्तं शब्दंशृणुयात्, अव्यक्तमेव प्रथमं शब्दं शृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहश्च श्रोत्रेन्द्रियस्य सम्बन्धी व्यञ्जनावग्रहमन्तरेण न भवति ततो व्यञ्जनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह-नन्वेवंक्रमो न कोऽप्युपलभ्यते, किन्तु प्रथमत एव शब्दापायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेषणं कृतं, ततोऽयमर्थो व्याख्येयः- अव्यक्तम्-अनवधारितशाशादिविशेषं शब्दं शृणुयादिति, इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति__'तेण सद्दोत्ति उग्गहिए' तेन-प्रमात्रा शब्द इत्यवगृहीतं, 'नो चेवणं जाणइ के वेस सद्दाइ' न पुनरेवं जानाति-क: एष शब्दः शाङ्घः शाङ्ग इति वा?, शब्द इत्यत्रादिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति तत्यादि सर्वं सम्बद्धमेव, तदेतयुक्तं, सम्यग वस्तुतत्त्वापरिज्ञानात्, इह हि यत्किमपि वस्तु निश्चीयते तत्सर्वमीहापूर्वकम्, अनीहितस्य सम्यगमिश्चितत्वायोगात्, न खलु प्रथमाक्षिसत्रिपाते सत्यधूदर्शनेऽपि यावत् न विनिश्चिनोति तावत्स Page #178 -------------------------------------------------------------------------- ________________ मूलं-120 175 धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यग्निश्चितत्वायोगात्, तस्मादवश्यं स वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयमिति च निश्श्चचयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात्, ततोऽवश्यमित: पूर्वमीहया भवितव्यं, ईहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमोहनं कापि भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद्, अन्यथा प्रेक्षावत्ताक्षिपिप्रसक्तः, तस्मादीहायाः प्रागवग्रहोऽपि नियमात्प्रतिपत्तव्यः, अमुमेवार्थं भाष्यकारोऽपि द्रढयति ___ "ईहिज्जइ नागहियं नज्जइ नानीहियं न यानायं । धारिज्जइ तं वत्धुं तेन कमो उग्घाईओ॥" / अवग्रहश्च शब्दोऽयमिति ज्ञानात्पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एवोपपद्यते, नान्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं शब्दं शृणुयादिति, स हि परमार्थतः शब्द एव, ततः प्रज्ञापकस्तं शब्दमन्द्य तद्विशेषणमाचष्टे-अव्यक्तमिति, तं शब्दमव्यक्तं शृणोति, किमुक्तं भवति? -शब्दव्यक्त्यापि व्यक्तं न शृणोति, किन्तु सामान्यमात्रनिद्देश्यं गृह्णातीत्यर्थः, यदपि चोक्तं-तेन प्रमात्रा शब्द इत्यवगृहीतमिति, तत्र शब्द इति प्रतिपादयति प्रज्ञापकः सूत्रकारो, न पुनः तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्यापायरूपत्वात्, तथाहि-शब्दोऽयमिति, किमुक्तं भवति?-न शब्दाभावो, न च रूपादिः, किन्तुशब्द एवायमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूप एव, नावग्रहरूपः, अथच अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते ततः शब्द इति प्रज्ञापक; सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृह्यते इति स्थितं, तथा चाह सूत्रकृत्-'नो चेव Nami'tyAdi, न पुनरेवं जानाति-कएष शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थं न जानातीति भावार्थः, अनिद्देश्यसामान्यमात्रप्रतिभासात्मकत्वादर्थावग्रहस्य, अर्थावग्रहश्च श्रोत्रेन्द्रियघ्राणेन्द्रियादीनां व्यञ्जनावग्रहपूर्वक इति पूर्वव्यञ्जनावग्रहोऽपिद्रष्टव्यः, तदेवं सर्वत्राप्यवग्रहेहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामापन्नस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्त्तन्ते इति कालसौक्ष्मयाते स्पष्टं न संवेद्यन्ते इति स्थितं ! ___ तत ईहां प्रविशति, इह केचिदीहां संशयमात्रं मन्यन्ते, तदयुक्तं, संशयो हि नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति ?, नन्वीहापि किमयं शाङ्घः किंवा शार्ङ्गः? इत्येवंरूपतया प्रवर्त्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेषः?, उच्यते, इह यत् ज्ञानं शाङ्कुशाङ्गादिविशेषाननेकानालम्बते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्त्तते-कुण्ठीभूतं तिष्ठतीत्यर्थः, तदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापारतया सद्भूतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आह च भाष्यकृत "जमणेगत्थालंबणमपज्जुदासकुंठियं चित्तं । सयैव सव्वप्पणओ तं संसयरूवमन्नाणं । / 1 / / जं पुन स्य्त्थ्हेऊव्व्त्तिवाबार्त्प्प्र्म्मोह्ण्। भूयाभूय्विसेसादान्च्चायाभिमुह्मीहा॥2॥" इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते ततोऽन्तर्मुहूर्त्तकालेन Page #179 -------------------------------------------------------------------------- ________________ 176 नन्दी-चूलिकासूत्रं नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्मत ईहोपयोगदच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगविच्छेदेन प्रभृतान्यन्तर्मुहत्तानि यावदीहते तत ईहानन्तरं जानाति-अमुक एपोऽर्थः शब्द इति, इदं च ज्ञानमत्रायरूपं, ततोऽस्मिन् ज्ञान प्रादुर्भवति 'Na'miti वाक्यालङ्कारेऽपायं प्रविशति, ततः 'से' तस्य उपगतमविच्युत्या सामीप्येनात्मनि परिणतं भवति, ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयसङ्खयेयं वा काल्म्। ___ 'एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेनाभिलापेन शेपेप्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये अवत्तं सदं सुणेञ्जा' इत्यस्य स्थाने 'अवत्तं रूवं पासेज्जा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथाऽतेणं रूवित्ति उग्गहिए नो चेवणं जाणइ केवेस रूवित्ति?. ततो ईहं पविसइ, ततो जाणइ अमुगे एस रूवेत्ति, ततो अवायं पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाच्चक्षुषः, घ्राणेन्द्रियादिषु तु व्याख्येयः, एवं तु प्राणेन्द्रियविषये-'अव्वत्तं गंधं अग्धाइज्जा' इत्यादि वक्तव्यं, जिह्वेन्द्रियविषये अव्वत्तं रसं आसाइज्जा' इत्यादि, स्पर्शनेन्द्रियविषये 'अव्वत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां किं शाङ्कः ? किं वा शाङ्गः? इत्येवंरूपा ईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां स्थाणुः किं वा पुरुषः ? इत्यादिरूपा(सा) प्रवर्तते, एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च भाष्यकृत "सेसेसुविरूवाइसुविसएसु होतिरूव्ल्क्खाई। पायं पच्चासनत्तणेण ईहाए वत्थूणि ॥ 1 ॥ थाणुपुरिसाइ कुट्ठप्पलादि स्ण्भिय्क्रिल्ल्म्साइ। सप्पुप्पलनालाइ व समाणरूवाइ विस्याई॥2॥" 'से जहानामएऽत्यादि, स यधानामकः कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत्, व्यक्तं नाम सकलविशेषविकलनिर्देश्यमितियावत् स्वप्नमिति प्रज्ञापक: सूत्रकारो वदति, सतु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं गृह्णाति, तथाऽनेन प्रतिपन्त्रा 'सुविणोत्ति उपगहिएऽत्ति स्वप्नमिति अवगृहीतं, अत्रापि स्वप्न इति प्रज्ञापको वदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवावगृहीतवान्, तथा चाह-न पुनरेवं जानाति-क एषस्वप्न इति?, स्वप्न इत्यपि तमर्थं न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत्, एवं स्वप्नमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्र्तिपादिताः॥ __ अनेन चोल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टविंशतिसङ्घया अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः, सम्प्रति मल्लकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिटुंतेश' एवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । एते चावग्रहादयोऽष्टविंशतिभेदाः प्रत्येकं बह्वादिभिः सेतरैः सर्वसङ्घयया द्वादशसङ्घयैर्भेदेभिद्यमाना यदा विवक्षयन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्वादय: शब्दमधिकृत्य भाव्यन्ते-शङ्खपटहादिनानाशब्दसमूहपृथगेकैकं यदाऽवगृह्णाति तथा बह्ववग्रहः, यदा त्वेकमेव कञ्चिच्छब्दमवगृह्णाति Page #180 -------------------------------------------------------------------------- ________________ मूलं-120 177 तदाऽबहवग्रहः, तथा शङ्गपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनक: पर्यायः स्निग्धगाम्भीयादिभिविष्टं यथास्थितं यदाऽवगृह्णाति तदा स बहुविधावग्रहः, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रह:, यदा तु अचिरा जानाति तदा स क्षिप्रावग्रहः, यदा तुचिरण तदाऽक्षिप्रावग्रहः, तमेव शब्दं स्त्ररूपेण यदा जानाति न लिङ्गपरिग्रहात् तदाऽनिश्रितावग्रह:, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः. अथवा परधर्मविमिश्रितं यद्ग्रहणं तन्मिश्रितावग्रहः, यत्पुनः परधर्मेरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः, तथा निश्चितमवगणतो निश्चितावग्रहः, सन्दिग्धमवगृह्णत: सन्दिआधावग्रह:. सर्वदैव वह्वदिरूपेणावगृह्णतो ध्रुवावग्रहः, कदाचिदेव पुनबह्वादिरूपेणावगृह्णतोऽध्रुवावग्रह:, एप च बहुबहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपे द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेपनीरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एकसामायिकस्य बहुविधादिविशेपग्राहकत्वासम्भवात, बह्लादीनामनन्तरीक्तं व्याख्यानं भाष्यकारोऽपिंप्रमाणयति "नाणासद्दसमूहं बहुविहं सुणेइ भिन्नजातीयं । बहुविहमनेगभूयं एक्के कं निद्धमहराइ । / 1 / / खिप्पमचिरेण तं चिय सरूवओ jmnissiymliNg। निच्छियमसंसयं जं धुवमच्चंतं न उकयाइ । / 2 / / एत्तो च्चिय पडिवखं साहेज्जा निस्सिए विसेसोऽयं । परधम्मेहि विमिस्सं मिस्सियमविमिस्सियं इय्र्ण्॥3॥ यदा पुनरालोकस्य मन्दमन्दतरमन्दतमस्पष्टस्यष्टतरस्पष्टतमत्वादिभेदतो विषयस्याल्पत्य - महत्त्वसन्त्रिकर्षादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते तदा तदनन्तभेदं प्र्तिप्त्त्व्य्म्॥ सम्प्रति पुनद्रव्यादिभेदतश्चतुःप्रकारतामाह - मू. (121)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दब्बओ खित्तओ कालओ भावओ, तत्थादव्यओ णं आभिनिबोहिअनाणी आएसेणं सव्वाइंदब्वाई जाणइ न पासइ, खेत्तओ णं आभिनिबोहिनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिनिबोहिअनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिनिबोहिअनाणी आएसेणं सच्चे भावे जाणइ न पास्। वृ. 'तं समासओ' इत्यादि, 'तत्' मतिज्ञानं 'समासतः' संक्षेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्काकरे, आभिनिबोधिकज्ञानी AdeseNaM'ti आदेशः-प्रकारः, सच द्विधा-सामान्यरूपोविशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेनद्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि-धर्मास्तिकायादीनी जानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः तथा धर्मास्तिकायो ग्त्युप्स्स्त्त्म्भ्हेतुर्मृतो लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदश इति-सूत्रादेशस्तस्मात्सुत्रादेशात्सर्वव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात् सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छृतज्ञानं भवति तस्य [30/12 Page #181 -------------------------------------------------------------------------- ________________ 178 नन्दी-चूलिकासृन शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तत तत्कथमादेश इति सत्रादेशो व्या. ख्यातः?, तदयुक्तं, सम्यगवस्तुतत्वापारज्ञानात्, इह हि श्रुतभावितमतः श्रुतोपलब्धेष्यपि अर्थपु सूत्रानुसारमात्रेण येऽवग्रहहापायादयो बुद्धिविशेषाः प्रादुन्ति ते मतिज्ञानमंव, न श्रुतज्ञानं, सूत्रानुसारनिपेक्षत्वात, आह च भाष्यकृत "आदेसात्ति व सुत्तं ओवलद्धेसु तस्स मिनान्न्ण्। पसरै तब्भावणया विणावि सुत्तानुसारेणं । / " एवं क्षेत्रादिप्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकं, काल: सर्वाद्धारूपोऽतीतानागनवर्तमानरूपी वा, भावाश्च पञ्चसङ्ख्या औयिकादयः, तथा चाहभाष्यकृत् "आएसोत्ति पगारो आघाएसेण स्व्व्द्व्वाई। धम्मत्थिकाइआई जाणइ न उसव्वभावेणं ॥ 1 ॥ खत्तं लोकालोकं कालं संवुद्धमहव तिविहं वा। पंचोदइयाईए भावे जं नेयमेवैयं । / 2 / / " सम्प्रति संग्रहगाथां प्रतिपादयतिमू.(122) लगह ईहाऽवाओ य धारणा एव hu~ti च्त्तारि। आभिनिबोहियनाणस्स भेयवत्थू स्मासेन्न्ण्। वृ.'उग्गहो' इत्यादि अवग्रह:-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयागो धारणा चेत्येवं द्रष्टव्यः, एवकार: क्रमप्रदर्शनार्थः. 'एवम' एतेन क्रमेण 'समासन' संक्षेपणा चत्वारि आभिनिवोधिकज्ञानस्य भिद्यन्ते इति भदा विकल्प अंशा इत्यर्थः त एव वस्तुनि भवन्ति, तथाहि-नानवगृहीतमीह्यते नानीहितं निश्चीयते नानिश्चित्तं धार्यते इति । इदानीमेतेयामवग्रहादीनां स्वरूपं प्रतिपिपादयिपुराहमृ.(123) अत्थाणं उम्हणमि उग्रहो तह विआलणे ईहा। ववसायंमि अवाओ धरणं पुन धारणबिति । / वृ. atthANa'mityAdi, अर्थानां- रूपादीनामवग्रहणंचशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेपविपयत्वापेक्षया स्वगतभेदबाहल्यसूचकः, अवग्रहं ब्रवते इति योगः, 'तथेऽत्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहा ब्रुवते, तथा विविधोऽवसायो व्यवसायोनिर्णयस्तं चार्थानामिति वर्तत अपायं ब्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपांधारणां ब्रवते तीर्थकरगणधराः, अनेन स्वमनीषिकाव्यदासमाह___ अन्ये त्वेवं पठन्ति-"अस्थाणं' उग्गहणंमि उग्गहो" इत्यादि, तरैवं व्याख्यानम्-अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं ब्रुवते, एवमीहादिप्वपि योजना कार्या, भावार्थः प्राग्वदेव! इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहमू.(124) उग्गह इक्कं समयं ईहावाया muhuttmddhNtu। कालमसंखं संखं च धारणा होइ नायव्वा । / Page #182 -------------------------------------------------------------------------- ________________ मूलं - 124 179 वृ. 'उग्गही' इत्यादि, अवग्रहः - अर्थावग्रही नैयिक एकसमयं यावद्भवति, समय: परमनिकृष्टः कालविभागः स च प्रवचनप्रतिपादितादुत्पलपत्रशतव्यतिभेदोदाहरणात्, जरत्पट्टशाटिकापाटनदृष्टान्तच्चावसेयः, व्यञ्जनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथक् र अन्तर्मुहूर्तप्रमाणौ ज्ञातव्या, ईहा चापायश्च ईहापायी मुहूर्त्तार्द्ध ज्ञातव्या, मुहुत्तों घटिकाद्वयप्रमाणः कालविशेषः तस्यार्द्ध मुहूर्त्तार्द्ध, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि - व्यवहारापेक्षया एतन्मुहूर्त्तार्द्धमित्युच्यते, परमार्थतः पुनरन्तर्मुहूर्त्तमवसेयं, अन्ये पुनरेवं पठन्ति - "मुहुत्तमंतं तु" तत्र मकारोऽलाक्षणिकः, तत एवं द्रष्टव्यं - मुहृतन्त:- मुहूर्त्तस्यान्तः - मध्यं मुहृतन्त:, अन्तर्मुहूर्त्तमित्यर्थः, इह 'पारे मध्येऽग्रेऽन्तः पष्ठया वे ऽति विकल्पेनान्तः शब्दस्य प्रा निपाती भवति, ततः सूत्रे ऽन्तः शब्दस्य प्राग्निपातो न विहितः, तथा धारणा कालमसङ्ख्य-पल्योपमादिलक्षणं सङ्ख्येयं च-वर्षादिरूपं यावद्भवति ज्ञातव्या, धारणा चेह वासनारूपा द्रष्टव्या, अविच्युतिस्मृति तु प्रत्येकमन्तुर्मुहूर्त्तप्रमाणे वंदितव्ये । मू. ( 125 ) पुटुं सुणेर्3a सद्दं रूवं पुण पासर्3a अपुट्ठे तु । गंध रसं च फासं च बद्धपुङ्कं वियागरे । / वृ. तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिपुराह-'पुठ्ठे सुणेइ' इत्यादि, इह श्रोत्रेन्द्रियेण शब्दं शृणोति स्पृष्टं स्पृष्टमात्रं स्पृष्टं नाम आलिङ्गितं यथा तन रेणुसङ्घातः, अथ कथं स्पृष्टमात्रमेव शब्दं शृणोति ?, उच्यते, इह शेषेन्द्रियगणापेक्षया श्रोत्रेन्द्रियमतिशयेन पटु, तथा गन्धादिद्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्माणि प्रभूतानि भावुकानि च. अत एव सर्वतस्तदिन्द्रियं प्राप्नुवन्ति, ततस्तानि स्पृष्टमात्राण्यपि श्रोत्रेन्द्रियेण गृहीतं शक्यन्ते, रूपं पुनः पश्यति अस्पृष्टमेव, तुरेवकारार्थः, अप्राप्यकारित्वाच्चक्षुयः, तथा गन्धं रसं च स्पर्श च. चशब्द समुच्चयार्थी, बद्धस्पृष्टं घ्राणादिभिरिन्द्रयैर्विनिश्चिनोतीति व्यागृणीयात् इह बद्धस्पृष्टमिति स्पृष्टबद्धमिति विज्ञेयं, प्राकृतशैल्या चान्यथा सूत्रे उपन्यासः, तत्र स्पृष्टमित्यानाऽऽलिङ्गितं बद्धं तोयवदात्मप्रदेशैरात्मीकृतं आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः । 7 इह शब्दमुत्कर्पतो द्वादशयोजनेभ्य आगतं शृणोति त परतः, शेषाणि तु गन्धादिद्रव्याणि प्रत्येकं नवभ्यो 2 योजनेभ्य आगतानि घ्राणादिभिरन्द्रियैर्गृह्णाति जीवो, न परतः परतः समागतानां द्रव्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्वासम्भवात् जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासङ्घयेयभागादागतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽगुलसङ्ख्येयभागवत्ती वेदितव्यः, उत्कर्षतस्त्वात्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यंति, यथा पुष्करवरद्वीपार्द्ध मानुपोत्तरनगप्रत्यासन्नवर्त्तिनः कर्कसंक्रान्तौ सूर्यबिम्बं तथा चोक्तम् "लक्खेहिं एगवीसाए सातिरेगेहिं पुक्खरर्द्धमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ " अत्राह - ननु स्पृष्टं शृणोति शब्दमित्यक्तं, तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्भावितानि आहोश्चिन्मिश्राणीति ?, उच्यते, न तावत्केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तद्वासितानि Page #183 -------------------------------------------------------------------------- ________________ 180 शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि, तथा चाह मू. ( 126 ) भासासमसेढीओ सद्दं जं सुणै मीसियं सुणै । वीसेढी पुन सद्द सुणेइ नियमा पराघाए । } वृ. 'भासासमे ऽत्यादि, भाष्यत इति भाषा - वाक् शब्दरूपतया उत्सृज्यमाना द्रव्यसन्ततिः सा वर्णात्मिका भेरी भाङ्कारादिरूपा वा द्रष्टव्या तस्याः समाः श्रेणयः श्रेणयो नाम क्षेत्र प्रदेशपंक्तयोऽभिधीयन्तं ताश्च सर्वस्यैव भाषामाणस्य षट्सु दिक्षु विद्यन्ते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकान्तमनुधावति, भाषासम श्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासम श्रेणी: इती-गतः प्राप्तो भाषासम श्रेणीतः, भाषासम श्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसम्बन्धिनं भर्यादिसम्बन्धिनं वा शृणोति यत्तदोर्नित्याभिसम्बन्धात्तं मिश्र शृणोति, उत्सृष्टशब्दद्रव्य भावितापान्तरालस्थद्रव्यमिश्रं शृणोतीति भावार्थ: / 'वीसढी' त्यादि, अत्रेत इति वर्त्तते, ततोऽयमर्थः --विश्रेणि पुनरितः प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो वि श्रेणिरित्युच्यते, शब्दं शृणोति नियमात्पराधाते सति नान्यथा, किमुक्तं भवति ? - उत्सृष्टशब्दद्रव्यशब्दा (शब्दाद्रव्या) भिघातेन यानि वासितानि शब्दद्रव्याणि तान्येव केवलानि शृणोति, न कदाचिदपि उत्सृष्टानि, कुत इति चेद्, उच्यते, तेषामनुश्रेणिगमनात्प्रतिघाताभावाच्च । सम्प्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दानिभिधित्सुहारमू. ( 127 ) ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सन्ना सई मई पन्ना, सव्वं अभिनिबोहिअं ॥ वृ. 'Iha'tyAdi, एते ईहादयः शब्दा सर्वेऽपि परमार्थतो मतिवाचकाः पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदाद् भेदोऽमीषां प्रदर्श्यते ईहनमीहा सदर्थपर्यालोचनं अपोहनमपोह: निश्चय इत्यर्थः, विमर्शनं विमर्शः - अपायादवांगीहायाः परिणामविशेष:, मार्गण मार्गणा-अन्वयधर्मान्विषणं, चः समुच्चये, गवेषणं गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः तथा स्मरणं स्मृतिः -पूर्वानुभूतालम्बनः प्रत्ययविशेष:, मननं मति-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्म्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं मतिज्ञानामित्यर्थः, मू. ( 128 ) वृ. 'से तमि' त्यादि, तदेतदाभिनिबोधिकज्ञानं । सेतं आभिनिबोहिअनाणपरोक्खं ॥ - नन्दी - चूलिकासूत्रं साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयतिमू. ( 129 ) से किं तं सुयनाणपरोक्खं ?, सुयनाणपरोक्खं चोद्दसविहं पन्नत्तं, तंजहाअक्खरसुयं 1 अनक्खरसुयं 2 सण्णिसुयं 3 असण्णिसुअं4 सम्मसुअं5 मिच्छसुअं6 साइअं 7 अनाइअं 8 सपज्जवसिअं 9 अपज्जवसिअं 10 गमिअं 11 अगमिअं 12 अंगपविट्टं 13 अनंगपविट्टं 14 / वृ. अथ किं तच्छ्रुतज्ञानं ?, आचार्य आह- श्रुतज्ञानं चतुर्द्दशविधं प्रज्ञप्तं, तद्यथा - अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतमसंज्ञि श्रुतं सम्यक् श्रुतं मिथ्या श्रुतं सादि अनादि सपर्यवसितमपर्यवसितं -7 Page #184 -------------------------------------------------------------------------- ________________ मूलं - 129 181 गमिकमरामिकङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एवं भेदद्वये अन्तर्भवन्ति र्तात्कमर्थं तेषां भेदोपन्यासः ?, उच्यते, इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाश्क्षरश्रुतानक्षरश्रुतरूपभेदद्वयापन्यासमात्रादव्युत्पन्नमतयः शेपभेदानवगन्तुमीशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेपभेदोपन्यास इति । साम्प्रतमुपन्यस्ताना भेदानां स्वरूपमनवगच्छन् आद्यं भेदमधिकृत्य शिष्यः प्रश्नं करोतिमू. ( 130 ) से किं तं अक्खरसुअं? अक्खरसुअंतिविहं पन्नत्तं, तंजहा- सन्नक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सन्नक्खरं ? 2 अक्खरस्स संठाणागिई, संत्तं सन्नक्खरं । से किं तं वंज-णक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावां, से तं vNjnnkkhrN। se किं तं लद्धिअक्खरं?. लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा- सोइंदिअलद्धिअक्बरं चक्खिदियलद्धिअक्खरं रसनिदियलद्धिअक्खरं फासिंदियलद्धि अक्खरं नोइंदियलद्धि अक्खरं सं तं लद्धिअक्खरं, से तं अक्खरसुअं । से किं तं अनक्खरसुअं ?, अनक्खरसूअं अनेगविहं पत्रतं, तंजहा - वृ. अथ किं तदक्षरश्रुतं ? सूरिराह- अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरंच, तत्र 'क्षरसञ्चलने ऽन क्षरति न चलतीत्यक्षरं ज्ञानं तद्धि जीवास्वाभाव्यादनुपयो - गेस्पि तत्त्वतो न प्रच्यते, यद्यपि च सर्वं ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, न शेषं. इत्थम्भूतभावाक्षरकारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यतेप ततश्चाक्षरं च तच्छ्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थ:, तच्च लब्ध्यक्षरं वेदितव्यं तथाऽक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सञ्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं, अथ किं तत्सञ्ज्ञाक्षरं ?, अक्षरस्याकारादेः, संस्थानाकृतिः - संस्थानाकार:, तथाहिसञ्ज्ञायते ऽनयेति सञ्ज्ञा नाम तन्निबन्धनं तत्कारणमक्षरं संज्ञाक्षरं संज्ञाक्षरं संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नाम्न: करणाद्वयवहरणाच्च ततोऽक्षरस्य पट्टिकादी संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते तच्च ब्राह्म्यादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरीं लिपिमधिकृत्य किञ्चित्प्रदर्श्यते मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो मकारो वक्रीभृतश्चपुच्छसन्निवंशसदृशो ढकार इत्यादि, 'से तामि' त्यादि, तदेतत् संज्ञाक्षरं । अथ किं तद्वयञ्जनाक्षरं ?, आचार्य आह- व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, तथाहिव्यज्यतेऽनेनार्थ: प्रदीपेनेव घटैति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, अक्षरस्याकारदेर्वर्णजातस्य व्यञ्जनेन - अत्र भावे अनव्यञ्जकत्वेनाभिलापः - उच्चारणं, अर्थव्यञ्जकत्वेनोच्चार्यमाणमकारादिवर्णजातमित्यर्थः । 'से किं तमित्यादि, अथ किं तल्लब्ध्यक्षरं ?, लब्धि: - उपयोगः स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धियस्से' त्यादि, अक्षरे - अक्षरस्योच्चारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकाराद्यक्षरानुविद्ध श्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसम - - - Page #185 -------------------------------------------------------------------------- ________________ 182 नन्दी-चूलिकासूत्रं नन्तरमिन्द्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारिशाङ्खोऽयमित्याद्यक्षरानुविद्धं ज्ञानमुपजायते इत्यर्थः, नन्विदं लध्यक्षरं सजिनामेव पुरुषादीनामुपपद्यते नासचिनामेकेन्द्रियादीनां, तेपामकारादीनां वर्णानामवगमे उच्चारण वा लब्ध्यसम्भवात. न हि तेयां परोपदेशश्रवणं सम्भवति येनाकारादिवर्णानामवगमादि भवेत् अथचैकेन्द्रियादीनामपि लब्ध्यक्षरमिष्यते, तथाहिपार्थिवादीनामपि भावश्रुतमुपवर्ण्यते___ 'दव्वसुयाऽभावंमिवि भावसुयं patthivAINa'miti वचनप्रामाण्याद्, भाव श्रुतं च शब्दार्थपर्यालोचनानुसारि विज्ञानं, शब्दार्थपर्यालोचनं चाक्षरमन्तरेण न भवतीति, सत्यमेतत, किन्तु यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणासम्भवस्तथापि तेषां तथाविधयक्षयोपशमभावातः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्रशादक्षरानुपक्तं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्तव्यं, तथाहि-तेपामप्याहाराभिलाष उपजायते, अभिलापश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि ततो भव्यं भवतीत्याद्यक्षरानुविद्धव, ततस्तेषामपि काचिदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या, ततस्तेपामपि लब्ध्यक्षरं सम्भवतीति न kshciddopH। तथा लब्ध्यक्षरं पोढा, तद्यथा- 'श्रोत्रेन्द्रियलम्यक्षर' मित्यादि, इह यच्छ्रोत्रन्द्रियेण शब्दश्रवणे सतिशाङ्गोऽयमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारिविज्ञानं तच्छोडेन्द्रियलब्ध्यक्षरं, तस्य श्रोत्रेन्द्रियनिमित्तत्वात्, यत्पुनश्चक्षुपा आम्रफलाधुपलभ्याम्रफलमित्याद्यक्षरानुविद्धं शब्दार्थ.. पर्यालोचनात्मकं विज्ञानं तच्चक्षुरिन्द्रियलब्ध्यक्षरं, एवं शषेन्द्रियलब्ध्यक्षरमपि भावनीयं, 'से ta'mityAdi, तदेतत्, लब्ध्यक्षरं, तदेतदक्षरश्रुतं । अथकितदनक्षरश्रुतं?,अनक्षरात्मकं श्रुतमनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतमनेकविधम् - अनेकप्रकारं प्रज्ञप्तं, तद्यथामू.(131) ऊससिनीससिअंनिच्छूढं, खासिअंच छीअण्च्। निस्सिधिअमनुसारं अन्क्ख्र्ण्छेलिआई॥ वृ. 'Usasiya'mityAdi. उच्छृसनमुच्छसितं, भावे निष्ठाप्रत्ययः, तथा नि:श्वसनं निःश्वसितं निष्ठीवनं निष्ठयूतं, कासनं कासितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्द: समुच्चार्थः परमस्य व्यवहितः प्रयोगः. सेंटितादिकं चेत्येवं द्रष्टव्यः, तथा 'निस्सिघनं निस्सिचितं, अनुस्वार-. वदनुस्वार, सानुस्वामित्यर्थः, तथा सेंटितादिकं चानक्षरश्रुतं, इह उच्छसितादि द्रव्यश्रुतं द्रष्टव्यं, ध्वनिमात्रत्वाद्भाव श्रुतस्य कारणत्वात्कार्यत्वाच्च, तथाहि-यदाऽभिसन्धिपूर्वकं स विशेषतरमुच्छसितादि कस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्ते तदा तदुच्छसितादि प्रयोक्तु वश्रुतस्य फलं श्रोतुश्च भावश्रुतस्य कारणं भवति ततो द्रव्यश्रुतमित्युच्यते, अथ ब्रवीथाः-एवं तर्हि करादिचेष्टाया अपि द्रव्य श्रुतत्वप्रसङ्गः, साऽपि हि बुद्धिपूर्विका क्रियमाणा तत्कर्तर्भाव श्रुतस्य फलं द्रष्टुश्च भाव श्रुतस्य कारणमिति, नैष दोषः, श्रुतमित्यन्वर्थाश्रयणात्, तथाहि-यच्छ्रयते तच्छ्रत.. मित्युच्यते, न च करादिचेष्टा श्रूयते ततो न तत्र द्रव्यश्रुतत्वप्रसङ्गः, उच्छसितादिकं तु श्रूयते अन.. क्षरात्मकं च ततस्तदनक्षरश्रुतमित्युक्तं, मू.(132) सेतं ankkhrsuaN॥ vR.'settami'tyAdi, tdetdnkssrshrutN| Page #186 -------------------------------------------------------------------------- ________________ मूलं - 132 183 भू. ( 133 ) से किं तं सपिणसुअं?. 2 तिविहं पन्नत्तं, तंजहा- कालि ओवएसेणं हेऊलएसेणं दिडिवाओवएसेणं, से किं तं कालि ओवएसेणं?, कालिओवरसेणं जस्स णं अत्थि ईहा अवोहो मरगणा गर्वणा चिंता वीमंसा से णं असन्नीति लब्भर्3a से तं कालिओवरसेणं । से किं ते हेऊवएसंणं ?, जस्स णं अस्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिदिवा ओवएसेणं ? दिट्टिवाओवएसंणं सण्णिसुअस्स खओवसमेणं सण्णी लब्भइ. असणिसुअस्स अखोवसमेणं असण्णी लब्धै, से तं दिडिवाओवएसेणं, से तं सण्णिसुअं से तं असण्णिसुअं । वृ. ' से कि त 'मित्यादि, अथ किं तत्संजिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह- संज्ञिश्रुतं त्रिविधं प्रज्ञतं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति तद्यथा - कालिक्युपदेशेन 1 हेतुपदेशेन 2 दृष्टिवादापदेशेन 3, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशनेति द्रष्टव्यं । 'से कि त 'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेशः - कथर्नामत्यर्थः दीर्घकालिक्या उपदेश: दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति-विद्यते ईहासदर्थपर्यालोचनमपोहो- निश्चयो मार्गणा-अन्वयधम्र्म्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्म्मस्वरूपपर्यालोचनं चिन्ता- कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्शः - इतमित्थमंत्र घटते इत्थं वा तद्भुतमित्थमेव वा तद्भावीति यथावस्थितवस्तुस्वरूपनिर्णयः स प्राणी 'Na'miti वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुषादिरौपपातिकश्च देवादिर्मन पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविपयचिन्तात्रिमर्शादिसम्भवाद्, आह च भाष्यकृत्- "इह दीहकालिगि कालिगित्ति सन्ना जया सुदीहंपि । संभरै भूयमेम्स चितेइ य किह नु कायव्वं ॥ 1 ॥ कालियसत्रित्ति तओं जस्स मई सो य तो मनोजोगे । खनं धत्तुं मन्त्रै तल्लद्धिसंपत्तो ॥ 2 ॥ " एष च प्राय: सर्वमप्यर्थं स्फुटरूपलभते, तथाहि यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते यस्य पुनर्नास्ति ईहा अपोही मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूर्च्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, सहि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थं जानाति, तथाहि संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियो ऽस्फुटमर्थं जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यस्फुटतममंकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनो द्रव्यं, यदशादाहारदिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्ति, 'सेत्त' मित्यादि, सोऽयं कालिक्युपदेशेन संज्ञा । Page #187 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासृत्रं ___'से कि तमित्यादि, अथ कोऽयं हेतूपदेशेन संजी?, हेतुः कारणं निमित्तमित्यनर्थान्तरं उपदेशनमुपदेशः तोरुपदेशनं हेतुपदेशस्तेन, किमक्तं भवति ? कोऽयं संज्ञित्वनिबन्धनहंतुमुपलभ्य कालिक्युपदशेनासंज्यपि संजीति व्यवहियते?, आचार्य आह-हेतृपदेशेन संजा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन व्यक्तन वा विज्ञानेनालांचनं तत्पूर्विकातत्काणिका करणशक्तिः करप क्रिया तस्यां शक्तिः--प्रवृत्तिः स प्राणी 'Na'miti वाक्यालङ्कार हेतुपदेशन संज्ञीति भण्यते. एतदुव वति--या बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेप्वाहारादिषु वस्तुपु प्रवर्नत अनिएभ्यश्च निवती संहतृपदेशेन संजी, सच द्वीन्द्रियादिपि वेदितव्यः, तथाहिधानिष्टविपयप्रतिनिनिश्चिन्तनं न मनोव्यापारमन्तरण सम्भवति, मनसा पर्यालोचनं संजा, सा च द्वीन्द्रियादरपि विद्यते, तस्यापि प्रतिनियतष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात, ततो द्वीन्द्रियादिरपि हतपदेशेन संजी लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविपयं न भूतभविष्यद्विपमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धारणापृविका करणशक्तिः स प्राणी 'Na'miti वाक्यालङ्कार हेतुपदेशेनाप्यसंज्ञी लभ्यते, सच पृथिव्यादिरेकन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृन्यसम्भवात्, या अपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्तन्ते ता अप्यत्यन्तमव्यक्तरूपा इति तदपेक्षवाऽपि न तपां संज्ञित्वव्यपदेशः, उक्तं च भाष्यकृता "जे' पुन संचितेउं इट्टानिटेसु विस्य्व्त्थूसुण्। वत्तंति नियत्तंति य सदेहपरिपालनाउं । / 1 / / पाएण संपइच्चिय कालंमि न याइदीह्काल्न्न्न्नू। ते हेउवायसण्णी निच्चिट्टा होति अस्स्न्न्न्नी॥2॥" अन्यत्रापि हेतृपदेशेन संज्ञित्वमाश्रित्योक्तं कृमिकीटपतङ्गाद्याः समनस्का: jnggmaashcturbhedaaH| अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥" 'satta'mityAdi, सोऽयं हेतृपदेशेन स्ण्ज्ञ्यी। 'से kiMta'mityAdi, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी?, दृष्टिः दर्शनं-सम्यक्त्वादि वदनं वाद: दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञि श्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्ताति(स) संज्ञी -सम्यगदृष्टिस्तस्य यच्छ्रतं तत्संज्ञि श्रुतं, सम्यक् श्रतमिति भावार्थः तस्य क्षयोपशमेन-तदावारकस्य कर्मण: क्षयोपशमभावने संज्ञी लभ्यते, किमुक्तं भवति? सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, स च यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, सहि सम्यग्दृष्टिः सम्यग्ज्ञानो वा यो रागादीन निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टिवाद्ययोगात्, उक्तं च.. "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः र्थातुम्॥" अन्यस्तु मिथ्यादृष्टिरसंज्ञी, तथा चाह 'असंज्ञिश्रुतस्य' मिथ्या श्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'से तमित्यादि निगमनं, सोऽपं दृष्टिवादोपदेशेन संजी । तदेवं संजिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविध्मुप्न्य्स्त्ण्। Page #188 -------------------------------------------------------------------------- ________________ मलं-133 185 अत्राह-ननु प्रथमं हेतृपदेशन संजी वक्तुं यज्यते, हेतृपदशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात्, ततः कालिक्युपदेशन, हत. पदेशसंज्ञापेक्षया कालिक्युपदेशन मंजिना मनःपर्याप्तियुक्ततया विशद्धत्वात्, तत्किमर्थमुत्क्रमोपन्यासः?. उच्यते, इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञो वा परीगृह्यते तत्र सर्वत्रापि प्राय: कालिक्युपदेशेन गृह्यत न हेतृपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थं प्रथमं कालि. क्युपदेशेन संज्ञिनो ग्रहणं, उक्तं च "सन्नित्ति असन्नित्ति य सव्वसुए कालिओवेसेन्न्ण्। पायं संववहारो कोरैरेनाइआ स क ओ 11" ततोऽनन्तरमप्रधानत्वाद्धेतृपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्तं दृष्टिवादोपदेश न्ति। 'saMta'mityAdi. तदेतत्संज्ञिश्रुतम्, असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं. तत आह-'सत्तं असन्निसुयं tdetdsNjnyishrutN| __ मू.( 134 ) से किं तं सम्मुसुअं?. जं इमं अरहंतेहिं भगवंतहिं उप्पन्ननाणदंसणधरेहि तेलुक्कनिरिक्खामहिअपूइएहिं तीयपटुप्पन्नमनागयजाणएहिं सव्वण्णूहि सव्वदरिसीहि पणीअं दुवालसंग गणिपिडग तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ 4 विवाहपन्नत्ती 5 नायाधम्मकहाओ6 उवासगदसाओ7 अंतगडदसाओ 8 अनुत्तरोववाइयदसाओ9 पण्हावागरणाई 10 विवागसुअं11 दिदिवाओ 12, इच्चेअंदुवालसंगं गणिपिडा चोदसपुब्बिस्स सम्मसुअं अभिन्नदसपुव्विस्स सम्मसुअंतेन परंभिन्नेसु भयणा, से तं स्म्म्सुअण्। वृ. से kita'mityAdi. अथ किं तत्सम्यक्श्रुतं?. आचार्य आह-सम्यक्श्रुतं यदिदमहभिः .. अशोकाद्यप्यमहाप्रातिहार्यरूपां पृजामर्हन्तीत्यर्हन्तः- तीर्थकरास्तैरहद्भिः, ते चार्हन्तः कैश्चि. च्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च तं पठन्ति-- "ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सहसिद्धं च्तुस्स्त्त्य्म्॥ इत्यादि, एवंरूपाश्चापि ते बहव इप्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोऽर्ह न्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'भगवद्भिः' भगः-समग्रैश्वर्यादिरूपः, "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना । / " भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते कि पुनः समग्रं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां रागादिरहितानामसम्भवात, ततो भगवद्भिरित्यनेन प्र्प्रिक्ल्पितानादिसिद्धार्ह्द्व्य्व्च्छेद्माः। ___ अथ मन्येथाः-अनादिशुद्धा अप्यर्हन्तो यदा स्वेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि विशेषणान्तरमाह 'उत्पन्नज्ञानदर्शनधरैः' उत्पन्नं ज्ञानं-केवलज्ञानं दर्शनं केवलदर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, 'लिहादिभ्य' इत्यच्प्रत्ययः, न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति, 'ज्ञानमप्रतितं यस्ये' त्यादिवचनविरोधात्. तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तपां व्यवच्छेदो भवति, नन् Page #189 -------------------------------------------------------------------------- ________________ 186 नी-चूलिकामृत्रं यद्येवं तहिं उत्पत्रज्ञानज्ञानदर्शनधरित्येतावदेवास्त्मलं भगवदिभारतिविशेपणांगदानेन, तदयक्तम् उत्पत्रज्ञानदर्शनधरा हि सामान्यकेवलिनाऽपि भवन्ति न च तपामवश्यं समग्ररूपादिसामव: ततस्तत्कल्पनाहतो मा ज्ञासपुरभीविनयजना इति समग्ररूपादिगणप्रतिपत्त्यर्थं भमदिति विशेषणोपादानं. तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः, सम्पति पर्यायास्तिकनयमतानसारिपरिकल्पितमक्तव्यवच्छेदार्थं विशेषणान्तरमाह___'त्रैलोक्यनिरीक्षितहितपूजितः' त्रयो लोकास्त्रिलाकाः भवनातव्यन्तर्रावद्याधरज्योतिप्कवैमानिकाः त्रिलोका एक त्रैलोक्यं भेपजादित्वात स्वार्थे ध्याग् प्रत्ययः, निरीशेताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिता: त्रैलोक्यन निरीक्षितमहितपूजिताः त्रैलोक्य - निरीक्षितमहितपूजिताः, तत्र निरीक्षिताः- मनोरथपरम्परासम्पतिसम्भवविनिश्चयसमुत्य - सम्मविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगुणोत्कोर्ननलक्षणने भावस्तवनाचिताः पूजिताः- सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन. तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभिस्त्रैइलोक्यनिरीक्षितमहितपूजिता इष्यन्ते, तथा चाह स्वयम्भः "देवाग्म्न्भीयान्चाम्रादिविभृत्य्ः। मायाविष्वपि दृश्यन्ते. नातस्त्वमसिनो म्हान्॥" इति, - ततस्तद्रयवच्छेदार्थं विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' नचातीतानागतज्ञाः मुगताः सम्भवन्ति, तेपामेकान्तक्षणिकत्वाभ्युपगमेन सर्वथाऽतीतानागतयोरसत्त्वाद, असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र(च) धर्मसंग्रहणीटीकादाविति नोच्यने, इह व्यवहारनयमतानुसारिभिः कश्चिद्दपयोऽप्यतीतप्रत्युत्पन्नानागतज्ञा इष्यन्त, तथा च तद्ग्रन्थः - "ऋषयः संयतात्मानः, phlmuulaanilaashnaaH| तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ 1 ॥ अतीतानागतान् भावान्. वर्तमानांश्च भारत!! ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः । / 2 / / " इत्यादि, ततस्तद्वयवच्छेदार्थमाह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु ऋपयः सर्वज्ञाः सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदास्ः। __तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विचित्र - नयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम्- अर्थकथनद्वारण प्ररूपितं, किं तदित्याह 'द्वादशाङ्ग' श्रुतरूपस्य परमपुरुपस्याङ्गानीवाङ्गानि द्वादशाङ्गानि-आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्ग 'gaNipiDagaM'ti गणो- गच्छो गुणगणो वाऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं, सर्वस्वमित्यर्थः, गणिपटिकं, अथवा गणिशब्दः परिच्छेदवचना'(प्यास्ति, तथा चोक्तम् "आयामि अहोए जं नाओ होइ समणधम्मो u। तम्हा आयारधरो भन्नै पढमं ग्न्नित्त्त्तान्न्ण्|" ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः, तद्यथा Page #190 -------------------------------------------------------------------------- ________________ मूलं-134 'आयागे' इत्यादि पाठसिद्धं यावत् हामवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽहंप्री - नत्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच्च द्वादशाङ्गग्रहणेन ग्रहातं. द्रव्यं. इदंच द्वादशाङ्गादि सर्वमव द्रव्यास्तिकनयमतापेक्षया तर्दाभधयमचास्तिकायभावन्नित्यं स्वाम्यसम्बदन्तायां च स्वरूपेण चिन्त्यमानं सम्यक् श्रुतं स्वामिसम्बन्चिन्तायां तु सम्यग्दृष्टः सम्यक्श्रुतं मिथ्या दृष्टमिथ्या श्रुतं. एतदेव श्रुतपरिमाणतो व्यक्तं दर्शयति .. इत्यतद्वादशाङ्गंगणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलमपिसामायिकादिविन्दुसारपर्यवसानं नियमात सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावद्वक्तव्यं यावद. भिन्नदशविणः - सम्पूर्णदशपूर्वधरस्य. सम्पूर्णदशपर्वधरत्वादिकं हि नियमतः सम्यगृहष्टरव, नांमध्यादृष्टः, तथाग्वाभाव्यता. तथाहि-यथा अभत्र्यो ग्रन्थिदेशमुपागतोऽपिताम्वाभावत्वात् न ग्रन्थिभेदमाधातुमलम्, एवं मिथ्याष्टिरपि श्रतमवगाहमानः प्रकपतोऽपि तावदवगाहते यावत्किञ्चित्रयूनानि दश पूर्वाणि भवन्ति, परिपृष्र्णानि तु तानि नावगाढुं शक्नोति, तथास्वाभावत्वादिति, 'तन परं भन्नै भयणा' अत्र 'तेने ति 'व्यत्ययो 'pyAsAmi'ti प्राकृतलक्षण - वशात्पञ्चम्यर्थ तृतीया, ततोऽयमर्थः-- ततः sampUrNadazapUrvadharatvAtpazcAnupRA परं-भिन्नेषु दशसुपूर्वेषु भजना-विकल्पना कदाचित् सम्यक श्रुतं कदाचिन्मिथ्याश्रुतमित्यर्थः, इयमत्र भावना-सम्यग्दृष्टः प्रशमादिगुणगणोपेतस्य सम्यक् श्रुतं, यथावस्थितार्थतया तस्य सम्यक्परिणमनात्. मिथ्यादृष्टस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात् 'setta'mityAdi, tdettsmykshrutN| मू.(135)से किंतं मिच्छासुअं?. 2 जंइमं अन्नाणिएहि मिच्छादिट्टिएहि सच्छंदबुद्धिमैविर्गाप्पां. तंजहा - भारहं रामायणं भीमासुरुक्खं. कोडिल्लयं सगडभदिआओ खोड(घोडग) मुहं कप्पासिअंनागसुहुमं कनगसत्तरी वैससिअंबुद्भवयणं तेरासिअंकाविलिअंलोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअंसउणरुअंनाडयाइं. अहवा बावत्तरिकलाओ चत्तारि अवंआ संगोवंगा, एआइंमिच्छदिद्विस्स मिच्छत्तपरिंग्गहिआइं मिच्छासुअं, एयाइंचेवसम्मदिहिस्स सम्मतपरिणहिआइंसम्मसुअं, अहवामिच्छादिहिस्सवि एयाई चेव संममुअं. कम्हा?. सम्मत्तहउत्तणओ, जम्हा ते मिच्छदिद्विआ तेहिं चेव समएहिं चाइआ समाणा के सपक्खादिट्ठीओ चयंति, से त्ण्मिच्छासी। वृ.'से कि तमित्यादि, अथ किन्मिथ्वाश्रुतं?, आचार्य आह-मिथ्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पघनालोकेऽधना उच्यन्त एवं सम्यग्दृष्टयो ऽप्यल्पज्ञानभावादज्ञानिका उच्यन्त तत आह-मिथ्यादृष्टिभिः, किंवि0?, स्वच्छन्दबुद्धितिविकल्पितं' तत्रावग्रहेहे तु बुद्धिः, अपायधारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतानुसारमन्तरेणेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथाऽभारतमित्यादि यावच्चत्तारिवेया संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेपां स्वरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधानविकलतया मिथ्या श्रुतमवसेयाः, एतेऽपिच स्वामिसम्बन्धचिन्तायां भाज्याः, तथा cAha'eyAI' इत्यादि, एतानि-भारतादीनि शास्त्राणि मिथ्याहमिथ्यात्वपरिगृहीतानि भवन्ति ___ Page #191 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं ततो विपरांतार्भाइनवंशद्धिहेतुत्वान्मिथ्याश्रुतं. एतान्येव च भारतार्दानि शास्त्राणि सम्यग्दृष्टः सम्यक्त्वपरिग्रहीतानि भवन्ति सम्यक्त्वेन-यथावस्थिताऽसारातापरिभावनरूपेण परिगृहीतानि तग्य सम्यकश्रुतं. तद्गतासारतादर्शनन स्थिरतरसम्यक्त्वपरिणामहत्त्वात्, 'अहवेऽत्यादि, अथवा मिथ्यादृष्टरपि सतः कस्यांचदेतानि भारतादीनि शास्त्राणि सम्यकश्रुतं, शिप्य आह-कस्मात्?, आचार्य आह- सम्यक्त्वहेतृत्वात्, सम्यक्त्वहेतुत्वमेव भावयति यस्मात्ते मिथ्यादृष्टयः तैरेव समग्रैः सिद्धान्तर्वेदादिभिः पूर्वापरविरोधेन-यथा रागादिपरीतः पुरुपस्तावत्रातीन्द्रियमर्थमवबध्यते रागादिपरीतत्वाद अस्मादृशवद, वेदेषु चातीन्द्रिया: प्रायोऽर्था vyAvaya'nte अतीन्द्रियार्थदर्शी च वीतरागः सर्वज्ञा नाभ्युपगम्यते ततः कथं वेदार्थप्रतीतिरितोवमादिलक्षणेन नोदिता: सन्त: केचन विकिनः सत्या(त्यक्या)दय इव स्वपक्षदृष्टी:- स्वदर्शनानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्तहेतुत्वाद्वेदादीन्यपि शास्त्राणि केपाश्चिन्मिध्यादृष्टीनापि सम्यक shrutN। 'sana'mityAdi, तदेतन्मिथ्या श्रुतं । / म. (136) से किं तं साइ अंसपज्जवसिअं अनाइअं अपज्जवसिअंच?, इच्चेइयं दुवालसंग गणिपिडगंवुच्छित्तिनयट्टयाए साइअंसपज्जवसिअं, अवुच्छित्तिनयट्टयाए अनाइअं अपज्जवसि. तं समासओ चउन्विहं पत्रत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दवओणं सम्मसुअंएगपुरिसं पडुच्च साइअंसपज्जवसिअंबहवे पुरिसे य पडुच्च अनाइयं अपज्जवसिअं, खेत्तओं णं पंच भरहाइं पंचेवयाई, पच्च साइअंसपज्जवसिअं, पंच महाविदेहाइं पडुच्च अनाइयं अपज्जवसिअं, काल णं उस्सप्पिणी ओसप्पिणिं च पडुच्च साइअंसपज्जवसिअं, पंच महाविदेहाई पडुच्च अनाइयं अपज्जवसिअं. भावओ णं जं जया जिनपन्नता भावा आधविज्जति पन्नविज्जति परूविजंति दसिज्जति निदसिजति उवदंसिजति तया(तं) भावे पडुच्च साइअंसपज्जवसि, खाओवसमिअंपुन भावं पडुच्च अनाइअं अपज्जवसिओ अहवा भवसिद्धियस्ससुयं साइयं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अनाइयं अपज्जवसि(च), सव्वागासपएसग्गं सव्वागासपएसेहि अनंतगुणिअंपज्जवक्खरं निप्फज्जइ, सव्वजीवाणंपिअणं अक्खरस्स अनंतभागो निच्चुग्घाडिओ, जै पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, 'सुदृवि मेहसमुदए होइ पभा च्ण्द्सूरान्न्ण्'| से तंसाइअंसपज्जवसिअं.सेतं अनाइयं अपज्जवसिआ वृ.अथकि तत्सादि सपर्यवसितमनादि अपर्यवसितं च?, तत्र सहादिना वर्तते इति सादि. तथा पर्यवसानं पर्ववसितं, भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदि-- रहितपनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदिरहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-इत्येतद्वादशाङ्ग गणिपाटकं 'बोच्छित्तिनयट्ठयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नया व्यवच्छित्तिनयः, पर्यायास्तिकनय इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिन .. Page #192 -------------------------------------------------------------------------- ________________ मूलं-136 यार्थता, तया पर्यायापक्षयेत्यर्थः किमित्याह -सादिसपय वासितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अवच्छित्तिनयट्टयाएऽनि अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्तग्याव्यिवच्छित्तिनयार्थी ट्रव्यमित्यर्थः, तदभावस्तना तया, द्रव्यापेक्षया इत्यर्थः, किमित्याहानादिअपर्यवसितंत्रिकालावस्थायित्वाज्जीववद अधिकृतमेवार्थं व्यक्षेत्रादिचतुष्टमधिकृत्य प्रतिपादयति___ 'तत्' श्रुतज्ञानं 'समासत:' संक्षपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत: क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्कारे सम्यकश्रुतमकं पुरुष प्रतीत्य सादिसपर्यवसितं, कथमिति चेत?, उच्यते, सम्यक्तवावाप्तौ ततः प्रथमपाठतो वागादि पुनर्मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रभादभावतो महाग्लानत्वभावतो वा सुरलोकगमनमम्भवता वा विस्मृतिमुपागते कंवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्ट सपर्यवसितं, वह्न पुरुषान् कालत्रयवर्तिनः पुनः प्रतीत्यानाद्यपर्यवसितं, सन्तानेन प्रवृत्तत्वात. कालवत, तथा क्षेत्रतो 'Na'miti वाक्यालङ्कार पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिसपर्यवसानं, कथं?, उच्यते, तेपु क्षेत्रप्ववसपिण्यां सुषमदुप्पमापर्यवसाने उत्सप्पिण्यां तु दुप्यमसुपमाप्रारम्भे तीर्थकरधर्मसङ्घानां प्रथमतयोत्पत्तेः सादि, एकान्तदुप्पमादौ च काले तदभावात् सपर्यवसितं, तथा महाविदेहान् प्रतीत्यानाद्यपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकरादीनामव्यवच्छेदात् तथा कालतो 'Na'mitI वाक्यालङ्कारे, अवप्पिणीमुत्सप्पिणीं च प्रतीत्य सादिसपर्यवसितं, तथाहि-अवसप्पिण्यां तिसृष्वेव समासु सुपमदुप्पमादुप्पमसुपमादुण्यमारूपासूत्सप्पिण्यां तु द्वयोः समयो: दुप्पमसुपमासषमष्यमारूपयोर्भवति, न परतः, ततः सादिसपर्यवसितं. अत्र चोसप्पिणीस्वरूपज्ञापनार्थ कालचक्रं विंशतिसागरोपकोटाकोटीप्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृत्तिकृता दर्शितं तथा वयमपि दर्शयामः "चत्तारि सागरोवमकोडि कोडीउसंतईए u। एगंतसुस्समा खलु जिनेहि सहि निद्दिट्टा ॥ 1 ॥ तीए पुरिसाणमाऊ तिन्नि य पलियाई तह पमाणं c। तिन्नेव गाउयाइं आइए भणंति समय ॥ 2 ॥ उवभोगपरीभोगा जम्मंतरसुकयबीयजाया u। कप्पतरुसमृहाओ होंति किलेसं विना तेसिं । / 3 / / तं पुन दसप्पयारा कप्पतरू समणसमयकेहि धीरेहिं विनिदिट्टा मनोरहापूरगा एए॥4॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्त्गा। चित्तरसा मणियंगा गेहागारा अनिय(गि)NA य । / 5 / / मतंगएसु मज्जं सुहपेज्जं भायणाणि भिण्गेसु। तुडियंगेसु य संगमयतुडियाणि बहुप्पगाराणि । / 6 / / दीवसिहा जोइसनामया य निच्चं करंति ujjoyN। चित्तगंसु य मल्लं चित्तरमा भोयणट्टाए । / 7 / / मणियंगेसु य भृसणवराणि भवनानि भ्व्न्न्रुक्खेसुण्। Page #193 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकामृत्रं आइसणे ( अनिगिण)सु य इच्छियवस्थाणि वहुप्पगाराणि 1811 एएमय अन्नमय नरनारिंगणाण तान्न्मुव्भागा। भवियएनन्भवरहिया इय सवण्ण जिना बिति ॥ 9 ॥ तो तिन्नि सागरोवमकोडाकोडीउ वोय्राहिण्। सुसमतत्तति समक्खाया पत्राहरूपेण धीरेहि । / 10 / / तीए पुरिसाणमाउं दोन्नि उ पलियाई तह पमाणं च । दो चेव गाऊयाइं आईए भणंति समयन्नृ ॥ 11 ॥ उवभोगपरिभोगा तेसिपि य क्प्प्पाय्रोहितो। होति किलेसन विना पायं पण्णाभावेणं ॥ 12 ॥ तो सुसमदुस्समाए पवाहरूवेण कोद्दिकोद्दीओ। अयराण दोन्नि सिट्ठा जिनेहि जियरागदासहिं ॥ 13 ॥ तीए परिसाणमाउं एगं पलिअंतहा पमाणं c। एगं च गाउयं तीए आईए भणंति समयन्त्र ॥ 14 ॥ . उवभोगपरिभोगा तसिपि य क्प्प्पाय्वेहितो। होति किलसेण विना नवरं पुण्णानुभावणं ॥ 15 ॥ सुसमदुस्समावसेसे पढमजिनो धम्मनायगो भ्य्व्ण्। उप्पन्नां सुहपुण्णो सिप्पकलादंसओ उस्भो॥16॥ तीए पुरिसाणमाउं पुव्वपमाणेण तह पमाणं च । धनुसंखा निदिटुं विसेस सुत्नाओ नायव्वं ॥ 18 ॥ उवभोगपरिभोगा पवरोसहिमाइएहि विनेया। जिनक्किवासुदेवा सब्वेऽवि इमाइ वोलीणा ॥ 19॥ इगवीससहस्साईवासाणं दूसमा इमीए u। जीवियमानुवभोगाइयाई दीसंति हाय्ण्ति॥20॥ एत्तो य किलिट्ठयरा जीयपमाणाइएहिं निद्दिट्ठा । ऐसमत्ति घोरा वाससहस्साइ इगवीसा ॥ 21 ॥ ओसप्पिणीए एसो कालविभागो जिनेहि निद्दिवो । एसोच्चिय पडिलोभं विन्नेओस्सप्पिणीएऽवि ॥ 22 ॥ एयं तु कालचक्कं सिस्सजनानुग्गहट्ठि(ट्ठ) या भ्न्निय्ण्। संखेवेण महत्थो विसेस सुत्ताओ नायव्वो ॥ 23 ॥ " 'nousappiNI'tyAdi, नोत्सप्पिणीमवसप्पिणी प्रतीत्यानाद्यपर्ययवसितं, महाविदेहेषु ही नोत्सपिण्यवप्पिणीरूपः कालः, तत्र च सदैवावस्थितं सम्यक्श्रुतमित्यनाहापर्यवसितं, तथा भावतो 'Na'miti वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्यनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनः प्रज्ञता जिनप्रज्ञप्ता भावाः.पदार्थाः 'AghavijaMti'tanati प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते, तेषां नामादीनां Page #194 -------------------------------------------------------------------------- ________________ मूलं.-136 191 भदाः pradaya'nta इत्यर्थः, प्ररुप्यन्तं नामादिभेदस्वरूपकथनन प्रख्यायन्ते नामादानां भदानां स्वरूपाग्यायते इति भावार्थः, यथा "पज्जायाभिधेयं ठियमनत्य तदन्थनिरवेक्खं । जाइयिं च नामं जाव दव्वं च पाएणं ॥ 1 ॥ जं पुन त दत्थमुन्नं तदभिप्याएण तारिसागरं । कीर व निरागारं इत्तरमियरं च सा ठवणा । / 2 / / " इत्यादि, तथा दयन्ते उपमानमात्रोपदर्शनेन प्रकटीक्रियन्तं, यथा गौरिव गवय इत्यादि. तथा निदर्श्यन्त-हतुदृष्टान्ता पदर्शनन स्पष्टतरक्रियन्ते, उपदर्श्यन्ते - उपननिगमनाभ्यां नि:शवं शिष्यवृद्धी स्थाप्यन्ते, अथवा उपदश्यन्ते -सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिपत्य वस्थाप्यन्ते, तान् भावान् 'लदा' तस्मिन् काले तथाऽऽख्यायमानान् प्रतीत्य सादिसपयंचसितं. एतदुक्तं भवति- तस्मिन् काल तं तं प्रज्ञापकापयांगं स्वरविश प्रयत्नविशेषमासनविशेपमविन्यासादिकं च प्रतीत्य सादिसपयंसितम्. उपयोगादेः प्रतिकालं अन्यथाऽन्यथाभवनात, __ "उवयोगसरपयत्ता आमनभेयाइया य पिस्म्य्। भिन्ना पन्नवगस्सा साइयसपज्जतयं त्म्हा॥" क्षायोपशमिकभावं पुनः प्रतीत्यानाद्यपर्यवसितं. प्रवाहरूपेण क्षायोपशमिकभावस्थानाद्यपर्यत्रसितत्वात्. अथवाऽत्र चतुर्भङ्गिकाः, तद्यथा-सादिसपर्यवसितं 1 साद्यपर्यवसित 2 मनादिसपयंसित 3 मनाद्यपर्यवसितंच 4, तत्र प्रथमभङ्गप्रदर्शनायाह-'अथवे त्यादि, अथवेति प्रकारान्तर्गपदर्शने भवसिद्धिको- भव्यस्तस्यसम्यकश्रुतं सादि (स) पर्यवसितं, सम्यक्त्वलाभे प्रथमतया भावात् भयो मिथ्यात्वप्राप्ती केवलोत्पत्तौ वा विनाशात्, द्वितीयस्तु भङ्गः शून्यो, न हि सम्यक श्रुतं मिथ्याश्रुतं वा सादि भृत्वाऽपयंवरिस्तं सम्भवति, मिथ्यात्वप्राप्ती केवलोत्पत्तौ वाऽवश्यं सम्यकश्रुतम्य विनाशात्, मिथ्याश्रुतस्यापि च सादेवश्यं कालान्तरे सम्यक्त्वावाप्तावभावादिति, तृतीयभङ्गस्त मिथ्या श्रुतपेक्षया वेदितव्यः, तथाहि-भव्यस्यानादिमिथ्यादृष्टमिथ्याश्रुतमनादि सम्यक्त्वावाप्ती च तदपयातीति सपर्यवसितं, चतुर्थभङ्गकं पुनरुपदर्शयति-'अभवेऽत्यादि, अभवसिद्धिक:-अभव्यस्तस्य श्रुनं मिथ्याश्रुत मनाद्यपर्यवसतितं, तस्य सदैव सम्यक्त्वादिगुणहीनत्वात्. एपा चतुर्थङ्गिका यथा श्रुतस्योक्ता तथा मतरपि द्रष्टव्या, मतिश्रुतयोरन्योऽन्यानुग - तत्वात्, केवलामह श्रुतस्य प्रक्रान्तत्वात्साक्षात्तस्यत्र दर्शिता, अत्राह-ननु तृतीयभङ्गेचतुर्थभङ्गे वा श्रुतस्यानादिभाव उक्तः, सच जघन्य उत मध्यम आहोश्विदुत्कृष्टः?, उच्यते, जघन्यो मध्यमो वान तृष्कृष्टो, यतस्तस्येदं मान 'सव्वागासे त्यादि, सर्वच तदाकाशं च-सर्वाकाशं. लोकालोकाकाशमित्यर्थः, तस्य प्रदेशाःनिविभागा भागा: सर्वाऽऽकाशप्रदेशास्तेषामग्रं-प्रमाणं सर्वाकाशप्रदेशाग्रं तत्सर्वाकाशप्रदेशैरनन्तगुणितमनन्तरो गुणितमकस्मिनाकाशप्रदेशेऽनन्तागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते-पर्यायपरिमाणाक्षरंनिप्पद्यते, इयमत्र भावना- सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैर - नन्तशो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशपयांयाणामग्रं भवति, एकैकस्मिन्ना - काशप्रदेशे यावन्ताऽगुरुलघुपर्यायास्ते सर्वेऽपि एकत्र पिण्डिता एतावन्तो भवन्तीत्यर्थः, Page #195 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासून एतावत्प्रमाणं चाक्षरं भवति, इह स्तोकत्वाद्धर्मास्तिकायादयः साक्षात्सूत्र नोक्ताः, परमार्थतस्तु तेऽपि गृहीतद्रष्टव्याः, ततोऽयमर्थ:-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदशैरनन्तशो गणितं यावत्परिमाणं भवति तावत्प्रमाणं-सवंद्रव्यपर्यायपरिमाणं, एतावत्परिमाणं चाक्षरं भवति, ___ तदपि चाक्षरं द्विधा ज्ञानमकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात्, द्विविधमपि चेहगृह्यते, विरोधाभावात्, ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं सम्भवतु, यतो ज्ञानमिहाविशंपोक्तौ सर्वद्रव्य पर्यायपरिमाणतुल्यताऽभिधानात्, प्रकमादा केवलज्ञानं गृहीप्यते, तच्च सर्वद्रव्यपर्यायपरिमाणं घटत एव, तथाहि-यावन्तो जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रमाणामरूपिद्रव्याणां वाऽगरुलधुपर्यायास्तान् सर्वानपि साक्षात्मरतकलकलितमुक्ता-- फलमिव केवलालोकन, प्रतिक्षणमवलोकेत भगवान् त च येन स्वभावनैकं पर्यायं परिच्छिनति तनव स्वभावेन पर्यायान्तरमपि, तयोः पर्याययोरेकत्वप्रसक्तेः. तथाहि घटपर्यायपरिच्छेदनस्वभावं यज्ज्ञानं तद्यदा पटपर्यायं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदनकत्वानुपयतः, तथारूपस्वभावाभावत्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य स्वभावा वेदितव्याः, स्वाभावश्च पर्यावास्तत: पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते. यदकारादिकं वणजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति?, तत्पर्यायराशेः सर्वद्रव्यपर्यायाणामनन्ततम भाग वर्तमानत्वात्, तदयुक्तं, अकारादेरपिस्वपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद्, आह च भाष्यकृत __ "एक्कक्कमक्खरं पुण सपरपज्जायभेयओ भित्रं ! सव्वदव्धपज्जायरासिमाणं म्नेय्व्य्ण्|" ___ अथ कथं स्वपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता?, उच्यते. इह अ अ अ इत्युदातोऽनुदात्तः स्वरितश्च, पुनरप्येकैको द्विधा- सानुनासिको निरनुनासिकश्चेत्यकारस्य पड्भेदातांश्च पड् भेदानकारः केवलो लभते, एवं ककारेणापि संयुक्तो लभते पडे भदानेवं खकारेण एवं यावद्भकारेण, एवमेकैककेवलव्यञ्जनसंयोगे यथा पट 2 भेदान् लभते तथा सजातीयविजातीव्यञ्जनद्विकसंयोगेऽपि, एवं स्वरान्तरसंयुक्ततत्तव्यञ्जनसहितोऽप्यनेकान भेदान लभते, अपिचएकेकोऽप्युदात्तादिको भेदः स्वविशेषादनेकभेदो भवति. वाच्यभेदादपि च समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हस्तमाचष्टे तेनैव स्वभावेन किरणमति, किन्तु स्वभावमेदेन, तथाऽकाराऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमर्थ ब्रुवाणो भिन्नस्वभावो वेदितव्यः, ते च स्वभावा अनन्ता ज्ञातव्याः, वाच्यस्यानन्तत्वात्, एते च सर्वेऽप्यकारस्य स्वपर्यायाः,शेपास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, न च स्वपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तम्य सम्बन्धिना व्यपदिश्यन्ते?, उच्यते, इह द्विधा सम्बन्धः-अस्तित्वेन नास्तित्वेनच, तत्रास्तिचन सम्बन्धः स्वपर्यायैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्धः परपर्यायैः, तेषां तत्रासम्भवात्, यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्व Page #196 -------------------------------------------------------------------------- ________________ मूलं-136 सम्बन्धेन सम्बद्धाः अत एव च ते परपर्याया इतिव्यपदिश्यन्ते, अन्यथा तेषामपि तत्रास्तित्वसंभवात् स्वपर्याया एव ते भवेयुः, ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते?, न खलु धनं दरिद्रस्य न विद्यते इति तत्तस्य सम्बन्धि व्यपदेष्टुं शक्यं, मा प्रापत् लोकव्यवहारातिक्रमः, तदेतत् महामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते तहि सामान्यतो न सन्तीति प्राप्त, तथा च स्वरूपेणापि न भवेयुः,न चैतदृष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमङ्गीकृत्य तस्येति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव, तथा च लोके वक्तारो-धनमस्य दरिद्रस्य न विद्यते इति, यदपि चोक्तं-'न तत्तस्येति व्यदेष्टुं zakya'miti तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिलौकिकव्यवहारातिक्रमः, ननु नास्तित्वमभावः अभावश्च तुच्छरूपः तुच्छत्वेन च सह कथं सम्बन्धः?, तुच्छस्य सकलशक्तिविकलतया सम्बन्धशक्तेरप्यभावात्, अन्यच्च-यदि परपर्यायाणां तत्र नास्तित्वं तीं नास्तित्वेन सह सम्बन्धो भवतु, परपर्यायैस्तु सह कथं?, न खलु घटः पटाभावेन सम्बद्धः पटेनापि सह सम्बद्धौ भवितुमर्हति, तथाप्रतीतेरभावात्, तदेतदसमीचीनं, सम्यक्वस्तुतत्त्वापरिज्ञानात्, तथाहि-नास्तित्वं नाम तेन तेन रूपेणाभवनमिष्यते, तच्च तेन तेन रूपेणाभवनं वस्तुनो धर्मः, ततो नैकान्तेन तत्तुच्छरूपमिति न तेन सह सम्बन्धाभावः, तदपि च तेन तेन रूपेणाभवनं तं तं पर्यायमपेक्ष्य भवति, नान्यथा तथाहि यो यो घटादिगतः पर्यायस्तेन तेन रूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत्, ततस्तेन तेन पर्यायेणाभवनस्यतंततं पर्यायमपेक्ष्य सम्भवात्तेऽपि परपर्यायस्तस्योपगोगिन इति तस्येति व्यपदिश्यन्ते, एवंरूपायां च विवक्षायां पटोऽपि घटस्य सम्बन्धी भवत्येव, पटमपेक्ष्य घटे पटरूपेणाभवनस्य भावात्. तथा चलौकिका अपि घटपटादीन् परस्परमितरेतराभावमधिकृत्य सम्बद्धान् व्यवहरन्तीत्यविगीतमेतत्, इतश्च ते परपर्यायास्तस्येति व्यपदिश्यन्ते-स्वपर्यायविशेषणत्वेन तेषामुपयोगात्, इहये यस्य स्वपर्यायविशेषणत्वेनोपयुज्यन्ते ते तस्य पर्याया यथा घटस्य रूपादयः पर्याया: परस्परविशेषकाः, उपयुज्यन्ते चाकारास्य पर्यायाणां विशेषकतया घयदिपर्यायास्तानन्तरेण तेषां स्वपर्यायव्यपदेशासम्भवात्, तथाहि-यदिते परपर्याया न भवेयुस्तयकारस्य स्वपर्यायाः स्वपर्याया इत्येवं न व्यपदिश्येरन्, परापेक्षया स्वस्वपदेशस्य भावात्, ततः स्वपर्यायव्यपदेशकारणतया तेऽपि परपर्यायाः तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, अपिच सर्ववस्तु प्रतिनियतस्वभावं, सा च प्रतिनियतस्वभावता प्रतियोग्यभावात्मकतोपनिबन्धना, ततो यावत्र प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सति घटदिपर्यायाणामपि अकारस्य प्रतियोगित्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगन्तुं शक्यते इति घटादिपर्याया अपि अकारस्य पर्यायाः, तथा चात्र प्रयोगः-यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, घटादिपर्यायानुपलब्धौ चाकारस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः, न चायमसिद्धो हेतुः, घयदिपर्यायरूपप्रतियोग्यपरिज्ञाने तदभावा - 30/13 Page #197 -------------------------------------------------------------------------- ________________ 194 नन्दी-चूलिकासूत्रं त्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत् "जेसु अनाएसु तओ न नज्जए नज्जए य नाएसुण्। कह तस्य ते न धम्मा?,घडस्सरूवाइधम्मव्य । / " तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति स्वपरपर्यायापेक्षयाऽकारः सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः, एवं घटादिकमपि प्रत्येकं सर्वं वस्तुजातं परिभावनीयं, न्यायस्य समानत्वात्, न चैतदनार्ष, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" अस्यायमर्थ:यएकं वस्तूपलभत सर्वपर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादपलभते स एकं स्वपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम् "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भाव: सर्वथा तेन दृस्स्त्त्ः॥" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिणाममिति न कश्चिद्विरोधः । अपिच-केवलज्ञानमपि स्वपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं नघटादिवस्तुस्वभावात्मकं, ततो ये घटादिस्वपर्यायस्ते तस्य परपर्यायाः, ये तु परिच्छेदकत्वस्वभावास्ते स्वपर्यायाः, परपर्याया अपी च पूर्वोक्तयुक्तेस्तस्य सम्बन्धिन इति स्वपरपर्यायभेदभित्रं, तथा चाह भाष्यकृत् "वत्थुसहावं पइ तंपि सपरपज्जायभेदभिन्नं तु। तंजेन जीयभावो भिन्ना यतओ घ्द्दाईया|" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुतकेवलज्ञानयोविशेषः, अयं तु विशेष:-केवलज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु स्वपरपर्यायैरेव, तथाहि-अकायस्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तुस्वपर्यायरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः स्वपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत् __"सय पज्जाएहि उ केवलेन तुलं न होइन प्रेहि। सयपरपज्जाएहिं तु तं तुलं केव्लेनेव्॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात्, इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमक्सेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, नशेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तूतकृष्ट इति स्थित्म्। अपरआह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते?, यावता याद प्रबल श्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽव Page #198 -------------------------------------------------------------------------- ________________ मूलं-136 195 ध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमिवादिमदेवु युज्यते श्रुतमपि नानादिमदिति कथं तृतीयचतुर्थभङ्गसम्भवः?, तत आह-'सव्वजीवाणंपि' सर्वजीवानामपिणमिति वाक्यालङ्कारे अक्षरस्यश्रुतज्ञातस्य (श्रुतसंलुलितकेवलस्येति तु भाष्यकृत) श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्यापि अनन्तभागो 'नित्योद्घाटितः' सर्वदैवानावृतः सोऽपि च-अनन्तमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानद्धिनिद्रोदयभावेऽपि नावियते, तथाजीवस्वाभाव्यात्, तथा चाह 'जै puna'ityAdi, यदि पुनः सोऽपि अनन्तमो भाग आवियते तेन तहि जीवोऽजीवत्वं प्राप्नुयात्, जीवो हि नाम चैतन्यलक्षणस्ततो यदि प्रबल श्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमण्यावियेत तहि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपोत, नचैतदृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद्, अत्रैव दृष्टान्तमाह-'suTTavI'tyAdi, सुष्टुवी मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोनैकान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्यात्प्रदेशस्याऽऽवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्या(प्य)भावो भवति, ततो यत्सर्वजघन्यं तन्मतिश्रुतात्मकमतः सिद्धोऽक्षरस्यानन्ततमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो नविरुध्यते इति स्थित setta'mityAdi, तदेतत् सादि सपर्यवसितमंनाद्यपर्यवसितं च । / मू.(137)से किंतं गमिअं?, दिहिवाओ, अगमिअंकालिअंसुअं, सेतं गमिअं, सेतं अग्मि। अहवा तं समासओ दुविहं पनत्तं, तंजहा-अंगपविटुं अंगबाहिरं c। से किं तं अंगबाहिरं?, अंगबाहिरं दुविहं पन्नत्तं, तंजहा-आवस्सयं च आवस्सयवैरित्तं च । से कि तं आवस्सयं?, आवस्सयं छव्विहं पन्नत्तं, तंजहा-सामाइअंचउवीसत्थओ वंदनयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सेत्तं aavssyN। se ki तं आवस्सयवैरित्तं?, आवस्सयवैरित्तं दुविहंपण्णत्तं, तंजहा-कालिअंच उक्कालिअण्च्। से कितं उक्कालिअं?, उक्कालिअंअनेगविहं पन्नत्तं, तंजहा-दसवेआलिअंकप्पिआकप्पिअं चुलकप्पसुअं महाकप्पसुअंउववाइअंराथपसेणिअंजीवाभिगमो पन्नवणा महापावणा पमायप्पमायं नंदी अनुओगदाराई देविंदत्थओ तंदुलवेआलिअंचंदाविज्झयं सूरपन्नत्ती पोरिसिमंडलं मैडलपवेसो विज्जाचरणविनिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसोही बीयरागसुअंसंलेहणासुअंविहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, से तं उकालि। से कि तं कालिअं?, कालिअं अनेगविहं पन्नत्तं, तंजहा-उत्तरज्झयणाई दसाओ कप्पो यवहारो निसीहं महानिसीहंइसिभासिआइंजंबूदीवपन्नत्ती दीवसागरपन्नत्ती चंदपन्नत्ती खुड्डीआविमानपविभत्ती महल्लिआविमानपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिया अरुणो-- Page #199 -------------------------------------------------------------------------- ________________ 196 नन्दी-चूलिकासूत्रं ववाए वरुणोववाए गुरुलोववाए धरणोक्वाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवणिआओ निरयावलियाओकप्पिआओ कप्पवडिसिआओ पुफिआओ पुप्फचूलिआओ व्न्न्हीद्साओ। __एवमाइयाइं चौरासीइं पइन्नगससहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिनवराणं चोद्दसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, ___ अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए पारिणामिआए, चउव्विहाए बुद्धीए उववेआ तस्स तत्तिआई पैनागसहस्साई, पत्तेअबुद्धावि तत्तिआ चेव, सेत्तं कालिअं, सेत्तं आवस्सयवैरित्तं,सेतं anNgpvittuN। vR.atha किंतद्गमिकं?, इहादिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गमः, तत्रादौ-"सुयं मे आउसंतेणं भगवया एवमक्खायं इहखलु" इत्यादि, एवं मध्यावसनायोरपि यथासम्भवंद्रष्टव्यं, गमाअस्य विद्यन्ते इति गामिकं, 'अतोऽनेकस्वराऽदिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णी - "AI मज्झेऽवसाने वा किंचिविसेसजुत्तं दुगाइसयग्गसो तमेव पढिज्जमाणं गमियं bhannaI"tti, तच्च गमिकं प्रायो दृष्टिवादः, तथा चाह-'गमियं दिट्ठीवाओ' तद्विपरीतमगमिकं तच्च प्राय आचारादि कालिकश्रुतम्, असदृशपाठात्मकत्वात्, तथा चाह-'अगमियं का लियसुयं' 'setta'mityAdi, तदेतद्गमिकमगमिकं c। _ 'तं समासओऽइत्यादि, तद्गमिकमगमिकं च, अथवा तत्-सामान्यतः श्रुतमर्हदुपदेशानुसारि समासतः-संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा-अङ्गप्रविष्टमङ्गबाह्यं च, अत्राह-ननु पूर्वमेव चतुर्दशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गबाह्यं चेत्युपन्यस्तं, तत्किमर्थं भूयस्तत्समासत इत्याधुपन्यासेन तदेव न्यस्यते इति?, उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानं, अथवाऽङ्गानङ्गप्रविष्टमर्हदुप्रदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोषः, तत्राङ्गप्रविष्टमिति इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा-द्वौ पादौ द्वै जवे द्वे उरुणी द्वे गात्रा. द्वौ बाहू ग्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्या'' चारादीनि द्वादशाङ्गनि क्रमेण वेदितव्यानि, तथा चोक्तं "पायदुगं जंघोरू गायदुगद्धं तु दो य बाहू y। गीवा सिरं च पुरिसो बारस अङ्गो सुयविसिट्ठो । " श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम्-अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्ट, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारदिकं श्रुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां, ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टप्युच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्यविरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं, तथाहि आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थं क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त Page #200 -------------------------------------------------------------------------- ________________ मूलं-137 197 दङ्गप्रविष्टमुच्यते. अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषंतु यच्छ्रुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं च "गणहरकयमणकयं जं कय थेरेहिं बाहिरं तं तु। निययं ca'GgapaviTuM अनिययसुय बाहिरं भणियं । / " तत्राल्पवक्तव्यत्वात्प्रथममङ्गबाह्यमधिकृत्य praznasUtramAha'se kiMta'mityAdi, अथ किं तदङ्गबाह्यं ?, सूरिराह-अङ्गबाह्यं श्रुतं द्विविधं प्रज्ञप्तं, तद्यथाआवश्यकं चावश्यकव्यतिरिक्तंच, तत्रावश्यं कर्म आवश्यकं, अवश्यकर्त्तव्यक्रियाऽनुष्ठानमित्यर्थः, अथवा गुणानामभिविधिना वश्यमात्मानं करोतीत्यावश्यकम्-अवश्यकर्त्तव्यसामायिकादिक्रियानुष्ठानं तत्प्रतिपादकं श्रुतमपि आवश्यक. चशब्दः स्वगतानेकभेदसूचकः 'से कि ta'mityAdi, अथकिं तदावश्यकं ?, सूरिराह-आवश्यकं षड्विधं प्रज्ञप्तं, tadyathA'sAmAyika'mityAdi निगदसिद्धं, 'setta'mityAdi तदेतदावश्यकं । / 'से kiMta'mityAdi, अथ किं तदावश्यकव्यतिरिक्तं?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं तद्यथा-कालिकमुत्कालिकं च, तत्र यद्दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निर्वृत्तं कालिकमितिव्युत्पत्तेः, यत्पुनः कालवेलावज पठ्यते तदुत्कालिकं, आह चचूष्णिकृत्-"तत्थ कालियं जं दिनराई(e)न पढमचरमपोरिसीसु प्द्धिज्जी। जंपुन कालवेलावजं पढिज्जैतं ukkAliyaM"ti, तत्राल्पवक्तव्यत्वात्प्रथममुत्कालिकमधिकृत्य प्रश्नसूत्रमाह 'से किं ta'mityAdi, अथ किं तदुत्कालिकं श्रुतं?, सूरिराह-उत्कालिकं श्रुतमनेकविधं प्रज्ञप्तं, तद्यथा-दशवैकालिकं तच्च सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं, तत्पुनर्द्विभेदं, तद्यथाऽचुलकप्पसुयं महाकप्पसुयं' एकमल्पग्रन्थमल्पार्थं च द्वितीयं महाग्रन्थं महार्थं च, शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः, तत्र 'pannavaNa'ti जीवादीनां पदार्थानां प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपमेवं-प्रचुर कर्मेन्धनप्रभवनिरन्तरविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रक र्मोदयसाचिव्यजनितान् परिणामविशेषादपश्यत्रिव तद्भवमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु प्रमादः, तस्य च प्रमादस्य ये हेतवो मद्यादयस्तेऽपि प्रमादास्तत्कारणत्वात्, उक्तंच "मज्जं विसय कसाया निद्दा विगहा य पंचमी भ्न्निया। एए पंच पमाया जीवं पाडंति स्ण्सारे॥" एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारुणो विपाकः, उक्तं च "श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं hutaashen। संसारबन्धनगर्तेन तु प्रमादः क्षमः क्र्तुम्॥1॥ Page #201 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं अस्यामेव हि जाती नरमुपहन्याद्विपं हुताशो वा। आसेवितः प्रमादो hnyaajjnmaantrshtaani||2| यन्न प्रयान्ति पुरुषाः स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे । / 3 / / संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधः प्रमादस्य ॥ 4 ॥ आज्ञाप्यते ydvshstulyodrpaannipaadvdnen| कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ॥ 5 ॥ इह हि प्रमत्तमनसः सोन्मादमदनिभृतेन्द्रियाश्चपलाः । यत्कृत्यं तदकृत्वा स्त्त्म्कार्येऽस्स्व्भिप्त्न्ति॥6। तेषामभिपतितानामुद्घान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ॥7॥ दृष्टवाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीतापि भ्राम्यति वायुना नौः । लब्ध्या वैराग्यं भ्रष्टयोगः प्रभादाद्भूयो भूयः संसृतौ बम्भ्रमीति । / 8 / / एवं प्रतिपक्षद्वारेणाप्रमादस्यापि स्वरूपादयो वाच्याः, 'nandI'tyAdi सुगम, sUriyapannatti'tti सूर्यचर्याप्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषीमण्डल मिति पुरुष:- शंकु: पुरुषशरीरं वा तस्मानिष्पन्ना पौरुषी 'तत आगत' इत्यण, आह च चूणिकृत्-'पुरिसोत्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निप्फन्ना पोरिसी' इति, इयमंत्र भावना सर्वस्यापी वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति, एतच्च पौरुषीप्रमाणमुत्तरायणस्यान्ते दक्षिणायनस्यादौ चैकं दिनं भवति, ततः परमंगुलस्याष्टावैकपष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्ति, एवं मण्डले 2 अन्याऽन्या पौरुषो यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमण्डलं, तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले प्रवेशो भवति तथा व्यावर्ण्यतेतध्ययनं मण्डलप्रवेशः, तथा विद्याचरणविनिश्चय' इति, विद्येतिज्ञानं, तच्च सम्यग्दर्शनसहितमवगन्तव्यं, अन्यथा ज्ञानत्वायोगात्, चरणं-चारित्रमेतेषां फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चयः, तथा 'गणिविज्जे ति सबालवृद्धो गच्छो गण; सोऽस्यास्तीति गणी-आचार्यस्तस्य विद्या-ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदितव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रव्राजनसामायिकरोपणोपस्थापनोतोद्देशानुज्ञागणारोपणादिशानुज्ञाविहारक्रमादिषु प्रयोजनपूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः, उक्तं च "जोइसनिमित्तनाणं गणिणो प्व्वाव्न्नाइक्ज्जेसुण्। उवजुज्जइ tihikaraNAijAnanaTTha'nahA दोसो|" ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावर्ण्यन्ते सा गणिविद्या, तथा dhyAnavibhakti'riti ध्यानानिआर्तध्यानादीनि Page #202 -------------------------------------------------------------------------- ________________ मूलं-137 199 तेषां विभजनं विभक्तियस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तान्यप्रशस्तानि च, तेषां विभजनं-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धतो सा मरणविभक्तिः तथाऽऽत्मनो-जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धि:कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धातौ साऽऽत्मविशुद्धिः, तथा 'vItarAgazruta'miti सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं, तथा 'saMlekhanAthUta'miti द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रोत्सर्गत इयं द्रव्यसंलेखना "चत्तारि विचित्ताई विगईनिज्जूहियाइ च्त्तारि। संवच्छरे उदोन्नि उएगंतरियं च आयामं ॥ 1 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम्। अन्नेवि य छम्मासे होइ विगिटुंतवोकम्मं ॥ 2 ॥ वासंच कोडिसहियं आयामं कट्ट आनुपुव्वीए। गिरिकंदरंमि गंतुं पायवगमनं अंह करेइ । / 3 / / भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'vihArakalpa'iti विहरणं विहार: तस्य कल्पो- व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थेस विहारकल्पः, तथा ('caraNavidhi'riti) चरणं- चारित्रं तस्य विधिर्यत्रवर्ण्यते स चरणविधिः, तथाऽआतुरप्रत्ययाख्यान मिति, आतुरः-चिकित्साक्रियाव्येपतस्तस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानं, विधिश्चातुरस्य प्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शित:-"गिलाणकिरियातीयं गीयत्था पच्चक्खावेंति दिने 2 दव्वहासं करेता अंते य सव्वदव्वदायणाए भत्तवेरग्गं जणइत्ता भत्ते वितिण्हस्स भवचरिमपच्चक्खाणं kaarveNti"ti। तथा ('mahApratyAkhyAna'miti) महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानं, इह चूर्णिणकारेण कृता भावना दर्श्यते-"थेरकप्पेण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिनकप्पिया पुन विहारेणेव संलीढा तहावि जहाजुत्तं संलेहणं करेत्ता निव्वाधायं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एवं सवित्थरंजत्थज्झयणे वण्णिज्जइ तमज्झयणं महापच्चक्खाणं' (बृहट्टीकासत्कमेतत्) "एवं तावदमून्यध्ययनानि-एतान्यध्ययनानि जहाभिहाणत्थाणि भणियाणि' 'setta'mityAdi, निगमनं, तदेतदुत्कालिकमुपलक्षणं चैतदिति उक्तमुत्कालिकं, 'से किं ta'mityAdi, अथ किं तत्कालिकं ?, कालिकमनोकविधं प्रज्ञतं, तद्यथेत्यादि, 'उत्तराध्ययनानि' सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमन्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि 'दसाओ' इत्यादि प्रायो निगदसिद्ध, nizItha'miti निशीथवन्निशीथं, इदं प्रतीतमेव, तस्मात्परं यद्ग्रन्थार्थाभ्यां महत्तरंतन्महानिशीथं, तथा आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या क्षुल्लिका विमानप्रविभक्तिः द्वितीया महाविमनाप्रविभक्तिः, तथा 'अङ्गचूलिकेऽति अङ्गस्य-आचारादेश्चूलिकाऽङ्गचूलिका, चूलिका नाम उक्तानुक्तार्थसंग्रहात्मिका ग्रन्थपद्धतिः, तथा वर्गचूलिकेऽति वर्ग:-अध्ययनानां समूहो यथाऽतकृद्दशास्वष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याचूलिका Page #203 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं व्याख्याचूलिका, तथा अरुणोपपात' इति, अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रन्थः परावर्त्यमानश्च तदुपपापहेतुः सोऽरुणोपपातः, तथा चात्र चूर्णिकारो भावनामकर्षित्-'जाहे तमज्झयणं उवउत्ते समाणे अनगारे परियढेइ ताहे से अरुणदेवे समयनिबद्धत्तणो चलियासनसंभमुभंतलोयणे पौत्तावही वियाणियद्वे पहढे चलचललकुंडलधरे दिव्वाए जुईए दिव्वाए विभूईए दिव्वाए गईए जेणमेव से भयवं समणे निग्गंथे अज्झयणं परियट्ठमाणे अच्छइ तेनामेव उवागच्छइ, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे ओवयै, ओवैत्ता तहे से समणस्स पुरओ ठिच्चा अंतिट्ठिए(0 रिक्खट्ठिए) कयंजली उवउत्ते संवेगविसुझमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठइ, समत्ते अज्झयणे भणइ-भवयं! सुसज्झाइयं 2 वरं वरेहित्ति, ताहे से इहलोयनिप्पिवासे समतिणमुत्ताहललेट्टकंचणे सिद्धिवररमणिपडिबद्धनिब्भराणुरागे समणे पडिभणइ-न मे नं भो! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करेत्ता वंदै नमसइ वंदित्ता नमंसित्ता पडिगच्छइ" एवं गरुडोगपातादिष्वपि भावना कार्या, तथा 'utthAnazruta'miti उत्थानम्-उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतं, तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूर्णिणकारकृता भावना-"सज्जोगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहानीए वा समणे कयसंकप्पे आसुरुत्ते चंडक्किए अप्पसने अप्पसनलेसे विसमासुहासणत्थे उवउत्ते समाणे उट्ठाणसुयज्झयणं परियट्टेइतं च एक्कं दो व तिनि वा वारे ताहे से कुले वा गामे वा जावरायहानी वा ओहयमनसंकप्पे बिलवंते दुयं 2 पहावेंते उडेइ-उव्वसतित्ति भणियं hoi"tti, तथा 'समुत्थान zruta'miti समुपस्थानं-भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच्च सूत्रे समुट्ठाणसुयंति, पाठः, तस्य चेयं भावना-"तओ समत्ते कज्जे तस्सेवकुलस्सवा जाव रायहानीए वा से चेव समणे कयसंकप्पे तुट्टे पसन्ने पसन्नलेसे समुसहासणत्थे उवउत्ते समाणे समुट्ठाणसुयज्झयणं परियट्टेइ, तं च एक दो तिन्नि वा वारे ताहे से कुले वा गामे वा जाय रायहाणी वा पहट्टचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छइ समुवट्ठिए-आवासइत्तिवुत्तं भवै, सम्म u(मु) वट्ठाणसुयंति वत्तव्वे वकारलोवाओ समुट्ठाणसुयंति भणियं, तहा जै अप्पणाविपुबुट्ठियं गामाइ भवै तहावि जैसे समणे एवंकयसंकप्पे अज्झयणं परियट्टेइ तओ पुनरवि आवासेइ" तथा ___ 'nAgapariyAvaNiya'tti नागाः-नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सानागपरिज्ञा, तस्याश्चेयं चूर्णिणकृतोपदर्शिता भावना-"जाहे तं अज्झयणं समाणे निग्गथं परियट्टेइ ताहे अकयसंकप्पस्सविते नागकुमारा तत्थत्था चेव तं समणं परियाणंति-वंदति नमसंति बहुमानं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति" ___ तथा निरयावलियाओऽत्ति, यत्रावलिकाप्रविष्या इतरे च नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिस्वाभाव्यात, यथा पाञ्चाला इत्यादौ, तथा कल्पिका' इति याः सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतस्ता: कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, नवरंतासामियं चूर्णिकृतोपदर्शिता भावना-'सोहम्मीसानकप्पेसु जाणि कप्पविमानानि ताणि कप्पवडिंसताणि जासु वणिज्जति तेसु कप्पवडिसएसुविमानेसुदेवीजा जेण तवोविसेसेण उववन्ना एयपि वणिज्जइ Page #204 -------------------------------------------------------------------------- ________________ मूलं - 137 ताओ कप्पडिसियाओ वुच्चंति' तथा 'पुष्पिता' इती यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागो दुःखात्कवसातिमुकुलेन मुकुलिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते, अधिकृतार्थविशेषप्रतिपादिका: पुष्पचूडा:, तथा 'वृष्णिदशा' इति, 'नाम्न्युत्तरपदस्य वे ऽति लक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोप:, ततोऽयं परिपूर्णः शब्द:- अन्धकवृष्णिदशा इति, अयं चान्वर्थ:अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णय: तेषां दशा:- अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः, अथवाऽन्धवृष्णिवक्तव्यताप्रतिपादिका दश-अध्ययनानि अन्धकवृष्णिदशाः, आह च चूण्णिकृत-"अंधकविण्हणो जे कुले अंधगसद्दलोवाओ वण्हिणो भणिया तेंसी चरियं गती सिज्झणा य जत्थ भणिया ता वहिसाओ, दसत्ति अवस्था अज्झयणा वा' इति । 201 'एवमाइया' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भागवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः, तथा सङ्घयेयानी प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकारणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुद्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः, इयमात्र भावना इह भागवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन्, कथमिति चेत् ?, उच्यते, इह यदभगवदर्हदुपदिषु श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचन कौशलेन धर्मदेशनादिषु ग्रन्थपद्धत्तीरूपतया भाषन्ते तदपि सर्वं प्रकोणकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्त्राणि भावनीयानि, भगवतस्तु वर्द्धमानस्वामिनश्चतुर्द्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्द्दश सहस्राणि । अत्र द्वे मते- एके सूरयः प्रज्ञापयन्ति - इकिल चतुरशीतिसहस्रादिक ऋषभादीन तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्य श्रमणाः प्रभूतता अपि तस्मिन् 2 ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिमं श्रमणपरिमाणं प्रवाहतः पुनरेकेकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतदग्रन्था अतत्कालिका अपि तीर्थे वर्त्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह ' अथवे ऽत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्म्मजया पारिणामिक्या चतुर्विधया वुद्धया उपेताः - समन्विता आसीन् तस्य - ऋषभादेस्तावन्ति प्रकीर्णकसहस्राण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षेते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणमपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णक Page #205 -------------------------------------------------------------------------- ________________ 202 नन्दी-चूलिकासूत्रं परिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्, स्यादेतत्-प्रत्येकबुद्धान शिष्यभावो विरुध्यते तदेतदसमीची, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यमानवो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिदोषः, __तथा च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियब्वं, कम्हा?, जम्हा पइन्नगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कोरै, (इति) भणियं पत्तेयबुद्धावि तत्तिया ceva'tti, चोयग आह-'ननुपत्तेयबुद्धा सिस्सभावो यविरुज्झए' आयरिओ आहतित्थयरपणीयसासनपडिवत्रत्तणओ तस्सीसा havaMtI'ti, अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, नत नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, setta'mityAdi, तदेतत्कालिकं, तेदतदावश्यकव्यतिरिक्तं, त्देत्द्न्न्ग्ग्प्र्विस्स्त्त्मिति। मू.(138) से किं तं अंगपविलु?, अंगपविट्ठ दुवालसविहं पन्नतं, तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ4 विवाहपन्नत्ती5 नायाधम्मकहाओ6 उवासगदसाओ7 अंतगडदसाओ8 अनुत्तरोववाइअदसाओ9 पण्हावागरणाइं10विवागसुअं11 दिडिवाओ 12, वृ.अथ किं तदङ्गप्रविष्टं?, सूरिग्रह-अङ्गप्रविष्टंद्वादशविधं प्रज्ञप्त, तद्यथा-'आचारः सूत्रकृत' मित्यादि, मू.( 139)से किंतं आयारे?, आयारेनं समणाणं निगंथाणं आयारगोअरविनयवेनैयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आपविजंति, से समासओ पंचविहे पन्नते, तंजहा-नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियाआरे, आयारेणं परित्ता वायणा संखेज्जा अनुओगदारा संखिज्जा वेढा संखेज्जासिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ.पडिवत्तीओ, से णं अंगट्टयाए पढमे अंगे, दो सुअक्खंधा, पणुवीस अज्झयणा, पंचासीइ उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिज्जा अक्खरा अनंता गमाअनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नता भावा आपविजंति परूविज्जति दसिज्जति निदंसिर्जति उवदंसिज्जति , से एवं आया से एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं आयारे। वृ.अथ किं तदाचार इति?, अथवा कोऽयमाचारः?, आचार्य आह-'AyAreNa'mityAdi, आचरणमाचार: आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचारएवोच्यते, अनेनाचारेण करणभूतेन अथवा आचारे-आधारभूते 'Na'miti वाक्यालङ्कारे श्रमणानां प्राग्निरूपितशब्दार्थानां बाह्याभ्यन्तरग्रन्थरहितानाम् आह-श्रमणानिर्ग्रन्था एव भवन्ति तत्किमर्थं निर्ग्रन्थानामिति विशेषणं?, उच्यते,शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्-"निग्गथं सक्क तावस गेरुय आजीव पंचहा समणा" इति, तेषामाचारो व्याख्यायते, तत्राऽऽचारो-ज्ञानाचाराद्यनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधि - लक्षण: विनयो- ज्ञानादिविनयः वैनयिकं-विनयफलंकर्मक्षयादिशिक्षा-ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूर्णिणकृत्, तत्र विनेयाः-शिष्याः, तथा भाषा-सत्याऽसत्यामृषा च अभाषा Page #206 -------------------------------------------------------------------------- ________________ मूलं-139 203 मृषा सत्यामृषा च, चरणं-व्रतादि, करणं-पिण्डविशुद्धादि, उक्तं ca"vaya (1) समणधम्म (10) संजम (17) वेयावच्चं (10) च बंभगुत्तीओ (9) / नाणाइतियं (3) तव (12) कोहनिग्गहाई (4) चरणमेयं । / पिंडविसोही (4) समिई (5) भावन (12) पडिमा (12) य इंदियनिरोहो (5) / पडिलेहण (25) गुत्तीओ (3) अभिग्गहा (4) चेव करणं तु । / " 'जायामायवित्तीउत्ति यात्रा संयममात्रा मात्रा-तदर्थमेव परिमिताहारग्रहणं वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं, 'आचारश्च गोचरश्चे' त्यादिद्धन्दः, आचारगोचरविनयवैनयिकशिक्षाभाषाऽभपाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यनरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमवसेवं, 'से समासओ' इत्यादि, स आचारः 'समासत:' संक्षपतः पञ्चविधः प्रज्ञप्तः, तद्यथाऽज्ञानाचार' इत्यादि, तत्र ज्ञानाचार: "काले विनए बहुमानुवहाणे तह अनिन्न्ह्व्न्ने। वंजणात्थतदुभए अट्टविहो नान्न्मायारो॥" दर्शनाचार: "निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य । उववूह थिरोकरणे वच्छल्लपभावणे अत्त्त्थ्॥" प्रभावकाश्चतीर्थस्वामी द्रष्टव्याः 'ऐसेस इड्डियायरिय वाई धम्मकहिखवग नेमित्ति। विज्जा रायागणसंमया य तित्थं प्भाव्ण्ति॥" चारित्राचार: 'पणिहाणजोगजुत्तो पंचहि समिईहिं तिहि उगुत्तीहिण्। एस चरित्तायारो अट्ठविहो होइ नाय्व्यो|" तपआचार: 'बारसविहंमिवितवे अभितरबाहिरे जिनुवित्ते। अगिलाए अनाजीवी नायव्वो सो त्वायारो|' वीर्याचार: 'अनिगूहिअबलविरिओ परक्कमै जो झुत्त्माउत्तो। जंजइ य जहाथामं नायव्वो वीरियायारो । ' 'AyAreNa'mityAdi, AcAre'Na'miti वाक्यालङ्कारे परित्ता' परिमिता तं तं प्रज्ञापकं पाठक चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सप्पिणीमवसप्पिणी वा प्रतीत्य परीता वा द्रष्टव्याः, काऽसावित्याह-वाचना' वाचना नाम सूत्रस्यार्थस्य वा प्रदानं, यदि पुन: सामान्यत: प्रवाहमधिकृत्य चिन्त्यते तदाऽनन्ता, तथा चाह चूर्णिणकृत-"सुत्तस्य अत्थस्स वा पयाणं वायणा, सापरित्ता, अनंता न भवति, आइअंतोवलंभणओ, अहवा उस्सप्पिणीओसप्पिणीकालं पडुच्च परित्ता, तीयाना गयसव्वद्धंच पडुच्च अनंता" इति, तथा सङ्घयेयान्यनुयोगद्वाराणि-उपक्रमादीनि, Page #207 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं तानिध्ययनमध्ययनं प्रति प्रवर्त्तन्ते, अध्ययनानि च सङ्ख्येयानीतिकृत्वा, तथा सङ्घयेया वेढा, वेढो नाम छन्दोविशेष:, तथा सङ्घयेयाः श्लोका:- सुप्रतीताः तथा सङ्घयेया निर्युक्तयः, तथा सङ्ख्येया: प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमा: प्रतिमाद्यभिग्रहविशेषा वा ताः सूत्रनिबद्धाः सङ्ख्येयाः, आह च चूष्णिकृत- "दव्वाइपयत्थब्भुवगमा पडिमादिभिग्गहविसेसा वा पडवत्तीओ सुत्तपडिबद्धा संखेज्ज" त्ति' से ण' मित्यादि, स आचारो 'Na'miti वाक्यालङ्कारे अङ्गार्थतयाअङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थं, अथवा सूत्रार्थो भयरूप आचार इति ख्यापनार्थं, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या स्थापनामधिकृत्य प्रमणमङ्गमित्यर्थः, 204 तथा द्वा श्रुतस्कन्ध-अध्ययनसमुदायरूपौ, पञ्चविंशतिरध्ययनानि, tadyathA"satthaparinA (1) लोगविजओ (2) सीओसणिज्ज (3) संमत्तं (4) 1 आवंति (5) धुय (6) विमोहो (7) महापरिनो (8) वहाणसुयं (9) / / " एतानि नवाध्ययनानि प्रथम श्रुतस्कन्धे "पिंडसण (1) सेज्जि (2) रिया (3) भासज्जाया (4) य वत्थ (5) पाएसा (6) / उग्गहपडिमा (7) सत्तसत्तिक्कया (14) य भावन (15) विमुत्ती (16) / / " अत्र 'sejjiriya'tti शय्याऽध्ययनमीर्याऽध्ययनं च 'vatthapAesa'tti वस्त्रेपणाध्ययनं पात्रैषणाध्ययनं च, अमूनि षोडशाध्ययनानि द्वितीय श्रुतस्कन्धे, एवमेतानि निशीथवज्र्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतरुद्देशनकाला:, कथमिति चेत् ?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकाल:, एवं शस्त्रपरिज्ञायां सप्तोद्देशनकाला: लोकविजये षट् शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने पट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सप्त उपधान श्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैषणाध्ययने द्वौ पात्रेषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायमेको विमुक्तावेकश्च, एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्व भन्ति, अत्र संग्रहगाथा "सत्त य छ चौ चौरो य छ पंच अट्ठेव सत्त चौरो य । एक्कार त्तिय तिय दो तिय दो सत्ते क्को (क) एको य !! " एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रहण- पदपरिमाणेनाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह- यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद् भणितं - "नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ" इति तद्विरुध्यते, अत्र ही नवब्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्त्रप्रमाण आचार उक्तः, अस्मिंस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्त्रप्रमाण इति, ततः कथं न परस्परविरोधः ?, तदयुक्तं, अभिप्रायायरिज्ञानात् । इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणयुक्तं, अष्टादश पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगर्थावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत् - "दो Page #208 -------------------------------------------------------------------------- ________________ 205 मूलं-139 सुयखंधा पणवीसं अज्झयणाणि एयं आयारग्गसहियरस आयारस्स पमाणं भणिय, अट्ठारसपयसहस्सा पुण पढमसुयक्खंधस्स नवबंभचेरमैयस्स पमाणं, विचित्तात्थनिबद्धाणि य सुत्ताणि गुरूवएसओ सिं अत्थो jANiyavvo"tti तथा सङ्खयेयानि अक्षराणि, पदानां सङ्खयेयत्वात्, तथा अनंतागमा' इति इहगमाः-अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ताः, एकस्मादेव सूत्रादतिशायिमतिमेधादिगुणानां तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात्, एतच्च टीकाकृतो व्याख्यानं, चूर्णिकृत् पुनराह-अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा-'सुयं मे आउसंतेणं भगवया evamakkhAya'miti, इदं च सुर्धमस्वामी जम्बूस्वामिनं प्रत्याह तत्रायमर्थः- श्रुतं मया हे आयुष्यमन्! तेन-भगवता वर्द्धमानस्वामिना एवमाख्यातं, अथवा श्रुतं मया आयुष्मदन्ते' आयुष्यमतो-भगवतो वर्द्धमानस्वामिनोऽन्ते-समीपे 'Na'miti वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्यमन्! teNaM'ti प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मन् ! teNaM'ti तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्यमन्! ते naM'ti षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एवमाख्यातं, अथवा श्रुतं मम हे आयुष्यमन् ! वर्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तंतमर्थमधिकृत्य गमा भवन्ति, अभिधानवशत: पुनरेवं गमाः "सुयं मे आउसं आउसं सुयं मे मे सुयं आउस" मित्येवमर्थभेदेन तथा 2 पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ता: पर्यायाः ते च स्वपरभेदभित्रा अक्षरार्थगोचरा वेदितव्याः, तथा परीताः-परिमितास्त्रसा-द्वीन्द्रियादयः, अनन्ताः स्थावरा:-वनस्पतिकायादयः, 'sAsayakaDanibaddhanikAiya'tti शाश्वता-धर्मास्तिकायादयः कृता:-प्रयोगविस्रसाजन्या घटसन्ध्याभ्ररागादयः, एते सर्वेऽपि त्रासदयो निबद्धाः-सूत्रे स्वरूपतः उक्ता निकाचिता:-नियुक्तिसंग्रहणिहेतदाहरणादिभिरनेकधा व्यवस्थापिता जिनप्रज्ञप्ता भावाःपदार्थाः आख्यायन्ते-सामान्यरूपतया विशेषरूपतयावा कथ्यन्ते प्रज्ञाप्यन्ते-नामादिभेदोपन्यासेन प्ररूप्यन्ते नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते प्रदर्श्यन्तेउपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते-हेतुदृष्टान्तोपदर्शनेन उपदर्श्यन्ते-निगमनेन शिष्यबुद्धौनिःशङ्कव्यवस्थाप्यन्ते । साम्प्रतमाचारङ्गग्रहणे फलं प्रतिपादयति-'से eva'mityAdi, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा-एवंरूयो भवति, अयमात्र भाव:-अस्मिन्त्राचाराङ्ग भावत: सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त इवाऽऽचारो भवतीति, आह च टीकाकृत-"तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः" इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह_ 'एवं nAya'tti यथाऽचाराने, निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं vitrAya'tti यथा नियुक्तिसंग्रहणिहेतूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारेऽत्ति सोऽय्माचार्ः। Page #209 -------------------------------------------------------------------------- ________________ 206 नन्दी-चूलिकासूत्रं मू.(140)से किंतं सूअगडे?, सूअगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोआलोए सूइज्जइ जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्स किरियावाइसयस्स चौरासीइए अकिरिआवाईणं सत्तट्ठीए अन्नाणि अवाईणं बत्तीसाए वेणइअवाईणं तिण्हतेसट्टाणं पासंडिअसयाणं वूह किच्चा सममए विज्जइ, सूअगडे णं परित्ता वायणा संखिज्जा अनुओगदारा सखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए बीए अंगे दो सुसक्खंधा तेवीसं अज्झयणा तित्तीसं उद्देसणकाला तित्तीसं समुद्देसणकाला छत्तीसं पयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिनपन्नत्ता भावा आपविजंति परूविज्जति दसिज्जति निदसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया से एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूअग्द्दे॥ वृ. 'से कि तमित्यादि, अथ किं तत्सूत्रकृतं ?, 'सूच पैशून्ये' सूचनात्सूत्रं निपातना- - दूपनिष्पत्तिः, भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थ:-सूत्रेण कृतं, सूत्ररूपतया कृतमित्यर्थः, यद्यपिच सर्वमङ्गं सूत्ररूपतया कृतं तथापिरूढिवशादेतदेवसूत्रकृतमुच्यते, न शेषमङ्गं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'Na'miti वाक्यालङ्कारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरियावाइसयस्सेऽत्यादि, अशीत्यधिकस्य क्रियावादिशतस्य चतुरशीतेरक्रियावादिनां सप्तषष्टेरज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसङ्ख्यया त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिशतानां व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्य्ते। ___ तत्र न करिमन्तरेण क्रिया पुण्यबन्धादिलक्षणा सम्भवति तत एवं परिज्ञाय तां क्रियामात्मसमवायिनी वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणेनामुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नव पदार्थान् परिपाट्य पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधोनित्यानित्यभेदौ, तयोरप्यध: कालेश्वरात्मनियतिस्वभावभेदाः पञ्चन्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः, तद्यथा-अस्ति जीवः स्वतो नित्य: कालत इत्येको विकल्पः, अस्य च विकल्पस्यायमार्थ:-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते, कालवादिनश्च नाम ते मन्तव्या य कालकृतमेव सर्व जगत् मन्यन्ते, तथा च ते आहः-न कालन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वाऽवस्थाविशेषा घटन्ते, प्रतिनियमतकालविभाग एव तेषामुपलभ्यमानत्वात्, अन्यथा सर्वमव्यवस्थया भवेत्, न चैतद् दृष्टमिष्टं वा, अपिच-मुदगपक्तिरपि न कालमन्तरेण लोके भवन्ति दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपि तस्या भावप्रसङ्गो, नच भवति, तस्माद्यद्यत्कृतकं तत्सर्वं कालकृतमिति, तथा चोक्तम् "न कालव्यतिरेकेण, grbhbaalshubhaadikm| Page #210 -------------------------------------------------------------------------- ________________ मूलं-140 207 यत्किञ्चिज्जायते लोके, तदसौ कारणं किल । / 1 / / किञ्च कालाइते नैव, मुद्ग्प्क्तिर्पीक्स्स्य्ते। स्थाल्यादिसनिधानेऽपि, ततः कालादसौ म्ता॥2॥ कालाभावे च गर्भादि, सर्वं स्याद्व्य्व्स्थ्या। परेष्टहेतुसद्भावमात्रादेव त्दुद्भ्वात्॥3॥ काल: पचति भूतानि, काल: संहरति प्र्जाः। काल: सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ 4 ॥ " अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुपसंयोगादिमात्ररूपहेतुसद्भावमात्रादेव 'tadudbhavAdi'ti गर्भाधुद्भवप्रसङ्गादिति, तथा काल: पचति-परिपाकं नयति परिणति नयति 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजा:-पूर्वपर्यायात् प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति, काल एवं तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हि:-स्फुटं दुरतिक्रमः अपाकर्तुमशक्यः काल इति। उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरंकालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति जीवः स्वतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपचतुष्टयं प्राणिनां स्वर्गापवर्गयो: प्रेरकमिति, तदुक्तम् ___ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ 1 ॥ .. अन्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुख्दुःख्यो। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेण वा । / 2 / / " इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व' मित्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां, ते ह्येवमाहुः-नियतिर्नाम तत्त्वान्तरमस्ति यद्वशादेते भावा: सर्वेऽपि नियतेनैवरूपेण प्रादुर्भावमशुवते, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा ततएव नियतेनैवरूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था चन भवेत्, नियामकाभावात्,तत एव कार्यनयत्यत: प्रतीयमानामिमांनियति को नाम प्रमाणकुशलो बाधितुं क्षमते?, मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः, तथा चोक्तम् "नियतेनैव रूपेण, सर्वे भावा भवन्ति य्त्। ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः । / 1 / / यद्यदेव यतो यावत्तत्तदेव त्त्स्त्था। नियतं जायते न्यायात् (नान्यात), क एनां बाधितुं kssmH?॥2॥" पञ्चमो विकल्पः स्वभाववादिना, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच्च प्रतिनियतभवनं न तथास्वभावतामन्तरेण घटकोटीसण्डङ्कमाटोकते, तस्मात् सकलमिदं स्वभावकृतमवसेयं, अपिच-आस्तामन्यत् कार्यजातं इह मुद्गपक्तिरपि न स्वभावमन्तरेण भवितुर्महति, तथाहि-स्थालीन्धनकालादिसामग्रीसम्भवेऽपिन काङ्कटकमुद्गानां पक्तिरुप ____ Page #211 -------------------------------------------------------------------------- ________________ 208 नन्दी-चूलिकासूत्रं लभ्यते, तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं स्व्भाव्हेतुक्म्व्सेय्मिति। तत एवं स्वत इति पदेन लब्धाः पञ्च विकल्पाः , एवं परत इत्यनेनापि पञ्च लभ्यन्ते, परत इति-परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः, एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनापि दश, सर्वे मिलिता विंशति, एते च जीवपदार्थेन लब्धाः, एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येकं विंशतिविंशतिर्विकल्पालभ्यन्ते, ततो विंशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भ्व्ति। तथा न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुः एके "क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया?| भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते । / " एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतीसङ्घया द्रष्टव्याः, पुण्यापुण्यवजितशेषजीवाजीवादिपदार्थसप्तकन्यासस्तथैव च जीवादिसप्तकस्याधः प्रत्येकं स्वपरविकल्पोपादानं, असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां च पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव न केचिदपि क्रियावादिनः ततः प्राक् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इति इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छापर्यन्तैः, सर्वे मिलिताः षड् विकल्पाः, अमीषां च विकल्पानामार्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः?, उच्यते, इह ये भावानां सन्तानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किन्तु यदृच्छया ते यदृच्छावादिनः, तथा च ते एवमाहुः___ "न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात्, तथाहि-शालूकादपि जायते शालूको गोमयादपि जायते शालूक: वढेरपि वह्निरुपजायते अरणिकाष्ठादपि धूमादपि जायते धूमोऽग्नीन्धनसम्पर्कादपिजायते कन्दादपि जायते कदली बीजादपिवटादयो बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति यदृच्छातः क्वचित्किञ्चिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्तीति, यथा च स्वतः, षड्विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि पड्विकल्पा लभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदे लब्धाः, एवमजीवादिषु षट्सु पदार्थेषु प्रत्येकं द्वादश 2 विकल्पालभ्यन्ते ततो द्वादशभिः सप्त गुणिताश्चतुरशीतिर्भवन्ति अक्रियावादिनां विक्ल्पाः। __ तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, 'अतोऽनेकस्वाराऽदिति मत्वर्थीत एकप्रत्ययः, अथवाऽज्ञानेन चरन्तीति अज्ञानिका:-असञ्चिन्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तथाहि ते एवमाहु:- न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि-केनचित्पुरुषेणान्यथादेशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातरमानसस्तस्योपरि कलुषचित्तस्तेन सह विवादमारमते, विवादे च क्रियमाणे Page #212 -------------------------------------------------------------------------- ________________ 209 मूलं-140 तीव्रतीवरचित्तकालुप्यभाव(स्त)तोऽहङ्कारः ततश्च प्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घतर: संसारः, तथा चोक्तम् . "अन्त्रेण अन्नहा देसियंमि भावंमि नाणगवेणं । कुणै विवायं कलुसियचित्तो तत्तो य से ब्ण्धो|" यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरिचित्तकालुष्यभावः, ततो न कर्मबन्धसम्भवः, अपिच-सञ्चिन्त्य क्रियते कर्मबन्धः, स दारुणविपाकः, अत एव चावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवाक्कर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यंवेद्यो, नापि तस्य दारुणो विपाकः, केवलमतिशुष्क सुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे सम्पजायते, ज्ञाने सत्यभिनिवेशसम्भवात, तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमीति, अन्यच्च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कत्तुं पार्येत यावता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कत्तुं शक्यते-किमिदं ज्ञानं सम्यग् नेदमिति?, उक्तं च "सव्वे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति। तीरै न तओ काउंविनिच्छओ एवमेयंति । / " अथोच्येत-इह यत्सकलवस्तुस्तोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञानं तत्सम्यग् नेतरत्, असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते ?, तद्ग्राहकप्रमाणाभावात् अपिच-सुगतादयोऽपि सौगतदिभिः सकलवस्तुस्तोमसाक्षात्कारिण इप्यन्ते, तत्कि सुगतादिः सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्वाभिः किंवा भगवद्वद्धमानस्वामीति तदवस्थ एव निश्चयाभाव:?,स्यादेतत्-किमत्र संशयेन?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टरविभूतिद्युतिपरिकलिताः शतसहस्रसङ्घयेन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म च भगवान् वर्द्धमानस्वामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तहि तेषामपि देवा: पूजामकरिष्यन् न च कृतवन्तस्तस्मान ते सर्वज्ञाः तदेतत्स्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानस्वामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवीसयते?,भगवतश्चिरातीतत्वेनेदानीं तदभावग्राहकप्रमाणाभावातं. सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः किन्तु सत्यपुरुषप्रविर्तत एवेति कथमवगन्तव्यं ?, तद्ग्राहकप्रमाणाभावात्, न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्तत: सञ्चरतः स्वस्य च पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः?, तथा चाह भावत्क एव स्तुतिकारः समन्तभद्रः - 30/14 Page #213 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं "देवाग्म्न्भोयान्चाम्रादिविभूत्य्ः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो म्हान्|" भवतु वा वर्द्धमानस्वामी सर्वज्ञः तथापि तत्सत्कोऽयमाचारादिक उपदेशो न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्त्ति इति कथमवसेयं?, अतीन्दियत्वेनैतद्विषये प्रमाणाभावात्, अथवा भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिके उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुं, नानार्था हिशब्दालोके प्रवर्त्तन्ते, तथादर्शनात्, ततोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः?, अथमन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादेरर्थनियमनिश्चयोऽभूत तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्युक्तं, यतो नाम गौतमादिरपि छद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विपये चक्षुरादीन्द्रियप्रत्यक्षप्रवृत्तेरभावात्, अप्रत्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते-एष. सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण?, तत एवं सम्यक्परिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान्तामेव केवलां पृष्ठतो लग्नो गौतमादिभिभाषते, न पुन: परमार्थतस्तस्योपदेशस्यार्थमवबुध्यते, यथाऽऽर्यदेशोत्पन्नोक्तस्यानुवादकोऽपरिज्ञातशब्दार्थो म्लेच्छ:, उक्तं च "मिलक्खू अमिलक्खुस्स, जहा वुत्तानुभासे। न हेउं से वियाणाइ, भासियं ta'nubhAsae ॥ 1 // एवमन्नाणिया नाणं, वयंता भासियं syN। निच्छयत्थं न याणन्ति, मिलक्खू अबोहिए॥2॥" तदेवं दीर्घतरसंसारकारणत्वात् सम्यग्निश्चयाभावाच्च न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेतिस्थितं, ते चाज्ञानिका: सप्तपष्टिसङ्घया अमुनोपायेन प्रतिपत्तव्याः, इह जीवाजीवादीन् नव पदार्थान् क्वचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयोन्यस्यन्ते, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदावाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वं, असत्त्वं पररूपेणविद्यमानत्वं, सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं, तत्र यद्यपि सर्वं वस्तु स्वरूपपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् तथापि कचित् किञ्चित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते तत एवं त्रयो विकल्पा भवन्ति, तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इति अवाच्यत्वं, एते चत्वारोऽपि विकल्पाः सकलादेश इति गीयन्ते, सकलवस्तुविषयत्वात्, यदा त्वेको भागः सन्नपरश्चावाच्यो युगपद्विक्ष्यते तदा सदवाच्यत्वं यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदाऽसदवाच्यत्वं, यदात्वेको भागः सन्नपरश्वासन परतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति, न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्प: सम्भवति, सर्वस्यैतेष्वेव मध्येऽन्तर्भावात्, ततस्सप्त विकल्पा उपन्यस्ताः, सप्त विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः, उत्पत्तेश्चत्वार एवाऽऽद्या विकल्पाः, तद्यथा-सत्त्वमसत्वं सदसत्त्वमवाच्यत्वं चेति, एते चत्वारोऽपि विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः ससषष्टिर्भवति, तत्र को जानाति जीवः ____ Page #214 -------------------------------------------------------------------------- ________________ मूलं - 140 211 सन्नित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहप्रमाणाभावादिती भाव:, ज्ञातेन वा किं तेन प्रयोजनं ?, ज्ञानस्याभिनिवेशहेतुतया लोके प्रतिपन्थित्वात्, एवमसदादयाऽपि विकल्पा भावनीयाः, उत्पत्तिरिपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ?, ज्ञातेन वा किं ?, न कश्चिदपि प्रयोजनमिति । / तथा विनयेन चरन्तीति वैनयिकाः एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्सङ्ख्या अमुनोपायेन दृष्टव्याः सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन वाचा मनसा दानेन देशकालोपपत्रेत विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्टभिर्गुणिना जाता द्वात्रिंशत् ॥ एतेषां च त्रयाणां त्रिपष्टयधिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्वाचार्यैरनेकधा युक्तिभिः कृतस्ततो वयमपि स्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं संक्षेपतो दर्शयाम:-तत्र ये कालवदानि: सर्वं कालवादिनः सर्वं कालकृतं मन्यन्ते तान् प्रति ब्रूमः कालो नाम किमेवस्वभावो नित्यो व्यापी ? किंवा समयादिरूपतया परिणामि ?, तत्र यद्याद्यः पक्षः तदयुक्तं तथाभूतकालग्राहक प्रमाणाभावात्, न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामाहे, नाप्यनुमानेन तदविनाभाविलिङ्गगाभावात्, अथ कथं तदविनाभाविलिङ्गाभावो ?, यावता दृश्यते भरतमादिषु पूर्वापरव्यवहार:, स च न वस्तुस्वरूपमात्रनिमित्तो, वर्तमानो च काले वस्तुस्वरूप विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिषु पूर्वाव्यवहारः स काल इति, तथाहि - पूर्वकालयोगी पूर्वो भारत चक्रवर्ती अपरकालयोगी चापरो रामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः ?, तदन्यकालयोगादिति चेत्, न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेव दोप इति तस्य स्वयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा coktam"pUrvakAlAdiyogI यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापी, स्वरूपादेव नान्यतः ॥ ' तदप्यकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्वादित्वसम्भव: ?, अथ सहचारिसम्पर्कवशादेकस्यापि तथात्वकल्पना, तथाहिसहचारिणां भरतादयः पूर्वाः अपरे च रामादयो ऽपरास्ततस्तत्सम्पर्क वशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चाः क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषपसङ्गात्, तथाहि सहचारिणां भरतादीनां पूर्वादित्वं कालगत-पूर्वादित्वयोगात् कालस्य च पूर्वादित्यं सहचारिभरतादिगतपूर्वादित्ययोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, उक्तं च - " एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत् ? 1 सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥ 1 ॥ सहचारिणां हि पूर्वत्वं, पूर्वकालसमागमात् । कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥ 2 ॥ " प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्षः श्रेयान्, अथ द्वितीयः, पक्षः, सोऽप्यु Page #215 -------------------------------------------------------------------------- ________________ 212 नन्दी-चूलिकासूत्रं क्तो, यतः समयादिरूपे परिणामिनि कालेऽविशिष्टेऽपि फलवैचित्र्यमुपलभ्यते, तथाहिसमकालमारभ्यमाणाऽपि मुद्गपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु कालान्तरेऽपिन, ता समकालमंकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरेऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता न वा किञ्चिदपि, ततो यदि काल एव केवल: कारण भवेत् तर्हिसर्वेषामपि सममेव मुद्गपक्त्यादि फलं भवेत् न च भवति तस्मात्र कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्मनिबन्धनमिति स्थान्। यदपि चेश्वरवादिनो ब्रुवते-ईश्वरकृतं jagadi'ti, तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अथास्ति तद्ग्राहकं प्रमाणमनुमानं, तथाहि-यत्स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्तते तद्बुद्धिमत्कारणाधिष्ठितं, यथा वास्यादि द्वैधीकरणादौ, प्रवर्तते च स्थित्वा स्थित्वा सकलमपि विश्वं स्वफलसाधनायेति, न खलु वास्यादयः, स्वयमेव प्रवर्त्तन्ते, तेषामचे तनत्वात्, स्वभावत एव चेत्प्रवर्तन्ते तहि सदैव तेषां प्रवर्तनं भवेत्, न च भवति, तस्मादवश्यं स्थित्वा स्थित्वा प्रवर्त्तने केनचित्प्रेक्षावता प्रवर्तकेन भवितव्यं, सकलस्यापि च जगत: स्थित्वा 2 फलं साधयतः प्रवर्तक: ईश्वर एवोपपद्यते, नान्य इतीश्वरसिद्धिः, तथाऽपरमनुमानं-यत्पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् तच्चेतनावत्कृतं, यथा घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक्च भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्य प्रसिद्धसम्बन्धत्वात्, तथाहि-सकलमपीदं विश्ववैचित्र्यं वयं कर्मनिबन्धनमिच्छामो, यतोऽमी वैताढ्यहिमवदादयः पर्वता भरतैरावतविदेहान्तद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म कारणमवसेयं, नान्यत्, तथा च दृश्यन्ते एव पुण्यवति राज्यमनुशासति भूपतौ तत्कर्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्तश्चेतनावत्त्वात्, ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न सिद्धसाधनं, तहि दृष्टान्तस्य साध्यविकलता, वास्यादौ नघटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वाव्याप्रियमाणस्यानुपलभ्यमानत्वाद्, वार्द्धकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणान निश्चीयमानत्वात्, अथ वार्द्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र 2 कर्मणि प्रवर्त्तन्ते न स्वतः ततो न दृष्टान्तस्य साध्यविकलता नन्वेवंतर्हिईश्वरोऽप्यन्येनेश्वरेणप्रेरितः स्वकर्मणिप्रवर्तते, नस्वतो, विशेषाभावात्, सोऽप्यन्येनेश्वरेण प्रेरित इति विकालसन्ध्यायां तमःसन्ततिरिवादृष्टपर्यन्ता ध्यान्थ्यमापादयन्ती प्रसरत्वनवस्था, अथ मन्येथा वार्धक्यादिको जन्तुः सर्वोऽपि स्वरूपेणाज्ञस्ततः स प्रेरित एव स्वकर्मणि प्रवर्त्तते भगवांस्त्वीश्वरः सकलपदर्थज्ञाता ततो नासौ स्वकर्मण्यन्सं स्वप्रेरकमपेक्षते तेन नानवस्था, तदप्यसत्, इतरेतराश्रयदोषप्रसङ्गात, तथाहि सकलपदार्थयथाऽवस्थितस्वरूपज्ञातृत्वेसिद्ध सत्यन्याप्रेरितत्वासिद्धिः, अन्याप्रेरितत्वसिद्धौ चसकलजगत्करणत: सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्याप्यसिद्धिः, अपिच-यद्यसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्यं जनमसद्व्यवहारे प्रवर्त्तयति?, मध्यस्था हि विवेकिन: सद्व्यवहार Page #216 -------------------------------------------------------------------------- ________________ मूलं-140 213 एव प्रवर्त्तयन्ति, नासदव्यवहारे, स तु विपर्ययमपि करोती, ततः कथमसौ सर्वज्ञो वीतरागो वा?, अथोच्येत-सद्व्यवहारविषयमेव भगवानुपदेशाआं ददाति तेन सर्वज्ञो वीतरागश्च, यस्त्वधर्मकारी जनसमूहस्तं फलमसदनुभावयति येन न तस्माधर्माद् व्यावर्त्तते, तद् उचितफलदायित्वाद्विवेकवानेव भगवानीति न कश्चिदोषः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथमं स एव प्रवर्त्तयति नान्यो, न च स्वयं प्रवर्त्तते, तस्याज्ञत्वेन पापे धर्मे वा स्वयंप्रवृत्तरेयोगात्, ततः पूर्व पापे प्रवर्त्य तत्फलमनुभाव्य पश्चाद्धम्र्मे प्रवर्तयतीति केयमीशश्वरस्य प्रेक्षापूर्वकारिता?, अथ पापेऽपि प्रथमं प्रवर्तयति तत्कर्माधिष्ठित एव, तथाहि___ तदेव तेन जन्तुना कृतं कर्म यद्वशात्पाए एव प्रवर्तते, ईश्वरोऽपि च भगवान् सर्वज्ञस्तथारूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, ननु तदपि कर्म तेनैव कारितं. ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्वकारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु स्वत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनुभावयति, तदन्येश्वरवत्, तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तयन्ति अधर्मफलं तु प्रेष्यादिकमनुभावयन्ति तद्वद्भगवानीश्ववरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिपे, कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पाप मनोवाक्यनिमित्ते (प्रवृत्त) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इप्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधयति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलशश्च(स्य) पश्चादनुभावनादिति तदवस्थ एव दोषः, अथ पापे प्रवर्त्तमानं प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोच्चकैरिदमभिधातव्यं-सर्वमीश्वरेण कृतमिति, अपिच-यद्यसौ स्वयमधर्म करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति?, "स्वश्क्त्याऽन्येश्वराः पापप्रतिपेधं न कुर्व्ते। स त्वत्यन्तमशक्तेभ्यो, व्यावृत्तमतिरिप्यते ॥ 1 ॥ अथाप्यशक्त एवासौ, तथा सति प्रिस्फुत्त्म्। नेश्वरेण कृतं सर्वमिति व्क्त्व्य्मुच्च्कैः॥2॥ पापवस्त्वर्जकारित्वाद्धर्मादिरपि किं ततः" / / इति, अथ ब्रवीथाः-स्वयमसौ धमाधम्मौ करोति, तत्फलं त्वीश्वर एव भोजयति, तस्य धर्माधर्मफलभोगे स्वयमशक्तत्वादिति, तदप्यसत्, यतो यो नाम स्वयं धर्माधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीश:?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्यत्तदेवाङ्गनासंस्पर्शादिरूपमनुभावयतु, तस्येष्टत्वात्, अधर्मफलं तु नरक प्रपातादिरूपुकस्मादनुभावयति?, न हि मध्यस्थभावमवलम्बमाना: परमकरुणापरितचेतसः, प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान्?, तस्य हि प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने 2 प्राणैर्वियुज्यन्ते, उक्तं च "क्रीडार्था तस्य वृत्तिश्चेत्, प्रेक्षापूर्वक्रिया कुत:? एकस्य क्षणिका तृप्तिरन्यः प्रान्नैर्विमुच्य्ते॥" Page #217 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं अपिच-क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्त्ता च भवति तथास्वभावत्वात् ततो न कश्चिद्दोषो, न हि स्वभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च-"इदमेव न वेत्येत्कस्य पर्यनुयोज्यातम् ? / अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥ " 214 तदेतदसम्यक्, यत: प्रत्यक्षतस्तथारूपस्वभावे ऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते यथा स्वभावं पर्यनयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने वह्नेर्दाह्यं दहतो दाहकत्वरूपं स्वभावे, तथाहि यदि तत्र को ऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वह्निर्दाहकस्वभावो जातो ?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकस्वभावं भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं विधीयते, दाहकत्वरूपो हि स्वभावो वह्ने: प्रत्यक्षत एवोपलभ्यते, ततः कथमेष पर्यनुयोगमर्हति ? न हि दृष्टेऽनुपपन्नता नाम, तथा coktam"svabhAve'dhyakSataH सिद्धे, यदि पर्यनुयुज्यते । तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥ " ईश्वरस्तु सर्वजगत्कर्तृत्वेन सर्वज्ञत्वेन च नोपलब्ध:, ततस्तत्र तथास्वभावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि पुनरदृष्टेऽपि तथास्वाभावत्वकल्पना पर्यनुयोगमा श्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण विक्षोभितस्तत्र तत्र तथास्वभावता कल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत्, उक्तं च "यत्किञ्चिदात्माऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण । वस्तुस्वभावैरिति वाच्यमित्थं, तदोत्तरं स्याद्विजयी समस्तः ॥ " किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्ततानीति प्राप्तं तानि च शास्त्राणि परस्परविरुद्धार्थानि ततोऽवश्यं कानिचित्त सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् कथमसौ प्रमाणम् ?, उक्तं च "शास्त्रान्तराणि सर्वाणि यदीश्वराविकल्पतः । - सत्यासत्योपदेशश्च (स्य) प्रमाणं दानतः कथम् ? / / " अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तं सत्यान्येव ततो न कश्चिद्दोषावकाश:, तर्हि शास्त्रान्तरदेव नेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति । अन्यच्च यादृग्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, तथाप्रतीतेरभावात्, तद्गतस्य संस्थानदेर्बुद्धिमत्कारणत्वेवन निश्चयाभावात्, तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तद्वशाद्बुद्धिमतः, कर्त्तुरनुमानम् ?, अथ मन्येथाः - तदपि संस्थानादि तादृग्भूतमेव संस्थानादिशब्दावाच्यत्वात्, न चैवं तत्कर्तुर्बुद्धिमतोऽनुमाने काञ्चिदपि बाधामुपलभामहे ततः सर्वं सुस्थमिति, तदयुक्तं, शब्दा हि रूढिवशाज्जात्यन्तरेऽपि प्रवर्तन्ते, ततः शब्दसाम्याद्यदि तथारूपवस्त्वनुमानं तहि गोत्वाद्वागादीनामपि विषाणिताऽनुमीयतां, विशेषाभावात्, अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमाने तु न Page #218 -------------------------------------------------------------------------- ________________ मूलं - 140 215 ततो न कश्चिद्दोष इति, तदेतदतीव प्रमाणमार्गानभिज्ञतासूचकं, यतो यत एव तत्र प्रत्यक्षेण बाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्त्तव्यं, प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनाभावित्यस्याभावावगमात् न च बाधकमत्र नोपलभ्यते इत्येवानुमानं प्रवर्त्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम् "नन बाध्यत इत्येवमनुमानं प्रवर्त्तते । सम्बन्धदर्शनात्तस्य, प्रवर्तनमिहेयष्यते ॥ " इति च सम्बन्धोऽत्र न विद्यते, तद्ग्राहक प्रमाणाभावात्, ततोऽनैकान्तिकता हेतो:, इत्थं चैतदङ्गीकर्त्तव्यं अन्यथा यो यो मृद्विकारः स स कुम्भकारकृतो यथा घटादि:, मृद्विकारश्चायं वल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाचीनस्कन्द्यते, बाधकलभ्यते तस्मादेतदयुक्तमिति, तदेतदीश्वरानुमानेऽपि समानं, यदि हि सर्वस्थापि वस्तुजातस्येश्वरः कर्त्ता तहि कचित्कदाचिदुपलभ्येत न चोपलभ्यते तस्मात्तदप्यलीकमिति कृतं प्रसङ्गेन । येऽपि चात्मवादिनः 'पुरुष एवेदं सर्व' मिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमूच्छितमानसा वेदितव्याः, तथाहि यदि नाम पुरुषमात्ररूपमद्वैतं तत्त्वं तर्हि यदेतदुपलभ्यते सुखित्वदुःखत्वादि तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुच्यते--'प्रमाणतोऽधिगम्यं संसारनैर्गुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय प्रवृत्ति' रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्त्वे कुतो नरकादिभवभ्रमणरूपः संसारो ? यन्नेर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते- 'पुरुषमात्रमेवाद्वैतं तत्त्वं यत्तु संसारनैर्गुण्यं भावभेददर्शनं च तत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनमिव भ्रान्तमवसेयमिति, तदप्यचारु, एतद्विषयवास्तवप्रमाणाभावात्, तथाहि - नाद्वैताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्रमाणभूतादद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत्, तदव्यतिरेकात्, तत्स्वरूपवत्, तथा च कुतस्तत्त्वव्यवस्था ?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः अपि च-यदीदं स्तम्भाभः कुम्भाम्भोरुहादिभाव भेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि कचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण भ्रान्तेरयोगात्, न खलु येन पूर्वमासीविषो न दृष्टस्तस्य रज्ज्चामासीविषभ्रान्तिरुपजायते, यदुक्तं " , "नादृष्टपूर्वसर्पस्य, रज्ज्वां सर्पमतिः क्वचित् । ततः पूर्वानुसारित्वाद्भ्रान्तिरभ्रान्तिपूर्विका । / " तत एवमप्यव्याहतो भेदः, अन्यच्च 'पुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं नात्मने, आत्मनो व्यामोहाभावात्, विमोहश्चेदद्वैतप्रतिपत्तिरेव न भवेत्, अथोच्येत-यत एव व्यामोहोऽत एव तत्रिवृत्त्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम्, एवं सत्यद्वैतप्रतिपत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढतालक्षणस्योत्पत्तिरित्यद्वैत - प्रतिज्ञाहानिः परस्मै च प्रतिपादयन्नियमतः परमभ्युपगच्छेत्, परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादि वदन्निव कथं नोन्मत्तः ?, स्वपराभ्य्यगमेनाद्वैतवचसो Page #219 -------------------------------------------------------------------------- ________________ 216 नन्दी - चूलिकासूत्रं बाधनादिति यत्किञ्चिदेतत् । यदपि च नियतिवादिन उक्तवन्तो नियतिनाम तत्त्वान्तरमस्तीति, तदपि तायमानाऽतिघट इव विचारताडनमसहमानं शतशो विशरारुभावमाभजते, तथाहि तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा ?, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा ?, यद्येकरूपं ततस्तदपि नित्यमनित्यं वा ?, यदि नित्यं कथं भावानां हेतुः ?, नित्यस्य कारणत्वायोगात्, तथाहि-नित्यमाकालमेकरूपमुपवर्ण्यते, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्य व्यावर्णनात्, ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत्, विशेषाभावात्, न च सर्वदा तेन रूपेण जनयति, कचित्कदाचित्तस्य भावस्य दर्शनात्, अपिच यानि द्वितीयादिषु क्षणेषु कर्त्तव्यानि कार्याणि तान्यापि प्रथमसमय एवोत्पादयेत्, तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात् मा वा द्वितीयादिष्वपि क्षणेषु विशेषाभावात्, विशेषे वा बलादनित्यत्वं, 'अतादवस्थ्यमनित्यतां ब्रूम' इति वचनप्रामाण्यात्, अथाविशिष्टर्माप नित्यं तं तं सहकारिणमपेक्ष्य कार्यं विधत्ते, सहकारिश्च प्रतिनियतदेशकालभाविनः, ततः सहकारिभावाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीनं, यतः सहकारिणोऽपि नियतिसम्पाद्याः, निर्यातश्च प्रथमक्षणेऽपि तत्करणस्वभावा, द्वितीयादिषु क्षणेषु तत्वकरणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात्, ततः प्रथमेऽपि क्षणे सर्वसहकारिणां सम्भवात् सकलकार्यकरणप्रसङ्ग, अपिच सहकारिषु सत्सु भवति कार्यं तदभावे च न भवति ततः सहकारिणामेवान्यवव्यतिरेकदर्शनात् कारणता परिकल्पनीया न नियतेः, तत्र व्यतिरेकासम्भवात् उक्तं च "हेतुताऽन्वयपूर्वेण व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसम्भवः ? ॥ " अथैतद्दोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं ततो बहुत्वभावादेकरू पमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यच्च यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारणभेदमन्तरण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षा, ननु साऽनेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते ऽति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यतः ?, यदि नियतेस्यस्या: स्वत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता ? अथ विचित्रकार्यान्यथाऽनुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्यसम्पर्कमन्तरेण न घटयमञ्चति, ततस्तत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवावर्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्युक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत्, किंच अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौंकते तद्धि मूर्त्तं वा Page #220 -------------------------------------------------------------------------- ________________ - मूलं-140 217 स्यादमूर्त वा?, यदि मूतं ती नामान्तरेण कम्मैव प्रतिपन्न, यस्मात्तदपि कर्म पुद्गलरूपत्वात् मूर्तमनेकं चास्माकमभिप्रेतं, भवताऽपि च नियतिरूपं तत्त्वान्तरमनेकं मूर्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्तमित्यभ्युपगमस्तहिं न तत्सुखदुःखनिबन्धनम्, अमृतत्वात्. न खल्वाकाशममूर्तमनुग्रहायांपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधानसमर्थत्वात्, "जमणुग्गहोवघाया जीवाणं पुग्गलेहितो" इति वचनात्, अथ मन्येथाः-दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि-मरुस्थलीप्रभृतिषु देशेषु दुखं शेषेषु तु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थितानामेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-मरुस्थलीप्रायासु भूमिषु जलविकलतया नतथाविधा धान्यसम्पत्, बालुकाकुलतया चाध्वनि प्राणिनांगमनागमनविधावतिशायी पदे 2 खेदो निदाघे च खरकिरणतीव्रकरनिकरसम्पर्कतो भूयान् सन्तापो जलाभ्यवहरणमपि स्वल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेपे, तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामनुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्यदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्त्ययोगत: कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलायुपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाधुत्पत्तेविश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्डएव तस्माच्चोपजायमानो दृश्यते घटस्ततः किमिहायुक्तं?, न खलु मृत्पिण्डस्तुच्छरूपः, स्वरूपभावात, ततः कथमिव तस्य हेतुता नोपपत्तिमर्हति?, तदप्यसमीचीनं, यतो न य एव मृत्पिण्डस्य स्वरूपभावः स एवाभावो भवितुमर्हति, भावोभावविरोधात्, तथाहि यदि भावः कथमभावः? अथाभाव: कथं भाव इति?,अथोच्यत-स्वरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोभिन्नानिमित्तवत्वान्न कश्चिद्दोष इथि, नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः स्वरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्गे इति, यद्येवं तहि कथं ततो मृत्पिण्डाद्घटभावः?, तत्र परमार्थतो घटप्रागभावस्याभावात्, यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत्तहि सूत्रपिण्डादेरपि कस्मान्न भवति?, प्रागभावाभावाविशेषात्, कथं वा ततो नखरविपाणमिति यत्किञ्चिदेतत्, यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनियमत: कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात्, ततो यदुक्तं-'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावादिति तद्विहि: प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात्, एवं च कारणशक्तिनै यत्यतः कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गोकुरुते?, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, एतेन यदाहुः स्वभाववादिनः-'इह सर्वे भावाः स्वभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिप्तमवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात्, तथाहि-स्वभावो भावरूपो वा स्यादभावरूपोवा?, भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्वं तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-यः स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, सच कार्यगतो वा हेतुर्भवेत् Page #221 -------------------------------------------------------------------------- ________________ 218 नन्दी - चूलिकासूत्रं कारणगतो वा ?, न तावत्कार्यगता, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पत्रे, निष्पन्ने च कार्ये कथं स तस्य हेतुः ? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतु:, कार्यं च परिनिष्पन्नतया लब्धात्मलाभं, अन्यथा तस्यैव स्वभावस्या भावप्रसङ्गात्. ततः कथं च कार्यस्य हेतुर्भवति ?, कारणगतस्तु स्वभाव: कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पटादि:, मृदः पटादिकरणस्वभावाभावात्, तन्तुभ्यो ऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात्, ततो यदुच्यतेऽमृदः कुम्भो भवति न पटादि' रित्यादि तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्यमध्यासीनमिति न तो बाधामादधाति यदपि चोक्तम्- ' आस्तामन्यत्वार्यजात' मित्यादि, तदपि कारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि ते कङ्कटुकमुद्गाः स्वकारण-वशतस्तथारूपा एव जातो ये स्थालीन्धनकालादिसामग्रीसम्पर्के ऽपि न पाकमश्नुवते इति, स्वभावश्च कारणादिभिन्न इति सर्व सकारणमेवेति स्थितम्, उक्तं च "कारणगओ उ हेऊ केन व निट्ठोत्ति निययकज्जस्स ? | न यसो तओ विभिन्नो सकारणं सव्वमेव तओ ॥ -- यदपि च यदृच्छावादिनः प्रलपन्ति - 'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि तदपि च कार्याकार्यादिविवेचनपटीया: शेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भवात्, तथाहि--य: शालूकांदुपजायते शालूकः स सदैव शालूकादेव न गोमयादपि, योऽपि च गोमयादुपजायते शालूकः सोऽपि सदैव गोमयादेव न शालूकादपि, न चानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परं जात्यन्तरत्वात्, योऽपि च वह्नेरुपजायते वह्निः सोऽपि सदैव वहेरेव नारणिकाष्टादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरण- काष्ठादेव न वह्नेरपि, यदपि चोक्तं- 'बीजादपि जायते कदली' त्यादि, तत्रापि परस्परं विभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात् एवं वादयोऽपि शाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्या:, तथाहिशाखातः शाखा प्रभवति, न च शाखा शाखाहेतुका लोके व्यवहियते, बटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्रसिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि वेदितव्यः, तस्मान्न क्वचिदपि कारण-कार्यव्यभिचार:, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यतेऽन खल्यन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिल्केशयन्ती' ति, तद्वाङ्मात्रमिति स्थितं, येस्पि चाज्ञानवादिनो ऽन ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्ते ऽरित्याद्युक्तवन्तः तेऽप्यज्ञानमहानिद्रोप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि - आस्तमामन्यद् एतावदेव वयं पृच्छामः - ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट - अज्ञानमेव श्रेयो ?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्द्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात्, तथा च प्रतिज्ञाव्याघातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्युक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय वाधनाय वा Page #222 -------------------------------------------------------------------------- ________________ मूलं-140 कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिपंधादपि सिद्धं ज्ञानं श्रेयः, आह च "नाणनिसेहणहेऊ नाणं इयरं व होज्ज? जै नाणं । अब्भुवगमम्मि तस्या कहं नु अन्नाणमो सेयं ? / / 1 / / अह अन्नाणं न तयं naannnisehnnsmtthmevNpi| अप्पिडिसेहाउच्चिय संसिद्धं नान्न्मेव्न्ति॥2॥" यदप्युक्तं-'ज्ञाने सति परस्परविवादयोगश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मानि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाद्याकण्डपीतासक इवोन्मत्तः सकलमपि जगत्तणायो मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात्, ज्ञानफलं हिरागादिदोषगणनिरासः,सचेन्न भवति तेहिन परमार्थतस्तत् ज्ञानं, उक्तंच "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिदिनकर किरणाग्रतः स्थातुम्?|" तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकारार्थमाधत्ते, न यथाकञ्चित्, तमपि च वादं वादनिरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरेरनुज्ञानात्, उक्तं च "वादोऽपि वाइनरवैपरिच्छगजणेसु निउन्न्बुद्धीस्। मज्झत्थेसु य विहिणा उस्सग्गेणं अन्नुनाओ॥" . तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव shreyH। यत्पुनरुच्यते-'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भवतीति तदभ्युपगम्यते एव, न च तीव्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवल ज्ञाने सति यदि कथञ्चित्कर्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीव्रः परिणामो भवति, तथाहि-यथा कञ्चित्पुरुषो राजादिदुष्टनियोगतो विपमिश्रमन्नं जानानोऽपि भयभीतमानसो भुंक्ते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरनपिसंसारदुःखभयभीतमानसः समाचरति, ननिःशङ्क, संसारभयभीतता च संवेग उच्यते, ततः संवेगशान तीव्रः परिणामो भवति, उक्तं च - "जाणंतो सविसणं पवत्तमाणोऽवि बीहए जह उइ न उ इयरो तह नाणी पवत्तमाणोऽवि स्ण्विग्गो॥1॥ जं संवेगपहाणो अच्वंतसुहो य होइ प्रिन्नामो। पावनिवित्ती य परा नेयं अन्नाणिणो उभयं । / 2 / / ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न jJAna'miti, तत्तेषां मृढमनस्कतासूचकमवगन्तव्यं, यदत्युक्तं--'भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कत्तु पार्यते' इत्यादि, तदपि बालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शननिः परस्परं भिन्नमेव Page #223 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टष्टाबाधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेपमिति, यदप्युक्तुं- 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत्, दृष्टेष्टबाधितवचनतया सुगतादीनामसर्वज्ञत्वात्, यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेय सर्वज्ञः, उक्तं च "सवण्णुविहाणंमिवि दित्त्त्थित्त्त्थाबाहियाउव्य्न्नाओ। सवण्णू होइ जिनो सेसा सव्वे असव्वण्णू । / " एतेन यदुक्तं, भवतु वा वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते?' इति, तदपि दुरापास्तं, अन्यस्येत्थम्भृतदृष्टेष्टाबाधितवचनप्रवृत्तेरसम्भवात्, यदप्यूक्तं-'भवत्वेपोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यं pratyetu'mityAdi, तदप्युक्तुं, भगवान् हि वीतरागस्ततो न विप्रतारयति, विप्रतारणाहेतरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिप्यं जानाति ततो यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत्, न च निवारयति, न च विप्रातरयति, करोति च देशानां कृतकृत्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्यार्थ इति, उक्तंच "नाएऽपि तदुवएसे एसेवत्थो मउत्ति से एवं । ज्जइ पवत्तमाणं जंज निवारेइ तह चेव ॥ 1 ॥ अन्नह य पवत्तंतं निवारई न य तओ प्व्ण्चेई। . जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥ 2 ॥ " एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिश्चये जाते यदुक्तं-'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्वाप्युक्तप्रकारेण भगवदेपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन ततदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाकर्तुमशक्यत्वात्, अपिच-भवद्दर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममूलं तहि कथमाचार्यपरम्परामन्तरेण?,आगमार्थस्वावबोद्धमशक्यत्वात्, अथानागममूलं तहि न प्रमाण, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्त्युपपन्नमितिकृत्वा समाश्रीयते, अहो ! दुरन्तः स्वदर्शनानुरागो य एवमपि पूर्वापरविरुद्धं भाषयति, अथवा भूषणमेतदज्ञानपक्षाभ्युपगमस्य यदित्थं पूर्वापरविरुद्धार्थभाषणं, कथं पूर्वापरविरुद्धाथभाषितेति चेत् ?, उच्च्यते, युक्तयो हि ज्ञानमूला भवतां चाज्ञानाभ्येपगमः ततः कथं तास्तत्र घटन्ते ? इति पूर्वापरविरुद्धाथभाषितेति य्त्किन्य्चिदेत्द्। येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणास्तेऽपि मोहान्मुक्तिपथपरिभ्रष्टा: वेदितव्याः, तथाहि-विनयो नाम मुक्त्यङ्गयो मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्चज्ञानदर्शनचारित्राणि, Page #224 -------------------------------------------------------------------------- ________________ मूलं-140 221 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इतिवचनात्, ततो ज्ञानादीनां ज्ञानाद्याधारणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसम्पद्वद्धिहेतुत्वेन परम्परया मुक्त्यङ्गमुपजायते, यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुः, यतः सुरनृपत्यादिपु विनयो विधीयमानः सुरनृपत्यादिभावविषयं बहुमानमापादयति, अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, तद्वहुमाने च भोगबहुमानमेव कृतं परमार्थतो भवतीति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनस्तेऽपि यदि साक्षाद्विनयमेव केवलं मुक्तङ्गमिच्छन्ति तहितेऽप्यसमीचीनवादिनो वेदितव्याः, ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षान्मुक्त्यङ्गत्वाभावात्, न खलुज्ञानदर्शचारित्ररहिताः, केवलपादपतनादिविनयमात्रेण मुक्तिमार्गमश्नुवते जन्तवः, किन्तु ज्ञानादिसहिताः, ततो ज्ञानादिकमेव साक्षान्मुक्त्यङ्ग, न विनयः, कथमेतदवसीयते?, __ इति चेदुच्यते, इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्मजालं, कर्मजालक्षवाच्च मोक्षः 'मुक्तिः कर्मक्षयादिष्टेऽतिवचनप्रामाण्यात् कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमन्तरेण सर्वथा सम्भवति, ततो मिथ्यात्वप्रतिपक्षं सम्यग्दर्शनमज्ञानप्रतिपक्षं च ज्ञानमविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकोच्छेदो भवतीति ज्ञानादिकं साक्षान्मुक्त्यङ्ग,नविनयमानं, केवलं विनयो ज्ञानादिषु विधीयमानः परम्परा मुक्त्यङ्गं साक्षात्तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनंतत्र 2 प्रदेशे गीयते, यदि पुनर्यतिविनयवादिनोऽपि ज्ञानादिवृद्धिहेतुतया मुक्त्यङ्गं विनियमिच्छन्ति तदा तेऽप्यस्मत्पथवर्तिन एवेति न कदा(का)चिद्विप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्र्कृत्म्नुस्न्धीय्ते। 'सूयगडस्सणं परित्ता' इत्यादि सर्वं प्राग्वत्, उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकालासङ्ख्या भावनीया, 'सेत्तं सूयगडे' तदेतत्सूत्रकृतं . मू. (141) से किं तं ठाणे?, ठाने नं जीवा ठाविज्जति, अजीवा ठगविजंति, ससमए ठाविज्जइ परसमए विज्जइ ससमयपरसमए विज्जइ लोए गविज्जइ अलोए ठाविण्जै लोआलोए ठाविज्जइ, ठाणे नं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा नईओ आघविज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से गं अंगट्ठयाए तइए अंगे एगे सुअक्खंधे, दस अज्झयणा एगवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरि पयहस्सा पयगणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकडनिबद्धनिकाइआजिनपत्रता भावा आपविजंति पत्नविजंति परूविज्जति दसिजति निदसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं त्थान्ने॥ वृ. 'से किं तमित्यादि, अथ किं तत्स्थानं ?, तिष्ठन्ति, प्रतिपाद्यतया जीवदयः, पदार्था अस्मिन्निति स्थानं, तथा चाह सूरि:-'ठाणे na'mityAdi, स्थानेन स्थाने वा 'Na'miti वाक्यालङ्कारे, जीवाः स्थाप्यन्ते-यथाऽवस्थितस्वरूपप्ररूपणा व्यवस्थाप्यन्ते, शेषं प्रायो निगदसिद्ध, नवरं 'टंक त्ति छिनतटं टङ्घ, कूटानि पर्वतस्योपरि, यथा वैतादयस्योपरि सिद्धायतनकूटादीनि नव कूटनि, शैला हिमवदादयः, शिखरिणः-शिखरेण समन्विताः, ते च वैताढ्यदयः तथा यत्कूटमुपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं, यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनर्गतं तत्प्राग्भारं, Page #225 -------------------------------------------------------------------------- ________________ 222 नन्दी-चूलिकासूत्रं कुण्डानि-गङ्गाकुण्डादीनि गुहा:-तिमिश्रगुहादयः आकरा:-रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हृदा:पौण्डरीकादयः, नद्यो-गङ्गासिन्ध्वादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'Na'mitivAkyAlaGkAre एकाद्येकोत्तरिकया वृद्धया दशस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति? एकसङ्घयायां द्विसङ्ख्यायां यावद्दशसङ्घयायां ये ये भावा यथा यथाऽन्तर्भवन्ति तथा तथा ते प्ररूप्यन्ते इत्यर्थः, यथा 'एगे आया' इत्यादि, तथा 'जं इत्थं च नं लोके तं सव्वं दुपडोयारं, तंजहा-जीया चेव अजीवा ceva'ityAdi, 'ठाणस्स नं परिसा वायणा' इत्यादि, सर्व प्राग्वत् परिभावीय, पदपरिमाणं च पूर्वस्मात् पूर्वस्मादङ्गादुत्तरस्मिन्नुत्तरस्मिन्नङ्गे द्विगुणमवसेयं, शेष paatthsiddhN,याव्त्रिग्म्न्ण्। मू.(142)से किं तंसमवाए?, समवाए णं जीवा समासिजति, अजीवा समासिज्जति, जीवाजीव समासिज्जति ससमए समासिज्जइ परसमए समासिज्जैससमयपरसमए समासिज्जइ लोए समासिज्जइ अलोए समासिज्जइ लोआलोए समासिज्जइ, समवाए नं एगाइआणं एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आघविज्जइ दुवालसविहस्स य गणिपडिगस्स पल्लवग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ पडिवत्तीओ, सेनं अंगठ्ठयाए चउत्थे अंगे एगे सुअक्खंधे, एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आपविजंति पन्नविज्जति परूविज्जति दसिज्जति निदंसिज्जति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं स्म्वाए॥ वृ.'से kita'mityAdi, अथ कोऽयं समवायः?, सम्यगवायो-निश्चयो जीवादीनां पदार्थानां यस्मात्म समवायः, तथा चाह सूरिः-'समवाए na'mityAdi, समवायेन यद्वा समवाये 'Na'miti वाक्यालङ्कारे, जीवाः 'समाश्रीयन्ते' समिति-सम्यग् यथाऽवस्थिततया आश्रीयन्ते-बुद्धा स्वीक्रियन्ते, अथवा जीवाः समास्यन्ते-कुप्ररूपणाभ्यः समाकृष्य सम्यक्प्ररूपणायां प्रक्षिप्यन्ते शेषमानिगमनं निगदसिद्धं, नवरकेमादिकानामेकोत्तराणां शतस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थ:-एकसङ्घयायां द्विसङ्घयायां यावत्छतसङ्ख्यायां ये ये भावा यथा 2 यत्र यत्रान्तर्भवन्ति ते ते तत्र तत्र तथा 2 प्ररूप्यन्ते, यथा 'एगे आया' इत्यादि। मू.(143)से किं ते विवाहे?, विवाहे णं जीवा विआहिज्जति अजीवा विआहिज्जंति जीवाजीव विआहिज्जति ससमए विआहिज्जति परसमए विआहिज्जति ससमयपरसमए विआहिज्जति लोए विआहिज्जति अलोए विआहिहिज्जति लोयालोए विआहिजंति, विवाहस्स णं परित्ता वायणा संखिज्जा अनओगदारा संखिज्जा वेढा संखिज्जासिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाआं संगहणीओ संखिज्जाओ पडिवत्तीओ, से नंअंगट्ठयाए पंचमे अंगे एगे सुअक्खंधे, एगे साइरेगे अज्झयणसए दस उद्देसगसहस्साई Page #226 -------------------------------------------------------------------------- ________________ मूलं-143 223 दस समुद्देसगसहस्साई छत्तीसं वागरणसहस्साइंदो लक्खा अट्ठासीइं पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइ आजिनपन्नत्ता भावा आघविज्जति पत्रविज्जति जाव उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं विवाहे। वृ. अथ केयं व्याख्या?, व्याख्यान्ते जीवादयः पदार्था अनयेति व्याख्या, "उपसर्गादात इत्यङ्प्रत्ययः' तथा चाह सृरि:-'vivAheNa'mityAdi, व्याख्यायां जीवा व्याख्यान्ते शेषमानिगमनं पात्थ्सिद्ध्। मू.(144 ) से किं तं नायाधम्मकहाओ?, नायाधापकहासुनं नायाणं नगराई उज्जाणाई चेइआइंवनसंडाइंसमोसरणाइंरायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइया इट्टिविसेसा भोगपरिच्चाया पन्चज्जाओ परिआया सुअपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ अआघविज्जति, दस धम्मकहाणं वग्गा, तत्थ नं एगमेगाए धम्मकहाए पंचपंचाक्खाइआसायाईएगमेगाए अक्खाइआए पंचपंचउवक्खाइआसयाई एगमेवाए उवक्खाइआए पंचपंचाक्खाइउवकक्खाइआसयाइएवमेव सपुव्वावरेणं अद्धद्वाओ कहाणगकोडीओ हवंतिति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिज्जा अनुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तिओ, से णं अंगट्टयाए छठे अंगे दो सुअक्खंधा एगूणवीसं अज्झयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखेज्जा पयसहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ, जिनपन्नत्ता भावा आघविज्जन्ति पन्नविजंति परूविज्जति दसिज्जति निदसिज्जति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं नायाध्म्म्खाओ। वृ. से kita'mityAdi, अथकास्ता ज्ञातधर्मकथा:?, ज्ञातानि-उदाहरणनि तत्प्रधाना धर्मकथा ज्ञातधर्मकथा:, अथवा ज्ञातानि-ज्ञाताध्ययनानि प्रथमश्रुतस्कन्धे धर्मकथा द्वितीय श्रतस्कन्धे यासुग्रन्थपद्धतिषु (ता) ज्ञाताधर्मकथाः पृषोदरादित्वात्पूर्वपदस्य दीर्घान्तता, सूरिराह jJAtAdharmakathAsu'Na'miti वाक्यालङ्कारेज्ञातानाम्-उदाहरणभूतानां नगरादीनि व्याख्यायन्ते, तथा 'दस धम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कन्धे एकोनविंशतिर्जाताध्ययनानि ज्ञातानिउदाहरणानितत्प्रधानानि अध्ययनानिद्वितीयश्रुतस्कन्धेदश धर्मकथाः धर्मस्य-अहिंसादिलक्षणस्य प्रतिपादिका: कथा धर्मकथाः, अथवा धर्मादनपेता धाः धाश्च ता; कथाश्च धर्म्यकथाः, तत्र प्रथमे श्रुतस्कन्धे योन्येकोनविंशतिर्जाताध्ययनानि तेष्वादिमानि दश ज्ञातानि ज्ञातान्येव न तेप्वाख्यायिकादिसम्भवः, शेषाणि पुरन्यानि नव ज्ञातानि तेष्वेकैकस्मिन् चत्वारिंशानि पञ्च पञ्चाख्यायिकाशतानि [च] भवन्ति 4860 एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि 2430000एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्या 1215000000 एकविंशं कोटिशतं लक्षाः पञ्चाशत्, तत एवं कृते सति Page #227 -------------------------------------------------------------------------- ________________ 224 ___नन्दी-चूलिकासूत्रं प्रस्तुतसूत्रस्यवतारः, आह चटीकाकृत् ___"इगवीसं कोडिसयं लक्खा पन्नास चेव बोद्ध्व्या। एवं कए समाणे अहिगयसुत्तस्स प्त्थावो॥ द्वितीये श्रुतस्कन्धे दशधर्मकथानां वर्गाः, वर्ग:-- समूहः, दश, धर्मकथासमुदाया इत्यर्थः, त एव च दशाध्ययनानि, एकैकस्यां धर्मकथायां-कथासमूहरूपायामध्यनप्रमाणायां पञ्च पञ्चाख्यायिकाशतानि, एकैकस्यां चाख्यायिकायां यञ्च पञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया पञ्चविंशं कोटिशतं, इह नव ज्ञाताध्ययनसम्बन्ध्याख्यायिकादिसदृशा या आख्यायिकादयः पञ्चाशल्लक्षाधिकैकविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्रोशे शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्य भवन्ति, तथा चाह 'एवमेव' उक्तप्रकारेणैव गुणिते शोधने च कृते 'सपूर्वापरेण' पूर्वश्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अनुपरुक्ता 'अछुट्ठाओऽत्ति अर्द्धचतुर्थाः कथानक कोट्य भवन्तीत्याख्यातं तीर्थकरणगणधरैः, आह च टीकाकृत् "पनवीसंकोडीसयं एत्थय समलक्खणाइगा ज्म्हा। नवनायासम्बद्धा अक्खाइयमाइया तेणं । / / ता सोहिज्जंति फुडंइमाओ रासीउवेगलाणं तु। पुणरुत्तवज्जियाणं पमाणमेयं विनिद्दिटुं । / तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्वं प्राग्वद्भावनीयं यावनिगगनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः पदमपि चात्रौपसर्गिकं नैपातिकं नामिकमाख्यातिकं मिश्रं च वेदितव्यं, तथा चाह चूर्णिकृत्-"पयग्गेणंति उवसग्गपयं निवायपयं नामियपयं अक्खाइयपयं मिस्सपयं च पए पए अधिकिश्च पंच लक्खा छावत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्ख्येयानि पदसहस्राणि भवन्ति, नलक्षाः, आह च चूर्णिकृत्-"अहवा सुत्तालावगपयग्गेणं संखेज्जाइं पयसहस्साई भवंति" एवमुत्तरत्रापि भावनीयं 6 ॥ __ मू.(145) सेंकिंतं उवासगदसाओ?, उवासगदसासु णंसमणोवासयाणं नगराई उज्जाणाई चेइआई वनसंडाइंसमोसरणाइंरायणो अम्मापियरो धम्मायरिआधम्मकहाओ इहलोइअपरलो इआइडिविसेसा भोगपरिच्चाया पव्वज्जाओ परिआगा सुअपरिरणहातवोवहाणाइंसीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवज्जणया पडिमाअउवसागा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमनाई देवलोगगमनाइं सुकुलपच्चायाईओ पुनबोहिलाभा अंतकिरिआओ अ आषविज्जति, उवासगदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निजुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, सेणं अंगट्ठयाए सत्तमे अंगे एगे सुअक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जा पयसहस्सा पयागेणं सङ्घज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता Page #228 -------------------------------------------------------------------------- ________________ मूलं - 145 225 तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपत्रत्ता भावा आघविज्जति पन्नविज्जति परुविज्जति दंसिज्र्ज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, से तं उवासगदसाओ ॥ वृ. ' से किंत' मित्यादि, अथ कास्ता उपासकदशा: ?, उपासकाः - श्रावकाः तद्गताणुव्रतगुणव्रतादिक्रियाकलापप्रतिबद्धा दशा-अध्ययनानि उपासकदशा:, तथा चाह सूरि :- 'उवासगदसासु Na'mityAdi पाठसिद्धं यावशिगमनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेणेति एकादश लक्षा द्विपञ्चाशत्सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयं । मू. ( 146 ) से किं तं अंतगडदसाओ ?, अंतगडदसासु णं अंतगडाणं नगराई उज्जाणाई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइ अपरलोइआ इडिवेसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमपाई अंतकिरिआओ आघविज्जति, अंतगडदसासु णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संग्रहणीओ संखेज्जाओ पडिवत्तीओ, से गं अंगट्टयाए अट्टमे अंगे एगे सुअक्खङ्गधे अट्ठ वग्गो अटूद्देसणकाला अट्ठ समुद्देसणकाला संखेज्जा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकडनिबद्धनिकाइंआ जिनपन्नत्ता भावा आधविज्जति पन्नविज्जति परूविज्र्ज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जंति, से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अंतगडदसाओ ॥ वृ. 'से किं त' मित्यादि, अथ कास्ता अन्तकृद्दशा: ?, अन्तो विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्तेऽन्तकृतः - तीर्थकरादयः तद्वक्तव्याप्रतिबद्धा दशा-अध्ययनानि अन्तकृद्दशा:, तथा चाह सूरि:- 'अंतकड (कृद्) दशासु' 'ण' मिति वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्तकिरियाओऽत्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्यक्रियाः शैलेश्यवस्यादिका गृह्यन्ते, शेषं प्रकटार्थं यावद्' अट्ठवग्ग' त्ति वर्ग : समूह:, स चान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते अत आह- अष्टावद्देशनकाला अष्टौ समुद्देशनकालाः, सङ्ख्येयानि पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेषं पाठसिद्धं यावन्निगमनम् ॥ मू. ( 147) सेकितं अनुत्तरोववाइ अदसाओ?, अनुत्तरोववाइअदसासु णं अनुत्तरोववाइआणं नगराई उज्जाणाइं चेइआई वनसंडाई समोसरणाई रायाणो अम्मापिअरो धम्मायरिआ धम्मकहाओ इहलोइ अपरलोइआइड्रिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाइं अनुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ आषविज्जति, अनुत्तरोववाइअदसासुणं परिता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, 30/15 Page #229 -------------------------------------------------------------------------- ________________ 226 नन्दी - चूलिकासूत्रं सेणं अंगट्टयाए नवमे अंगेएगे सुअक्खंधे तिन्नि वग्गा तिनि उद्देसणकाला तिनि समुद्देसणकाला संखेज्जाई पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकडनिबद्धनिकासआ जिनंपत्रत्ता भावा आघविज्जति पन्नविज्जति परूविज्जति दंसिज्र्ज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं वित्राया एवं चरणकरणपरूवणा आघविज्जइ, से तं अनुत्तरोववाइअदसाओ ॥ वृ. 'से कि त 'मित्यादि, अथ कास्ता अनुत्तरोपपातिकदशा: 2, न विद्यते उत्तरः- प्रधानो येभ्यस्तेऽनुत्तराः - सर्वोत्तमा इत्यर्थः, उपपातेन निर्वृत्ता औपपातिका अनुत्तराश्च ते औपपातिकाश्च अनुत्तरोपपातिकाः, विजयाद्यनुत्तरविमानवासिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशा:, तथा चाह सूरि:- 'अनुत्तरोववाइयदसासु na'mityAdi पाठसिद्धं यावत्रिगमनं, नवरमध्ययनसमूहो वर्गः, वर्गे 2 च दश दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इति त्रय एव उद्देशनकालस्त्रय एवं समुद्देशनकाला:, सङ्ख्येयानि च पदसहस्राणि पदसहस्राष्टाधिकषट्चत्वारिंशल्लक्षप्रमाणानि वेदितव्यानि । मू. ( 148 ) से किं तं पण्हावागारणाई ?, पण्हावागारणेसु णं अद्भुत्तरं पसिणसयं अद्भुत्तरं अपसिणसयं अद्भुत्तरं पसिणापसिणसयंतंजहा- अंगुट्टुपसिणाई बाहुपसिणाई अद्दागपसिणाइं अन्नेवि विचित्ता विज्जाइसया नागसुवण्णेहिं सद्धिं दिव्वा संवाया आघविज्जति, पण्हावागारणाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्टयाए दसमे अंगे एगे सुअक्खंधे पणयालीस अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयगडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जति पत्रविज्जति परूविज्जंति द्रसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेत्तं पण्हावागरणाई ॥ ? वृ. 'से कि त 'मित्यादि, अथ कानि प्रश्नव्याकरणानि ? प्रश्नः - प्रीतीतः तद्विषयं निर्वचनंव्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तर प्रश्नशतं या विद्या मन्त्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शत्तं, या पुनविद्या मन्त्रा वा विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति ते' प्रश्नां तेषामष्टोत्तरं शतं, तथा ये पृष्टा अपृष्टाश्च कथयन्ति ते प्रश्नाप्रश्नाः तेषामष्यष्टोत्तरं शतमाख्यायते, तथाऽन्येऽपिच विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः सुपर्णकुमारैरन्यैश्च भवनपतिभिः सह साधूनां दिव्याः संवादा- जल्पविधयः कथ्यन्ते, यथा भवन्ति तथा कथ्यन्ते इत्यर्थः, शेषं निगदसिद्धं, नवरं सङ्ख्ये यानि पदसहस्राणि द्विनवतिर्लक्षाः षोडश सहस्रा इत्यर्थः । मू. ( 149 ) से किं तं विवागसुअं ?, विवागसुए नं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ, तत्थ नं दस दुहवावागा, दस सुवहिवागा, से किं तं दुहविवागा ?, दुहविवागेसु नं दुहविवागाणं नगराई उज्जाणाई वनसंडाई चेइआई समोसरणाई रायणो अम्मापिअरो धम्माअरिआ धम्मकाहाओ इहलोइअपरलोइआइडिविसेसा Page #230 -------------------------------------------------------------------------- ________________ मूलं-149 227 निरयगमणाइंसंसारभवपवंचा दुहपरंपराओ दुकुलपच्चायाईओदुलहबोहिअत्तं आधविज्जइ से त्ण्दुह्विवागा। से किंतं सुहविवागा?, सुहविवागेसुनं सुहविवागाणं नगराइं उज्जाणाई वनसंडाइं चेइआइं समोसरणाइंरायणो अम्मापिअरोधम्माअरिआ धम्मकाहाओ इहलोइअपरलोइआइडिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिगहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सहपरंपराओ सुकुलपच्चाईओ पुणबोहिलाभा अंतकिरिआओ आघ्विज्ज्ति। विवागसुयस्स नं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा सिलोगो संखेज्जाओ निजुत्तीओ संखेज्जाओ संगहणाओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए इक्कारसमे अंगे दो सुअक्खङ्गधा वीसं अज्झयणा वीसं उद्दसणकाला वीसं समुद्देसणकाला संखिज्जाइं पयसहस्साई पयागणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआजिणपत्रत्ता भावा आपविजंति पत्रविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिजंति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, से तं विवागसुयं 11 ॥ * वृ.अथ किं तद्विपाकश्रुतं?, विपचनं विपाक; शुभाशुभकर्मपरिणाम इत्यर्थः तत्प्रतिपादकं श्रुत विपाकश्रुतं, शेषं सर्वमानिगमनं पाठसिद्धं, नवरं सङ्ख्येयानि पदसहस्राणीति एका कोटी चतुरशीतिर्लक्षा द्वात्रिंशच्च shsraanni। मू.(150)सेकिंतदिहिवाए?, दिट्ठिवाएणंसव्वभावपरूवणा आधविज्जइ, से समासओ पंचविहे पन्नते, तंजहा-परिकम्मे 1 सुत्ताई 2 पुबगए 3 अनुओगे4 चूलिआ 5, से किंतं परिकम्मे?, परिकम्मे सत्तविहे पन्नत्ते, तंजहा-सिद्धसेणिआपरिकम्मे1 मनुस्ससेणिआपरिकम्मे र पुट्ठसेणिआपरिकम्मे 3 ओगाढसेणिआपरिकम्मे 4 उवसंपज्जणसेणिआपरिकम्मे 5 विप्पजहणसेणिआपरिकम्मे 6 चुआचुअसेणिआपरिकम्मे 7, सेकिंतं सिद्धसेणिआपरिकम्मे?, 2 चौदसविहे पत्रत्ते, तंजहा-माउगापयाइं1 एगट्ठिअपयाई 2 अट्ठपयाइं 3 पाढोआमासपयाई 4 केउभूअं 5 रासिबद्धं 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केउभूअं 10, पडिग्गही 11 संसारपडिग्गहो 12 नंदावत्तं 13 सिद्धावत्तं 14 ते सं सिद्धसेणिआपरिकम्मे 1, से किंतं मनुस्ससेणिआपरिकम्मे?, मनुस्ससेणिआपरिकम्मे चौदसविहे पन्नत्ते, तंजहामाउयापयाई 1 एगट्टिअपयाई 2 अट्ठापयाइं 3 पाढोआमासपयाई 4 केउभूअं5 रासबद्धं 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केउभूअं 10 पडिग्गहो 11 संसारपडिग्गहो 12 नंदावत्त 13 मणुस्सावत्तं 14, सेत्तं मणुस्ससेणिआपरिकम्मे 2. से किं तं पुट्टसेणिआपरिकम्मे?, पुट्ठसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहापाडोआमासपयाइं 1 केउभूअं2 रासिबद्धं 3 एगगुणं4 दुगुणं 5 तिगुणं6 केउभूअं7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्तं 10 पुट्ठावत्तं 11. से तं पुट्ठसेणिआ परिकम्म 3 / Page #231 -------------------------------------------------------------------------- ________________ 228 नन्दी-चूलिकासूत्रं से किंतं ओगाढ सेणिआपरिकम्मे? ओगाढ सेणिआ परिकम्मे एक्कारसविहेपन्नते तंजहा पाढोआमास पयाई1 केउभूअं2, रासिबद्धं3 एगगुणं4 दुगुणं5 तिगुणं केउभूएं 7, पडिगहो8 संसार पडिग्गहो9 नंदावतं10 ओगाढावत्तं 11 से तं ओगाढसेणिया प्रिक्म्मे4| से किंतं उवसंपज्जणसेणियापरिकम्मे 1 इक्कारसविहे पन्नत्ते तंजहा- पाढोआमासपयाइं? केउभूयं 2 रासीबद्धं 3 एगगुणं4 दुगुणं5 तिगुणं 6 के उभूएं 7 पडिगहो 8 संसारपडिग्गहो9 नंदावत्तं 10 उवसंपज्जणावतं 11 से तं उवसंपज्जणसेणिआ परिक्कम्मे 5/ __se किं तं विप्पज्ज-हणसेणिआ परिकम्मे 1 विप्पजहणसेणिया परिकम्मे एक्कारसविहे पन्नत्ते तंजहा- पाढोआमासपयाइं 1 केउभूएं 2 रासिबद्धं 3 एगगुणं4 दुगुणं5 तिगुणं 6 केउभूए 7 पडिग्गहो 8 संसार पडिग्गहो 9 नंदावतं10 विप्पजहणावत्तं 11, से तं विप्पजहणसेणिआपरिकम्मे 6 / से किंतं चुआचुअसेणिआपरिकम्मे? चुआचुअसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाइं1 केउभूअं 2 रासिबद्धं 3 एगगुणं4 दुगुणं5 तिगुणं 6 केभूअं7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्तं 10 चूआचूअवत्तं 11, सेतंचूआचूअसेणिआपरिकम्मे 7 छ चउक्कनइआई सत्त तेरासियाई, सेत्तं परिकम्मे 1 / से किं तं सुत्ताई?, सुत्ताई बावीसंपन्नत्ताई, तंजहा, उज्जुसुयं1 परिणयापरिणयं 2 बहुभंगिअं 3 विजयचरियं4 अनंतरं5 परंपरं6 मासाणं7 संजूहं8 संभिण्णं आहव्वायं 10 सोवत्थिअवत्तं 11 नंदावतं 12 बहुलं 13 पुट्ठापुढं 14 विआवतं 15 एवंभूअं16 दुयावतं 17 वत्तमाणप्पयं 18 सम्मिरूढं 19 सव्वओभई 20 पस्सासं 21 दुप्पडिग्गहं 22 / / __ इच्चेइआई बावीसं सुत्ताई छिन्नच्छेअनइआणि ससमयसुत्तपरिवाडीए इच्चेआई बावीसं सुत्ताई छिनच्छेअनइआणि आजीविअसुत्तपरिवाडीए इच्चेआई बावीसं सुत्ताई तिगणइयाणि तेरासिअसुत्तपरिवपरिवाडीइ इच्चेइ आइंबावीसं सुत्ताइंचउक्कनइआणि ससमयसुत्तपरिवाडीए एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताइ भवंतीति मक्खायं, से तं सुत्ताई। से किंतं पुव्वगए?, 2 चउद्दसविहे पन्नते, तंजहा-उप्पायपुव्वं 1 अग्गाणीयं 2 वीरिअं3 अत्थिनत्थिप्पवायं4 नाणप्पवायं5 सच्चप्पवायं6 आयप्पवायं 7 कम्मप्पवायं 8 पच्चक्खाणप्पवायं 9 विज्जुणुप्पवायं 10 अवंझं 11 पाणाऊ 12 किरिआविसालं 13 लोकबिंदुसारं 14 ___ उप्पायपुवस्स णं दसं वत्थू चत्तारि चूलिआवत्थू पन्नत्ता, अग्गेणीयपुवस्स णं चोद्दस वत्थू दुवालस चुलिआवत्थू पन्नत्ता, वीरियपुवस्सणं अट्ठवत्थू चूलिआवत्थूपन्नत्ता, अस्थिनस्थिप्पवायपुवस्सणं अट्ठारस वत्थू दस चूलिआवत्थू पत्रत्ता, नाणप्पवायपुब्बस्स णं बारस वत्थू पत्रत्ता, सच्चप्पवायपुवस्सणं दोण्णि वत्थू पन्नत्ता, आयप्पवायपुवस्सणं सोलस वत्थू पत्रत्ता, कम्मप्पवायपुवस्सणं तीसंवत्थू पन्नत्ता, पच्चक्खाणपुवस्स णवीसंवत्थू पत्रत्ता, विज्जाणुप्पवायपुव्वस्स णं पत्ररस वत्थू पत्रत्ता, अवंझपुवस्स णं बारस वत्थू पत्रता, पाणाउपुव्वस्स णं तेरस वत्थू पन्नत्ता, किरिआविसालपुवस्स णं तीसं वत्थू पन्नत्ता, लोकबिंदुसारपुवस्स णं पणवीस वत्थू पन्त्रता, मू.(151)"दस 1 चोहसं 2 अट्ठ 3[अट्ठारसेव4 बारस 5 दुवे 6 अ व्त्थून्नि। सोलस 7 तीसा 8 वीसा 9 पन्नरस 10 अनुप्प्वाय्मि॥ Page #232 -------------------------------------------------------------------------- ________________ मूलं-152 मू.(152) बारस इक्कारसमे बारसमे तेरसेवे व्त्थून्नि। तीसा पुण तेरसमे चोद्दसमे प्न्न्न्न्वीसाओ। मू.(153) चत्तारि1 दुवालस 2 अट्ठ3 चेव दस4 चेव चुल्ल्व्त्थून्नि। __आइल्लाण चउण्हं सेसाणं चूलिआ न्त्थि॥ वृ.'से कि ta'mityAdi, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वंदन वाद: दृष्टीनां वादो दृष्टिवादः, अथवा पतनं पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः दिट्ठिवाए Na'mityAdi, दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवाजे दृष्टिपाते 'Na'miti वाक्यालङ्कारे सर्वभावप्रपणा आख्यायते, 'से सभासतो पंचविहे पन्नते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिना तथापि लेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म 1 सूत्राणि 2 पूर्वगतं 3 अनुयोग 4 श्चूलिका 5, ___ तत्र परिकर्म नाम योग्यतापादनं तद्येतुः शास्त्रमपि परिकर्म, किमुक्तं भवति?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्याद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यत्तासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्मगृहीतसूर्तार्थः सन् शेषगणितसूत्रार्थग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपपिष्टवादश्रुतग्रहणयोग्यो भवति, नेतरथा, तथा चोक्तंचूण्रें-"परिकर्मेति योग्यताकरणं, तहगणियस्ससोलस परिकम्मा, तग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवै, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिट्ठिवायस्स जोग्गो bhvi"tti। तच्च परिकर्मसिद्धश्रेणिकापरिकर्मदिमूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदा-पेक्षयात्र्यशीतिविधं, तच्च समूलोत्तरभेदं सकलमपि सूत्रताऽर्थतश्च व्यवच्छिन्नां, यथागतसम्प्रदायतो वावाच्यं, एतेषांचसिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानिषट्परिकर्माणिस्वसमयवक्तव्यतानुगतानि स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तुगोशालप्रवर्तिता आजीविका: पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि(ता)तानि सप्तापिपरिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विघा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस.तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत् जो सामनगाही स नेगमो संगहंगओ अह्वा। इयरो ववहारमिओ जो तेण स्मान्न्निद्देसो॥ शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एव नयाः, एतैश्चतुर्भिनयैराद्यानि षट्परिकर्माणि स्वसभयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नचिंता, नेगमो दुविहो-संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सद्दाइया य एको, एवं चौरो नया, एएहि चौहि नएहिं छ ससमैगा परिकम्मा चितिज्जंति" तथा चाह सूत्रकृत्-cha'caukkanaiyAI'ti आद्यानि षट्परिकर्माणि चतुर्नयिकानि-चतुर्नयो Page #233 -------------------------------------------------------------------------- ________________ 230 नन्दी-चूलिकासूत्रं पेतानि, तथा त एव गोशालप्रवर्त्तिता आजीविका: पाखण्डिनस्त्रैराशिका उच्यन्ते, कस्मादिति चेदुच्यते?, इह ते सर्वं वस्तु त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च, लोका अलोका लोकालोकाश्च, सदसत्सदसत, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकंच, ततस्त्रिभी राशिभिश्चरन्तीति स्त्रैराशिका: तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत-'सत्त तेरासिया' इति, सप्त परिकर्माणि त्रैराशिकमतानुयायीनि, एतदुक्तं भवति-पूर्वं सूरयो नयचिन्तायां त्रैरासिकमतमवलम्बमानाः सप्तापि परिकर्माणि त्रिविधयायि नयचिन्तया चिन्तयन्ति स्मेति, सेत्तं parikamme' tdettprikrm| ___ 'se किं तं सुत्ताइ' अथ कानि सूत्राणि?, पूर्व(स)स्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रव्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता-"तानि यसुत्ताईसव्वदव्वाण सव्वपज्जवाण सव्वनयाण सव्वभंगविकप्पाण य प्द्ण्स्गान्नि। सव्वस्स पुव्वगयस्स सुयस्स अत्थस्स य सूयगत्ति सूयणत्ताउ(वा) सुया भणिया जहाभिहाणत्था" इति, आचार्य Aha__ सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा, RjusUtra'mityAdi, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतोवा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत्? अत आह-'इच्चेइयाई बावीसं सुत्ताई' इत्यादि, ___ इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रइति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा धम्मो मंगलमुक्किट्ठमितिश्लोकं, तथाहि-अयं श्लोकः छिनच्छेदनयमतेन व्याख्यायमानोन द्वितीयादीन् श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयमत्राभिप्रायः-तथा कथञ्चनाप्यमुंश्लोकं पूर्वसूरयः छिनच्छेदनयमतेन व्याख्यान्ति स्म यथा न मनागपि द्वितीयादिश्लोकानामपेक्षा भवति, द्वितीयादीनपि श्लोकान् तथा व्याख्यान्ति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परंनिरपेक्षाणि व्याख्यान्ति स्म सछिनच्छेदनयः, छिनो-द्विधाकृतः पृथक्कृतः छेद:-पर्यन्तो येन सछिनच्छेदः प्रत्येकं विकल्पित-पर्यन्त इत्यर्थः, सचासौ नयश्च छिन्नच्छेदनय(:)श्च, इत्येतानि द्वाविंशतिः सूत्राणि स्वसमयसूत्र-परिपाट्यां-स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिनछेदनयिकानि, अत्र 'अतोऽनेकखराऽदिति मत्वर्थीय इकप्रत्ययः, ततोऽयमर्थ:-छित्रच्छेदनयवन्ति द्रष्टव्यानि, तथा 'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि आझीविकसूत्रपरिपाट्य-गोशाल-प्रवर्तिताजीविकपाखण्डिमतेन सूत्रपरिपाट्य विवक्षितायामच्छिन्नच्छेदनयिकानी, इयमत्र भावना___ अच्छिनच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण सहाच्छिन्नमर्थतः सम्बद्धमभिप्रइति, यथा धम्मो मंगलमुक्किट्ठमिति श्लोकं, तथाहि-अयं श्लोकोऽच्छिनच्छेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकानपेक्षते द्वितीयादयोऽपिश्लोका एनं श्लोकं, एवमेतान्यपि द्वाविंशतिः सूत्राणि अक्षररचनामधिकृत्य परस्परं सूत्राणां सम्बन्धासम्बन्धावधिकृत्य भेदो दर्शितः, सम्प्रत्यन्यथा नयविभागमधिकृत्य भेदं दर्शयति-'इच्चेइयाई' इत्यादि, इत्येतानिद्वाविंशतिः सूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकनयमतेन सूत्रपरिपाट्यां विवक्षितायांत्रकनयिकानि, Page #234 -------------------------------------------------------------------------- ________________ मूलं - 153 231 त्रिकेति प्राकृतत्वात् स्वार्थे कः प्रत्ययः, ततोऽयमर्थः, त्रिनयिकानि - त्रिनयोपेतानि, किमुक्तं भवति ? - त्रैराशिक मतमवलम्ब्य द्रव्यास्तिकायादिनयत्रिकेण चिन्त्यन्ते इति, तथा इत्येतानि द्वाविशति: सूत्राणि स्वसमयसूत्र परिपाट्यां स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां चतुर्नयिकानिसङ्ग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि सङ्ग्रहादिनयचतुष्टयेन चिन्त्यते इत्यर्थः, एवमेव-उक्तेनैव प्रकारेण 'पुव्वावरेणं' ति पूर्वाणि चापराणि च पूर्वापरंसमाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः, ततः, एकदुक्तं भवति नयविभागतो विभन्नानि पूर्वाण्यपराणि च सूत्राणि समुदितानि सर्वसङ्ख्ययाऽष्टाशीतिः सूत्राणि भवन्ति, चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वात, इत्याख्यातं तीर्थकरगणधरैः, 'से तं सुत्ताई' तान्येतानि सूत्राणि 2 / 'से किं त' मित्यादि, अथ किं तत्पूर्वगतं ?, इह तीर्थकरस्तीर्थप्रवर्त्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्वं पूर्वगतं सूत्रार्थं भाषते, ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनः सूत्ररचनां विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा अन्ये तु व्याचक्षते - पूर्वं पूर्वगतसूत्रार्थमर्हन् भाषते, गणधरा अपि पूर्वं पूर्वगतसूत्रं विरचयन्ति पश्चादाचारादिकम्, अत्र चोदकआह-नन्विदं पूर्वापरविरुद्धं पस्मादादौ निर्युक्तावुक्तं- 'सव्वेसि आयारो पढमो' इत्यादि, सत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह - 'पुव्वगयं' इत्यादि, पूर्वगतं श्रुतं चतुर्द्दशविधं प्रज्ञतं, तद्यथा - 'उत्पादपूर्व 'मित्यादि, तत्र उत्पादप्रतिपादकं पूर्वमुत्पादपूर्वं, तथाहि तत्र सर्वद्रवव्याणां सर्वपर्यायाणां चोत्पादमधिकृत्य प्ररूपणा क्रियते, आहचूर्णिकृत् -"पढमं उप्पायपुव्वं, तत्थ सव्वदव्वाणं पज्जवाण य उप्पायमंगीकाउं पशवणा कया" इति, तस्य पदपरिमाणमेका प्द्कोत्ती। द्वितीयमग्रायणीयं, अग्रपरिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थ:, तथाहि तत्र सर्वजीवद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते, यत उक्तं चूर्णिकृता 1 "बीयं अग्गाणीयं, तत्थ सव्वदव्वाण पज्जवाण सव्वजीवाण य अग्गं परिमाणं वन्निज्जइ "त्ति, अग्रायणीयं, तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि, तृतीयं पूर्व 'वीरिय' - न्ति पदैकदेशे पदसमुदायोपचाराद्वीर्यप्रवादं, तत्र सकर्मेतराणां जीवानामजीवानां च वीर्यं प्रवदन्तीति वीर्यप्रवादं, 'कर्मणोऽणि 'ति अण्प्रत्ययः, तस्य पदपरिमाणं सप्ततिः पदशतसहस्राणि, चतुर्थमस्तिनास्तिप्रवादं, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि तत्प्रवदतीत्यस्तिनास्तिप्रवादं, अथवा सर्वं वस्तु स्वरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवादं, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । पञ्चमं ज्ञानप्रवादं ज्ञानं मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञानप्रवादं, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यूना । षष्ठं सत्यप्रवादं, सत्यं - संयमो वचनं वा तत्सत्यं संयमं वचनं वा प्रकर्षेण सप्रपञ्चं वदतीति सत्यप्रवादं, तस्य पदपरिमाणमेका पदकोटी षद्भिः पदैरभ्यधिका । सप्तमं पूर्वमात्मप्रवादं, आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवादं तस्य Page #235 -------------------------------------------------------------------------- ________________ 232 नन्दी-चूलिकासूत्रं पदपरिमाणं षड्विशतिः प्द्कोत्त्य्ः। अष्टमं कर्मप्रवादं, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षेण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्चं वदतीति कर्मप्रवाद, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च pdshsraanni। नवमं 'पञ्चक्खाणं ति अत्रापि षदैकदेशे पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति दृष्व्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवाद, तस्य पदपरिमाणं चतुरशीतिः प्द्ल्क्स्सागि। दशमं विद्यानुप्रवादं, विद्या-अनेकातिशयसम्पत्रा अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रर्केषणवदतीति विद्यानुप्रवादं तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । ___ एकादशमबन्ध्यं, बन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति :यत्र सर्वेऽपि ज्ञानतप:संयमादयः शुभफला सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं षकिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणा: पञ्चेन्द्रियाणि त्रीगि मानसादीनि बलानि उच्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यने तदुपचारतः प्राणायुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी षट्पञ्चाशच्च पदलक्षाणि । त्रयोदशं क्रियिआविशालं,क्रिया:-कायिक्यादय: संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिविशाल क्रियाविसालं, तस्य पदपरिमाणं नव कोटयः चतुर्दशं लोकबिन्दुसार, लोकेजगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसार, तस्य pdprimaannmrddhtryodshkottyH| ___ "uppAyapuvvassana'mityAdikaM कण्ठ्य, नवरंवस्तु-ग्रन्थविच्छेदविशेषः तदेव लघुतरंचुल्लक वस्तु, तानि चादिमेष्वेव चतुर्पु, नशेषेषु, तथा चाह-'आइल्लाण चउण्हं सेसाणं चुल्लिया नत्थि', मू.(154 ) सेतंपुव्वगए से किंतं अनुओगे?, अनुओगे दुविहे पन्नत्ते, तंजहा-मूलपढमानुओगे गंडिआणुओगे य, से कितं मूलपढमाणुओगे?, मूलपढमाणुओगे नं अरहताणं भगवंताणं पुव्वभवा देवगमनाई आउंचवणाइंजम्मणाणिअभिसेआरायवरसिरीओ पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि असीसा गणा गणहरा अज्जपवत्तिणीओ संघस्स चउव्विहस्स जंच परिमाणं जिनमनपज्जवओहिनाणी सम्मत्तसुअनाणिणो अवाई अनुत्तरगई औत्तरवेउब्धिणों अमुणिणो जत्तिआ सिद्धा सिद्धीपहो जह देसिओ जच्चिरंच कालं पाओवगया जे जहिं जत्तिआई भत्ताई छेइत्ता अंतगडे मुणिवरुत्तमे तमरओघविप्पमुक्के मुक्खसुहमणुत्तरंच पत्ते एवमने अएवमाइभावा मूलपढमाणुओगे कहिआ, सेतं मूलपढमाणुओगे से किं तं गंडिअनुओगे?, 2 कुलगरगंडिआओ तित्थयरगंडिआओ चकवट्टिगंडिआओ दसारगडिआओ बलदेवगंडिआओ वासुदेवगंडिआओ गणधरगंडिआओ भद्दबाहुगंडिआओ तवोकम्मगंडिआओ हरिवंसगंडिआओ उस्सप्पिणीगंडिआओ ओसप्पिणीगंडिआओ चित्तंतरगडिआओ अमरनरतिरिअनिरयगैगमणविविहपरियट्टणेसु एवमाइआओ गंडिआओ आपविजंति पन्नविज्जति से तंगडिआणुओगे, से तं अनुओगे4 सेकिंतंचूलिआओ? चूलिआओ आइलाणं चउण्ह पुणं चूलिआ सेसाइं पुव्वाई अचूलिआई से तं चूलिआओ Page #236 -------------------------------------------------------------------------- ________________ मूलं-154 233 दिट्ठिवायस्स नं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निजुत्तीओ संखेज्जाओ संगहणीओ, से णं अंगट्टयाए बारसमे अंगे एगे सुअवधे चोद्दस पुयाई संखेज्जा वत्थू संखेज्जा चूलवत्थू संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडिआओ संखेज्जाओ पाहुडपाहुडिआओ संखेज्जाइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जावा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्जति परूविज्जति दंसिर्जति निदसिज्जति उवदसिजति से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आधविज्जति, सेतं दिविवाए 12 ॥ वृ.'सेत्तं puvvagae' tdevtpuurvgtN| se किं तमित्यादि, अथकोऽयमनुयोगः? अनुरूपोऽनुकूलो वा योगोऽनुयोग: सूत्रस्य खेनाभिधेयेन सार्द्धमनुरूप: सम्बन्धः, सच द्विघामूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं-धर्मप्रणयनात्तीर्थकरास्तेषां प्रथमः-सम्यक्त्वावासिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्ष्वादीनां पूर्वापरपूर्वपरिच्छिनोमध्यभागो गण्डिका हण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो-गण्डिकानुयोगः 'से किं ta'mityAdi, अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे 'Na'miti वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वाभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देवभवेषुचायुर्देवलोकेभ्यश्च्यवनं तीर्थकरभवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावनिगमनं 'से किं तमित्यादि, अथ कोऽयं गण्डिकानुयोगः?, सूरिराह-गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'Na'miti वाक्यालङ्कारे, कुलकरगण्डिकाः, इहसर्वत्राप्यपान्तरालवतिन्यो बह्वयः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकरणां विमलवाहनादीना पूर्वभवजन्मानामादीनि सपप्रञ्चमुपवर्ण्यन्ते, एवं तीर्थकरगण्डिकादिष्वभिदानवशतो भावनीयं, 'jAvacittaMtaragaNDiAu'tti चित्रा-अनेकार्था अन्तरेऋषभाजिततीर्थकरापान्तराले गण्डिका: चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचायैरेवमकारि--इह सुबुद्धिनामा सगरचक्रवर्त्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशःप्रभृतीना भगवदृषभवंराजानां भूपतीनामेवं सङ्ख्यामाख्यातुमुपक्रमते स्म, आह च 'आइच्चजसाईणं उसभस्स परंपरा नरवईणं । सगरसुयाण सुबुद्धी इणमो संखं प्रिखेइ। आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपाल्य पर्यन्ते पारमेश्वरों दीक्षामभिंगृह्य तत्प्रभावत: सकलकर्मक्षयं कृत्वा चतुर्दश लक्षा निरन्तरंसिद्धमगमन्, तत एकः सर्वार्थसिद्धो, ततो भूयोऽपि चतुर्दश लक्षा निरन्तरंनिर्वाणे, ततोऽप्येक: सर्वार्थसिद्धे महाविमाने, एवं चतुर्दश लक्षान्तरितः सर्वार्थसिद्धावेकैकस्तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, Page #237 -------------------------------------------------------------------------- ________________ 234 नन्दी-चूलिकासूत्रं ततो भूयश्चतुर्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, तत: पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भुयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भुयोऽपि द्वौ सर्वार्थसिद्धे, एवं चतुर्दश 2 लक्षान्तरितौ द्वौ 2 सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक 2 सङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक र सङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वक्तव्यां यावनिरन्तरं चतुर्दश लक्षा निर्वाणे ततः पञ्चाशत्सर्वार्थसिद्धे ततो भुयोऽपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, पञ्चाशत्सङ्ख्याका अपि चतुर्दश 2 लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसङ्ख्यया भवन्ति, उक्तंच-. "चोद्दस लक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । ___ एवेक्कक्के ठाणे पुरिसजुगा hoMti'saMkejjA । / पुनरवि चोद्दस लक्खा सिद्धा निवईण दोवि स्व्व्तु। दुगठाणेऽवि असंखा पुरिसजुगाहोंति नायव्वा । / जाव य लक्खा लक्खा चोद्दस सिद्धा पन्नास होंति सव्वढे! पन्नासट्ठाणेवि उ पुरिसजुगा hoMti'saMkhejjA / / एगुत्तरा उठाणा सव्वटे चेव जाव प्न्नासा। एक्केकंतरठाणे पुरिसजुगा hoti'sNkhejjaa। ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः सर्वार्थ एक: सिद्धौः, एवं चतुर्दशचतुर्दशलक्षान्तरित एकैक:सिद्धौ तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, ततो भूयोऽपि चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, तत: पुनरपि चतुर्दश लक्षा: सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्दशलक्षान्तरितौ 2 द्वौ 2 निर्वाणे तावद्वक्तव्यौ यावत्तेऽपि द्विकसङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक 2 सङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्दशचतुर्दशलक्षान्तरिता: सिद्धौ प्रत्येकमसङ्ख्येया वक्तव्याः, उक्तं च ___ "विवरीयं सवढे चोद्दसलक्खा उनिव्वुओ एगो। सव्वे य परिवाडी पन्नासा जाव सिद्धीए॥ ततः परं वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, ततो भूयोऽपि तिस्रो लक्षा: सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् 2 यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः, "तेन परंदुलक्खाइंदो दो ठाणा य समग व्च्च्ण्ति। सिवगैसव्वतुहिं इणमो तेसि विही होई॥ दो लक्खा सिद्धीए दो लक्खा रवईण स्व्व्तु। एवं तिलक्ख चौपंच जाव लक्खा असंखेज्जा । / ततः परं चतस्रिश्चित्रान्तरगण्डिकाः, तद्यथा-प्रथमा एकादिका एकोत्तरा द्वितीया एखादिका द्युत्तरा, तृतीया एकादिका व्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा, आह च "सिवगैसव्वद्वेहिं चित्तंतरगंडिया तओ चुरो। एगो एगुत्तरिया एगाइ बिउत्तरा बीया । / Page #238 -------------------------------------------------------------------------- ________________ मूलं - 154 गाइतिउत्तराए गाइ विसमुत्तरा चउत्थी u|" प्रथमा भाव्यतेप्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः पट् सर्वार्थ एवमेकोत्तराया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसङ्ख्येया भवन्ति, उक्तं च "पढमाए सिद्धेको दोत्रि उ सव्वट्ठसिद्धंभि । / तत्तो तिन्नि नरिंदा सिद्धा चत्तारि होंति सव्वट्टे । इय जाव असंखेज्जा सिवगैसव्वसिद्धेहिं ॥ सम्प्रति द्वितीया भाव्यते, ततः उर्ध्वमेकः सिद्धौ त्रयः सर्वार्थे ततः पञ्च सिद्धौ सप्त सर्वार्थ ततो नव सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पञ्चदश सर्वार्थे एवं द्व्युत्तरया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयंत्रापसङ्ख्येया भवन्ति, उक्तं च "ताहे दिउत्तराए सिद्धेक्को तिन्नि होंति सव्वट्टे । एवं पंच य सत्त य जाव असंखेज्ज दोण्णिवि ॥ 235 सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे ततः सप्त सिद्धौ दश सर्वार्थे, ततत्रयोदश सिद्धौ षोडश सर्वार्थे एवं त्र्युत्तरया वृद्धा शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसङ्ख्या गता भवन्ति, उक्तं च "एगं चौ सत्त दसगं जाव असंखेज्ज होंति ते दोवि । सिवगयसव्वद्वेहिं तिउत्तराए उनायव्वा ॥ सम्प्रति चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वोचार्येर्दर्शितः, इह एकोनत्रिंशत्सङ्ख्यास्त्रिका ऊर्ध्वाधः परिपाट्य पट्टिकादौ स्थाप्यन्ते तत्र प्रथमे त्रिके न किञ्चिदपि प्रक्षिप्यते, द्वितीये द्वौ प्रक्षिप्येते तृतीये पञ्च चतुर्थे नव पञ्चमे त्रयोदश षष्ठे सप्तदश सप्तमे द्वाविंशतिः अष्टमे षट् नवमे अष्टौ दशमे द्वादश एकादशे चतुर्द्दश द्वादशोऽष्टाविंशतिः त्रयोदशे षड्विशति: चतुर्द्दशे पञ्चविंशतिः पञ्चदेशे एकादश षोडशे त्रयोविंशतिः सप्तदशे सप्तचत्वारिंशत् अष्टादशे सप्ततिः एकोनविंशे सप्तसप्ततिः विंशतौ एक: एकविंशे द्वौ द्वाविंशे सप्ताशीतिः त्रयोविंशे एकसप्ततिः चतुर्विशे द्विषष्टिः पञ्चविशे एकोनसप्ततिः षड्व चतुर्विंशतिः सप्तर्विशे षट्चत्वारिंशत् अष्टाविंशे शतं एकोनत्रिंशे षड्विंशतिः, उक्तं च 66 " [ताहे] तियगाइविसमुत्तराए औणतीसं तु तियग ठावेउं । पढमे नथि उखेवो सेसेसु इमो भवे खेवो ॥ दुग पण नवगं तेरस सत्तरस दुवीसं च छच्च अद्वेव । बारस चौदस तह अट्ठवीस छव्वीस पणुवीसा ॥ एक्कारस तेवीसा सीयाला सतरि सत्तहत्तरिया । इग दुग सत्तासीई एगुत्तरमेव बावट्ठी ॥ औणत्तरि चउवीसा छायाल सयं तहेव छव्वीसा । एए सिक्खेगातिगांतंता जहाकमंसो ॥ एतेषु च राशिषु प्रक्षिप्तेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्दो सर्वार्थे विंशतिः ततः Page #239 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं पञ्चविंशतिः सिद्धौ नव सर्वार्थे तत एकादश सिद्धौ पश्चदश सर्वार्थे तत: सप्तदश सिद्धौ एकत्रिंशत्सर्वार्थे तत एकोनविंशत्सिद्दौ अष्टाविंशतिः सर्वार्थे ततः सिद्धो चतुर्दश षड्विशतिः सर्वार्थे ततः पञ्चाशत्सिद्धो त्रिसति सर्वार्थे ततोऽशीतिः सिद्धो चत्वारः सर्वार्थे ततः पञ्च सिद्धो नवतिः सर्वार्थे ततश्चतुःसप्ततिर्मुक्तों पञ्चषष्टिः सर्वार्थसिद्धे तत: सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे एकोनपञ्चाशत् मुक्तौ व्युत्तरंशत्तं सर्वार्थे तत एकोनविंशत्सिद्धौ, उक्तं च "सिवगैसव्वट्ठेहिं दो दो ठाण विसमुत्तरो नेया। जाव उणतीसट्टाणे गुणतीसं पुण छवीसाए । / अत्र 'जावेऽत्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपेषड्विशतौ प्रक्षिप्तायामेकोनत्रिंशद्भवति, एवंद्वयादिविषमोत्तरा गण्डिका असङ्घयेयास्तावद्वक्तव्या यावदजितखामिपिता जितशत्रुः समुत्पन्नः नवरं पाश्चात्यायां र गण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामादिमं द्रष्टव्यं, तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्दौ चतुर्थ्यां सर्वार्थे, एवमसङ्ख्यास्वपि गण्डिकाखादिमान्त्यान्यङ्कस्थानानि क्रमेणैकान्तरितानी शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान् सा एकोनत्रिंशदूर्ध्वाधःक्रमेण स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः, द्वितीयादिषु चाङ्केषु दुग पण नवगं तेरसेऽत्यादयः त्रणेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, तेषु प्रक्षिप्तेषु च सत्सु पद्यत् क्रमेण भवति तावन्तस्तावन्त: क्रमेण सिद्धौ सर्वार्थे इत्येवं वेदितव्याः, तद्यथा-एकोनत्रिंशत्सर्वार्थ सिद्धावेकत्रिंशत्ततश्चतुस्त्रिंशत्सर्वार्थे सिद्धावष्टात्रिंशत्ततो द्विचत्वारिंशत्सर्वार्थे षट्चत्वारिंशत्सिद्धौ तत एकपञ्चाशत्सर्वार्थे पञ्चविंशत्सिद्धौ सप्तत्रिंशत्सर्वार्थे सिद्धावेकचत्वारिंशत्रिचत्वारिंशत्सर्वार्थे सप्तपञ्चाशत्सिद्धौ ततः पञ्चपञ्चाशत्सर्वार्थे चतुःपञ्चाशत्सिद्धौ चत्वारिंशत्सर्वार्थे द्विचत्वारिंशत्सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धो नवनवतिः षडुत्तरशतं सर्वार्थे त्रिंशत्सिद्धौ एकत्रिंशत्सर्वार्थे सिद्धौ षोडशाधिकं शतं सर्वार्थे शतं सिद्धावेकनवतिः सर्वार्थेऽष्टानवतिः त्रिपञ्चाशत्सिद्धौ पञ्चसप्ततिः सर्वार्थे सिद्धावेकोनत्रिशंशतं पञ्चपञ्चाशत्सर्वार्थे, एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमङ्कस्थानं पञ्चपञ्चाशत् ततस्तृतीयस्यां गण्डिकायामिदमेवादिममङ्कस्थानं, ततः पञ्चपञ्चाशदेकोनत्रिंशद्वारान् स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपो, द्वितीयादिषुचाङ्केषुक्रमण द्विकपञ्चनवत्रयोदशादय: पूर्वोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते, इह चादिममङ्कस्थानं सिद्धो ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यत् 2 क्रमेण भवति तावन्तस्तावन्तः प्रथमादङ्कादारभ्य सिद्धो सर्वार्थे इत्येवं क्रमेण वेदितव्याः, एवमन्याखपि गण्डिकासूक्तप्रकारेण भावनीयं, उक्तं च "विसमुत्तरा य पढमा एवमसंखविसमुत्तरा नेया। सव्वत्थवि अंतिल्लं अन्नाए आइमं ठाणं ॥ 1 ॥ औणत्तीसंवारा ठावेउं नत्थि पढम उक्खेवो। सेसे अडवीसाए सव्वत्थु दुगाइउक्खेवो॥1॥ सिवगइ पढमादीए बीआए तह य होइ स्व्व्तु। इय एगंतरियाई सिवगैसव्वट्ठठाणाई । / 2 / / Page #240 -------------------------------------------------------------------------- ________________ मूलं-154 237 एवमसंखेज्जाओ चित्तंतरगंडिया मुन्नेय्व्वा। ___जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो । / 3 / / तथा अमरेऽत्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतियग्निरयगतिगमनं, एवमादिका गण्डिका बहव आख्यायन्ते, सेत्तं गंडियाणुजोगे' सोऽयं ग्न्न्द्दिकानुयोग्ः। 'से किं ta'mityAdi, अथ कास्ताश्चूला:?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, तथा चाह चूर्णिणकृत-"दिट्ठिवाए जं परिकम्मसुत्तपुव्वाणुयोगे न भणियं तं चूलासु bhnniyN"ti। __ अत्र सूरिराह-चूला आदिमानां चुतुण्णां, शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुर्णा पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः, आह च चूर्णिणकृत्-"ता एव चूला आइल्लपुव्वाणं चउण्हं चुल्लवत्थूणि भणिता" एताश्च सर्वस्यापि दृष्टिवादस्योपरि किल स्थापितास्तथैव च पठ्यन्ते, ततः श्रुतपर्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा पोक्तं चूर्णिकृता-"सव्वुवरिट्ठिया पढिजंति, अतो तेसु य पव्वयचूला इव चूला" इति, तासां च चूलानामियं सङ्घया-प्रथमपूर्वसत्काश्चतस्रः द्वितीयपूर्वसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश, तथा च पूर्वमुक्तं सूत्रे - . "चत्तारिदुवालस अट्ठचेव दस चेव चूल्व्त्थून्नि। आइल्लाण चउण्हं सेसाणं चूलिया न्त्थि। सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत्, 'से त्तं cUliya'tti अथैताश्चूलिकाः । 'दिट्ठिवायस्स na'mityAdi, पाठसिद्धं, नवरं सोज्जा vatthU'tti सङ्खयेयानि वस्तूनि, तानि पञ्चविंशत्युत्तरे द्वे शते, कथमिति चेत्, इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एखादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशच्चतुर्दशे पञ्चविंशतिः, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं "दस चोद्दस अट्ठट्ठारसेव बारस दुवे य [मूल्]व्त्थून्नि। सोलस तीसा वीसा पनरस अनुप्प्वाय्ण्मि॥ बारस एक्कारसमे बारसमे तेरसेव वत्थणि तीसा पुण तेरसमे चोद्दसमे पन्नवीसा u॥ सर्वसङ्ख्यया चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्घयेयानि चूलावस्तूनि, तानि च ctustrishtsngkhyaakaani| साम्प्रतमोघतो द्वादशाङ्गाभिधेयमुपदर्शयति मू.(155) इच्चेयंमि दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेउअनंता कारणा अनंता अकारणाअनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिआअनंता सिद्धाअनंता असिद्धा पन्नता मू.(156) 'भावमभावा हेऊमहेउ कारणमकारणे चेव्। जीवाजीवा भविअमभविआसिद्धा असिद्धाय्॥ वृ.इत्येतस्मिन् द्वादशाङ्गेगणिपिटके' एतत्पूर्वदेवव्याख्येयं, अनन्ता भावा-दीवादयः पदार्थाः प्रज्ञप्ता इति योगः, तथा अनन्ता अभावा:- सर्वभावानां पररूपेणासत्त्वात् त एवानन्ता अभावा Page #241 -------------------------------------------------------------------------- ________________ 238 नन्दी-चूलिकासूत्रं दृष्व्याः , तथाहि-खपरसत्ताभावाभावात्मकं वस्तुतत्रं, यथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति, तथाऽनन्ता 'हेतवो' हिनोति-गमयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथाहिवस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्तां, तथा अनन्तानि कारणानि घटपटादीनां निर्वर्तकानि मृत्पिण्डतन्त्वादीनि, अनन्तान्यकारणानि, स्रवेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्, तथा जीवा-प्राणिनः, अजीवाः-परमाणुव्यणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरिता अभव्याः, सिद्धा अपगतकर्ममलकलङ्का, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ता:, इह भव्याभव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थं ! सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिक-मुपदर्शयति मू.(157) इच्चेइअंदुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअद्विंसु, इच्चेइअंदुवालसंगं गणिपिडगं पडुपनकाले परित्ता जीवा आनाए विराहिता चाउरतं संसारकंतारं अनुपरिअटुंति, इच्चेइअंदुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहिता चाउरंतं sNsaarkNtaaranupriadvissNti|icceiyNduvaalsNgN गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरतं संसारकंतार वउइवइंसु. इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पनकाले परित्ता जीवा आणाए विराहित्ता चाउरंत संसारकंतार वीईवयंति, इच्चेइअंदुवालसंग गणिपिडगं अनागए काले अनंता जीवा आणाए विराहित्ता चाउरतं स्ण्सार्क्ण्तार्वीईविस्स्ति। .. ___ इच्चेइअंदुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ भुविं च भवै अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे से जहानामए पंचत्थिकाए न कयाए नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुविं च भवै अभविस्सइ अ धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुनि च भवै अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे। से समासओ चउविहे पन्नत्ते, तंजहा-दबओ खित्तओ कालओ भावओ, तत्थ दव्वओणं सुअनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तओ नंसुअनाणी उवउत्ते सव्वं खेतं जाणइ पासइ कालओनंसुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ भावओ नंसुअनाणी उवउत्ते सव्वे भावे जाणइ पासि। वृ.'icceiya'mityAdi, इत्येतद् द्वादशाङ्गगणिपिटकमतीते कालेऽनन्ता जीवा आज्ञयायथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटषिशतसहस्रदुस्तरं भवगहनं 'अनुपरियट्टिसु' अनुपरावृत्तवन्त आसन्, इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेतिव्युत्पत्तेः ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति अमूषामाज्ञानां विराधना Page #242 -------------------------------------------------------------------------- ________________ मूलं-157 239 श्चिन्त्यन्ते-तत्र यदाऽभिनिवेशवशतोऽन्यथा सूत्रं पठतितधा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्दाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्धसंसारिणामभव्यानां चानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाङ्गं विराधयति, तथा चाह चूर्णिकृत् 'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणोहियोवएसक्यणं ANA, तमन्नहा आयरतेण गिणिपिडगं विराहियं भवैत्ति" तदेवमतीते काले विराधनाफलमुपदर्य सम्प्रति वर्तमानकाले दर्शयति 'icceiya'mityAdi, सुगमं नवरं परित्ता' इति परिमिता नत्वनन्ता असङ्ख्येया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां सङ्ख्येयत्वात्, anupariyaTuMti'tti अनुपरावर्त्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति-'icceiya'mityAdi, इदमपि पाठसिद्धं, नवरं pariyaTThissaMti'tti अनुपरावतिष्यन्ते-पर्यटिष्यन्तीत्यर्थः, तदेवं विराधनाफलं त्रैकालिकमुपदर्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति- 'icceiya'mityAdi, सुगमं नवरं वीइवइंसुत्ति व्यतिकान्तवन्तः संसारकान्तारमुल्लङ्घय मुक्तिमवाप्ता इत्यर्थः, 'vIIvaissaMti'tti व्यतिक्रमिष्यन्ति, एतच्च कालिकं विराधनाफलमाराधनाफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह___ 'icceiya'mityAdi, इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, सदैवासीदिति भाव, अनादित्वात्, तथा न कदाचिन भवति, सर्वदैववर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात्, तथा न कदाचिन भविष्यति, किन्तु भविष्यच्चिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवंकालत्रयचिन्तायां नास्तित्वप्रतिषेधंविधाय सम्प्रत्यस्तित्वं pratipAdayati'bhurvica'ityAdi, अभूत् भवति भविष्यति चेति, एवं त्रिकोलावस्थायित्वात् ध्रुर्व मेर्वादिवत्, ध्रुवत्वादेव सदैव जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेवच शाश्वतं-शश्वद्भवनस्वभावंशाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरीकद्रह इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्तीत्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तराद्वहि: समुद्रवत्, अव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत्, एवं च sAda'vasthAnena चिन्त्यमानं नित्यमाकाशवत्, साम्प्रतमत्रैव दृष्टान्तमाह 'से जहानामेऽत्यादि, तद्यथानाम पञ्चास्तिकायाः-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत्, 'एवमेवेऽत्यादि निगमनं निगदसिद्धं, 'से समासओ' इत्यादि, तद्वादशाङ्ग समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह- ननु पश्यतीति कथं ?, न हि श्रुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैष दोषः, उपमाया अत्र विवक्षितत्वात्, पश्यतीव पश्यति, तथाहि-मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्यभ्य आलिख्य दर्शयति ततस्तेषां श्रोतृणामेवं बुद्धिरुपजायते भगवानेषगणी साक्षात्पश्यन्निव Page #243 -------------------------------------------------------------------------- ________________ 240 नन्दी-चूलिकासूत्रं व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं, ततो न कश्चिद्दोषः, अन्ये तु न पश्यतीति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादि-श्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसम्भवात्, तदारस्तु ये श्रुतज्ञानिनस्त सर्वद्रव्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्यादि जानन्ति केचिन्नेति भावः, इत्थम्भूता च भजना मतिनैचित्र्याद्वेदितव्या, आह च चूणिकृत्-"आरओ पुण जे सुयनाणी ते सव्वदव्वनाणपासणासु भैया, सा यमयणा मैविसेसओ जान्निय्व्य्त्ति|" सम्प्रति सङ्ग्रहगाथामाहमू.(158) अक्खर सन्त्री सम्मं साइअंखलु spjjvsiaNc। gamiaMaMgapavilR sattavi ee spddivkhaa|| vR. अक्खरसन्नी' त्यादि, गतार्था, नवरं सप्ताप्येते पक्षां सप्रतिपक्षा, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदं च श्रुतज्ञानं सर्वातिशयरत्नकल्पंप्रायो गुर्बधीनंच ततो विनेयजनानुग्रहार्थं यो यथा चास्य लाभस्तं तथा दर्शयतिमू.(159) आगमसत्थागहणं जं बुद्धिगुणेहि अदुर्हि दिलु। बिति सुअनाणलंभंतं पुचविसारया धीरा । / वृ. आगमेऽत्यादि, A-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, सचैवं व्युत्पत्त्या अवधिकेवलादिलक्षणोऽपि भवति ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह- 'शास्त्रेऽति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्र, आगमग्रहणेन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः, ते यथावस्थितार्थप्रकाशनाभावतोऽनागमत्वाद् आगमशास्त्रस्यग्रहणं आगमशास्त्रस्यग्रहणं यदबुद्धिगुणैर्वक्ष्यमाणैः कारणभूतेरष्टभिदृष्टं, तदेव ग्रहणं श्रुतज्ञानस्य लाभंब्रुवते पूर्वेषु विशारदा-विपश्चित: धीराःव्रतपरिपालने स्थिराः, किमुक्तं भवति?- यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति । / बुद्धिगुणैरष्टभिरित्यक्तं, ततस्तानेव बुद्धिगुणानाहमू.(160) सुस्सूसइ 1 पुडिपुच्छइ 2 सुणेइ 3 गिण्हइ a4 ईहए याऽवि तत्तो अपोहए वा 6 धारेइ 7 करेइ वा smm8॥ वृ. 'sUssUsaI'tyAdi, पूर्वं तावत् शुश्रूषते-विनययुक्तो गुरुवदनाराविन्दाद्विनिर्गच्छद्वचनं श्रोतुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपिविनयनम्रतयावचसा गुरुमनः प्रह्लादयन् पृच्छति, पृष्टेच सति यद्गुरुः कथयति तत्सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहतेपूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चायार्थः, अपिशब्दात्प(ब्दः प)र्यालोचयन् किञ्चित् खबुद्धाऽप्युत्प्रेक्षते इति सूचनार्थः, तत: पर्यालोचनाऽनन्तरमपोहते-एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थं निश्चितं स्वचेतसि विस्मृत्यभावार्थसम्यग् धारयति, करोति च सम्यग्-यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः, सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाहमू.(161) मूअं हुंकारं वा बाहकार पडिपुच्छ वीम्ण्सा। तत्तो पसंगपारायणं च परिणि? सत्तमए । / Page #244 -------------------------------------------------------------------------- ________________ मूलं-161 241 वृ. 'mUya'mityAdi, मूकमिति प्रथमतो मूकं शृणुयात्, किमुक्तं भवति?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणे हुङ्कारंदद्यात्, वन्दनं कुर्यादित्यर्थः, ततस्तृतीये वाढंकारं कुर्यात्, वाढमेवमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे तु गृहीतपूर्वापतसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, कथमेतदिति?, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति भावः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, ततः सप्तमे श्रवणे प्रिनिस्स्त्था-गुरुव्द्नुबास्स्ते। एवं तावच्छ्रवणविधिरुक्तः, सम्परति व्याख्यानविधिमभिधित्सुराहमू.(162) सुत्तत्थो खलु पढमो बीओ निजुत्तत्तिमिईसिओ भ्न्निओ। तइओ निरविसेसो एस विही होइ अनुओगे॥ वृ.'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थः सूत्रार्थप्रतिपादनपरः, खलुशब्द एवकारार्थः, स चावधारणे, ततोऽयमर्थ:-गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिदानलक्षण एक कर्तव्यः, मा भूत् प्राथमिकविनेयानां मतिमोह:, द्वितीयोऽनुयोगः सूत्रस्पशिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनियुक्तिमिश्रितं द्वितीयमनुयोग गुरुर्विदध्यादित्याख्यातं तीर्थकरणगणधरैरिति भावः, तृतीयश्चानुयोगो निरवशेपः-प्रसक्तानुप्रसक्तप्रतिपादनलक्षण इत्येपःउक्तलक्षणो विधिर्भवत्यनुयोगे व्याख्यायाम, आह-परिनिष्ठा सप्तमे इत्युक्तं, जयश्चानुयोगप्रकारास्तदेवत्कथम्?, उच्यते, त्रयाणामनुयोगानामन्यतमेन केनचित्प्रकारेण भूयो 2 भाव्यमानेन सप्त पारा: श्रवणं कार्यते ततो न कश्चिद्दोपः, अथवा कञ्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनादिति कृतं प्र्स्न्ग्गेन्। मू.(163) से तं अंगपविठ्ठ, से तं सुअनाणं, से तं परोक्खनाणं, से तं न्ण्दी। वृ. 'setta'mityAdi, तदेतच्छुतज्ञानं, त्देत्त्प्रोक्स्स्मिति॥ नन्द्यध्ययनं पूर्व प्रकाशितं येन विप्म्भावार्थ्म्। तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकृते । / 1 / / मध्ये समस्तभूपीठं, यशो य्स्याभिव्र्द्ध्ते। तस्मै श्रीहरिभद्राय, नमष्टीकाविधायिने । / 2 / / वृत्ति, चूर्णिवा रम्याऽपि न मन्दमेधसां योग्या। अभवदिह तेन तेषामुपकृतये पत्न एष कृत्ः॥3॥ बह्वर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता kushlm। यदवापि मलयगिरिणा सिद्धि तेनाश्नुतां लोकः । / 4 / / अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च mama mngglm॥ sAdhavo maGgalaM samyaga, jaino dharmazca mngglm||5|| muni दीपरत्नसागरेण संशोधिता सम्पादिता नन्दीसूत्रस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता 44 प्रथमाचूलिका नन्दीसूत्रं-समाप्त [30/16] Page #245 -------------------------------------------------------------------------- ________________ 242 नन्दी-चूलिकासूत्रं परिशिष्ठं-1 ) "अनुज्ञानन्दी" मू. (1)से किंतं अणुना?, अणुना छब्बिहा पन्नत्ता, तंजहा-नामाणुना 1 ठवणाणुना 2 दव्वाणुना 3 खित्ताणुन्ना4 कालाणुन्ना5 भावाणुना6 से किं तं नामाणुन्ना, 2 जस्स नं जीवस्स वा अजीवस्स वा जीवाणंवा अजीवाणं वा तदुभयस्सवातदुभयाणंवा अनुण्णत्ति नामंकीरै सेतं नामाणुना, से किं तं ठवणाणुना?, ठवणाणुना जे नं कढकम्मे वा पोत्थकम्मे वा लिप्पकम्मे वा चित्तकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगे वा अणेगे वा सब्भावट्ठवणाए वा असब्भावठवणाए वा अनुण्णत्ति ठवणा ठविज्जैसे तं ठवणाणुण्णा. नामठवणाणं को पइविसेसो?, नामं आवकहिअंठवणा इत्तरिआ वा हुज्जा आवकहिआ वा, से किं तं दव्वाणुना?, 2 दुविहा पन्नत्ता, तंजहा-आगमओ अनोआगमओ य, से किंतं आगमओ दव्वाणुना?, आगमओ दव्वाणुन्ना जरस नं अणुनत्ति पयं सिक्खिअंठिणं जिअं मिअंपरिजिअंनामसमंधोससमं अहीणक्खरं अणच्चक्खरं अब्वाइद्धक्खरं अक्खलिअंअमिलिअंअविच्चामेलिअंपडिपुग्नं पडिपुण्णधोसं कंठोछविप्पमुकं गुरुवायणोवगयं से नं तत्थ वाअणाए पुच्छणाए परियडणाए धम्मकहाए नो अनुप्पेहाए, कम्हा? 'अनुवओगो davva'mitikaTTanegamassa एगे अनुवउत्ते आगमओ इक्का दव्वाणुना दुन्नि अनुवउत्ता आगमओ दुनि दव्वाणुना ओतिनिअनुवउत्ता आगमओ तित्रि दव्वाणुना ओएवंजावइआअनुवउत्ता तावइआओ दव्वाणुन्ना ओ एवमेव ववहारस्सवि, संगहस्स एगो वा अणेगो वा अनुवउत्तो वा अनुवउत्ता वा दव्वाणुना वा दव्वाणुना ओ वा सा एगा दव्वाणुना, उज्जुसु अस्स एगे अनुवउत्ते आगमओ एगा दव्वाणुना पुहुतं नेच्छइ, तिण्हं सद्दनयाणं जाणए अनुवउत्ते अवत्थु, कम्हा?, जै जाणए अनुवउत्ते न भवै जै अनुवउत्ते जाणए न भवै, से तं आगमओ दव्वाणुण्णा, से किं तं नोआगमओ दवाणुना?, नोआगमओ दव्वाणुण्णा तिविहा पन्नत्ता, तंजहाजाणगसरीरदव्वाणुन्ना भविअसरीरदव्वाणुण्णा जाणगसरीरभविअसरोरवैरिता दव्वाणुण्णा, से किं तं जाणगसरीरदव्वाणुण्णा अणुनत्तिपयत्थाहिगारजाणगस्स नं जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहिआगयंवा सिद्धिसिलातलगयं वा अहो नं इमेणं वा सरीरसमुस्सएणं अणुन्नतिपयं आधविअंपन्नविपरूविअंदसिअं निदंसिअंउवदंसिअं, जहा को दिटुंतो?, __ अयंघयकुंभे आसो अयं महुकुंभे आसी, सेतं जाणगसरीरदव्वाणुण्णा, सेकिंतं भवियसरीरदव्वाणुण्णा?, भवियसरीरदव्वाणुण्णा जे जीवे जोणीजम्मणनिक्खंते इमेणंचेवसरीरसमुस्सएणं आदतेणं जिणदिवेणं भावेणं अनुण्णत्तिपयंसिअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो?. अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सइ, सेत्तं भविअसरीरदव्वाणुण्णा, से किं तं जाणगसरीरभविअसरीरवैरित्ता दव्वाणुण्णा?, जाणगसरीरभविअसरीरवारिता दव्वाणुण्णा तिविहा पन्नत्ता, तंजहा-लोइआ louttariA kuMypAva(ya)णिया य. से किंतंलोइआदव्वाणुना?, लोइआ दव्वाणुण्णा तिविहा पन्नत्ता, तंजहा-सचित्ता अचित्ता Page #246 -------------------------------------------------------------------------- ________________ मूलं-1 - - 243 मीसिआ, से किंतं सचित्ता?, सचित्ता से जहानामए राया इवा जुवराया इवाईसरे इ वा तलवरे इ वा माडंविए इ वा कोडुविए इ वा इन्भे इ वा सेट्ठीइ वा सत्थवाहे इ वा सेणावै इ वा कस्सइ कम्मि कारणे तडे समाणे आसंवा हत्थि वा उष्टुं वा गोणं वाखरंवा घोडयं वा एलयं वा अयं वा दासं वा दासि वा अनुजाणिज्जा सेत्तं सचित्ता, से किं तं अचित्ता?, अचित्ता से जहाना-मए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा कोडुविए इ वा माडंसयणं वा छत्तं वा चामरंवा पडगंवा मौडवा हिरण्णं वा सुवण्णं वा कंसंवा दूसंवा मइमतिअसंखसिलप्पवालरत्तरयणमाइअंसंतसारसावइज्जं अनुजाणिज्जा, सेतं अचित्ता दव्वाणुण्णा से किंतरिसिआ दवाणुना?, मीसिआ दव्वाणुण्णा से जहानामए राय इ वा ईसरे इवा तलवरेइ वा माडविए इ वा कोविए इवाइब्भ इला सिटी वा सेणावई इवा सत्थवाहे इ वा कस्सइ क्मि कारणे तुडे समाणे हत्थि वा मुहभंडगमंडिअंआसंवा घासगचामरमंडिअंसकडां दासंवा दासिंवा सव्वालंकारविबूसिअं अनुजाणिज्जा, से तं मीसिआ दव्वाणुण्णा, सेतं लोइआ दव्वाणण्णा, से किं तं कुप्पाव(य)णिया दवाणुना?, कुप्पाव(य)णिया दवाणुण्णा तिविहा पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिआ, से किंतं सचित्ता?, सचित्ता से जहानामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि कारणे तुढे समाणे आसंवा हत्थि वा उर्ल्ड वा गोणं वा खरं वा घोडं वा अयं वा एलगंवा दासंवा दसि वा अनुजाणिज्जा, से तं सचित्ता कुप्पाव्(y)न्निआ|से किं तं अचित्ता? अचित्ता से जहानामए आयरिए इ वा उवज्झाए इवा कस्सइ कम्मि कारणे तुढे समाणे आसनं वा सयनं वा छतं वा चामरंवा पट्टवा मौडंवा हिरण्णं वा सुवणं वा कंसंवा दूसं वा नणिमुत्तिअसंखसिलप्पवालरत्तरयणमाइअंसंतसारसावएज्ज अनुजाणिज्जा, से तं सचित्ता कुप्पाव(य)णिआ सेकिंतं मीसिआदव्वाणुण्णा?, मिसिआदव्वाणुण्णा, सेतंकुप्पाव(य)णिआ दव्वाणुण्णा से किं तं लउत्तरिआ दव्वाणुण्णा?, लउत्तरिआ दव्वाणुण्णा तिविहा पनत्ता, तंजहासचित्ता अचित्ता मीसिआ, से किंतं सचित्ता?, सचित्ता से जहानामए आयरिए इ वा उवज्झाए इवा पवत्तए इ वा थेरेइ वागणी इ वा गणहरेइ वा गणावच्छेयए इ वा सीसस्स वा सिस्सिणीए इवा कम्मि कारणे तुडे समाणे सीसंवा सिस्सिणीअंवा अनुजाणिज्जा, से तं सचित्ता, से किंतं अचित्ता?, अचित्ता से जहानामए आयरिए इवा उवज्झाए इ वा पवत्तए इ वा थेरेइ वा गणी इ वा गणधरेइवा गणावच्छेयए इवा सिसस्स वा सिस्सिणीए इ वा कम्मि कारणे तुढे समाणे वत्थं वा पायं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा अनुजाणिज्जा, से तं अचित्ता, से किं तं मीसिआ?, 2 से जहानामए आयरिए इ वा उवज्झाए इ वा पवत्तए इ वा थेरे इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कम्मि य कारणे तुढे सिस्सं वा सिस्सिणीअं वा सभंडमत्तोवगरणं अनुजाणिज्जा, से तं मीसिआ, से तं लउत्तरिआ, से तं जाणगसरीरभविअसरीरवैरिता दव्वाणुना, सेनं नोआगमओ दव्वाणुना, से तंदव्वाणुना 3 से किं तं खित्ताणुण्णा? खित्ताणुण्णा जण्णं जस्स खित्तं अनुजाणइ जत्तिअंवा जम्मि वा खित्ते, से तं खित्ताणुण्णा 4 Page #247 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 244 से किं तं कालापुन्ना ? कालाणुण्णा जण्णं जस्स कालं अनुजाणइ जत्तिअं वा कालं अनुजाणइ जम्मि वा काले अनुजाणइ, taM0-तीतं पडुप्पत्रं वा अणागतं वा वसंतं वा हेमंतं वा पाउस वा अवस्थाणहेडं, संतं कालाणुण्णा 5 से किं तं भावान्ना?, भावाणुण्णा तिविहा पन्नत्ता, तंजहा - लोइआ कुप्पावयणिया लोगुत्तरिआ, से किं तं लोइया भावाणुण्णा ?, 2 से जहानामए राया इ वा जुवराया इ वा जाव तुट्टे समाणे कस्सइ कोहाइभावं अनुजाणिज्जा, सं ते लीइआ भावाणुण्णा, से किं तं कुप्पावर्याणिआ भावाणुण्णा ?, 2 से जहानामए आयरिए वा जाव कम्हि कारणे तुट्टे समाणे कालोचियनाणाइगुणो जोगिणो विणीयस्स खमाइपहाणस्स सुसीलस्स सिस्सस्स तिविहेणं तिगरणविसुद्धेणं भावेणं आयारं वा सूयगडंवा ठाणं वा समवायं वा विवाहपन्नत्तिं वा नायाधम्मकहंवा उवासगदसाओ वा अंतगडदसाओ वा अमुत्तरोववाइयदसाओ वा पण्हावागरणं वा विवाहसुयं वा दिद्विवायं वा सव्वदव्वगुणपज्जवेहिं सव्वाणुओगं अनुजाणिज्जा, से तं लोगुत्तरिआ भावाणुण्णा, से तं भावाणुण्णा 6 'किमणुन्ना kassa'NunA केवैकालं पवत्तिआणुना । आइगर पुरिमताले पवत्तिया उत्सहसेणस्स ॥ मू. (2) मू. ( 3 ) अनुण्णा 1 उण्णमणी 2 नमणी 3 नामणी4 ठवणा 5 पभावो 6 पभावणं 7 पयारो तदुभयहिय 9 मज्जाया 10 नाओ 11 मग्गो य 12 कप्पो a13 ॥ मू. ( 4 ) संग्रह 14 संवर 15 निज्जर 16 ठीकारण चेव 17 जीववुड्डिपयं 18 ॥ पय 19 पवरं चेव 20 तहा वीसमणुण्णार्3a नामाई ॥ अनुज्ञानन्दी समासा परिसिष्ठ- 2 योगनन्दी वृ. नाणं पंचविहं पन्नत्तं तं जहा - आभिनिबोहियनाणं 1 सुयनाणं 2 ओहिनाणं 3 मनपज्जवनाणं 4 केवलनाणं 5, तत्थ नं चत्तारि नाणाई ठप्पाई ठवणिज्जाई नो उद्दिस्सिज्जंति नो समुद्दिस्सिज्जंति नो अनुण्णविज्जति सुयनाणस्स पुण उद्देसो 1 समुद्देसो 2 अणुन्ना 3 अनुओगो य पवत्तै 4, जै सुयनाणस्स उद्देसो 1 समुद्देसो 2 अणुन्ना 3 अनुओगो 4 पवत्तै किं अंगपविट्ठस्स उद्देसो 1 समुद्देसो 2 अणुन्ना 3 अनुओगो 4 पवत्तै ? किं अंगबाहिस्स उद्देसो 1 समुद्देसो 2 मन्ना 3 अनुओगो पवत्तै 4 ? go0 अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुना अनुओगो पवतै अंगबाहिरस्सवि उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो 4 पवत्तै, इमं पुणपवणं पडुच्च अंगबाहिरस्स उद्देसो 0 4, जै अंगबाहिरस्स उद्देसो जाव अनुओगो पवत्तै कि कालियस्स उद्देसो 0 4, कि उक्कालियस्स उद्देसो0 4, 1, कालियस्स उद्देसो 0 4, इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो 0 4, जै उक्कालियस्स उद्देसो 0 4, कि आवस्स उद्देसो समुद्देसो अनुष्णा अनुओगो पवत्तै आवस्सगवैरित्तस्स0 42, go0 आवस्सगस्सवि उद्देसो 0 4 आवस्सगैरित्तस्सवि उद्देसो 0 4 जै आवस्सगस्स उद्देसो कि सामाइयस्स 1 चउवीसत्थयस्स 2 वंदनस्स 3 पडिक्कमणस्स 4 काउस्सग्गस्स 5 पच्चक्खाणस्स 6 ? सव्वेसिं एतेसिं Page #248 -------------------------------------------------------------------------- ________________ मूलं-4 245 उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / जै आवस्सगवैरित्तस्स उद्देसो0 4 किं कालियसुयस्स उद्देसो0 4 उक्कालियसुयस्स उद्देसो0 4?, कालियस्सवि उद्देसो0 4 उक्कालियस्सवि उद्देसो 0 4, ___ जै उक्कालियस्स उद्देसो0 4 कि दसवेकालियस्स 1 कप्पियाकप्पियस्स 2 चुल्लकप्पसुयस्स 3 महाकप्पसुयस्स 4 उववाइयसुयस्स5 रायपसेणीसुयस्स 6 जीवाभिगमस्स7 पनवणाए8 महापन्नावाए 9 पमायप्पमायस्स 10 नंदीए 11 अनुओगदाराणं 12 देविदथयस्स 13 तंदुलवेयालिस्स 14 चंदाविज्झयस्स 15 सूरपन्नत्तीए 16 पोरसिमंडलस्स 17 मंडलप्पवेसस्स 18 विज्जाचरणविणिच्छियस्स 19 गणिविज्जाए 20 संलेहणासुयस्स 21 विहारकप्पस्स 22 वियरागसुयस्स 23 झाणविभत्तीए 24 मरणविभत्तीए 25 मरणविसोहीए 26 आयविभत्तीए 27 आयविसोहीए 28 चरणविसोहीए 29 आउरपच्चक्खाणस्स 30 महापच्चक्खाणस्स 31?, सव्वेसिं एएसिं उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / / जै कालियस्स उद्देसो जाव अनुओगो पवत्तै किं उत्तरज्झयणाणं 1 दसाणं 2 कप्पस्स 3 ववहारस्स 4 निसीहस्स5 महानिसीहस्स 6 इसिभासियाणं 7 जंबुद्दीवपन्नत्तीए 8 चंदपन्नत्तीए 9 दीवपन्नत्तीए 10 सागरपन्नत्तीए (दीवसागरप0) 11 खुड्डियाविमाणपविभत्तीए 12 महल्लियाविभाणपविभत्तीए 13 अंगचूलियाए 14 वग्गचूलियाए 15विवाहचूलियाए 16 अरुणोववाए 17 वरुणोववाए 18 गरुलोववाए 19 धरणोववाए 20 वेसमणोववाए 21 वेलंध-रोववायस्स 22 देविंदोववायस्स 23 उट्ठाणसुयस्स 24 समुट्ठाणसुयस्स 25 नागपरियावणियाणं 26 निरयावलियाणं 27 कप्पियाणं 28 कप्पवडिंसियाणं 29 पुफियाणं 30 पुष्फचूलियाणं 31 [वण्हियाणं 32] वण्हिदसाणं 33 आसीविसभावणाणं 34 दिट्ठिविसभावणाणं 35 चारणभा0 36 सुमिणभा0 (चारणसुमिण) 37 महासुमिणभा0 38 तेयग्गिनिसग्गाणं 39?, सव्वेसिपि एएसि उद्देसो जाव अनुओगो पवत्तै 4 / जै अंगपविट्ठस्स उद्देसो जाव अनुओगो 4 पवत्तेइ किं आयारस्स 1 सुयगडस्स 2 ठाणस्स 3समवायस्स 4 विआहपन्नत्तीए5 नायाधम्मकहाणं6 उवासगदसाणं7 अंतगडदसाणं 8 अनुत्तरेववाइयदसाणं 9 पण्हावागरणाणं 10 विवागसुयस्स 11 दिट्ठिवायस्स 12?, सव्वेसि एएसिं . उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / ___ इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाइ साहुणीए उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो 4 पवत्तै खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अनुजान्नामि॥ योगनन्दी समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादिता नन्दीसूत्रे मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता |44 प्रथमाचूलिका "नन्दीसूत्रं"-समाप्त Page #249 -------------------------------------------------------------------------- ________________ [1] - - - - - - - - - भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगमसाहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भद्घाहु स्वामी दश पूर्वधर श्री शाभवसूरि । (अनामी) सर्वे श्रत वीर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि. जिनदास गणि महत्तर अगत्स्यसिंह सूरि शीलां द्राचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्रसूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगरि वीरभद्र । ऋषिपाल । ब्रह्ममुनि । तिलकसूरि सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति- आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या सर्वे श्रुतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिनविजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह pa0 बेचरदास 5. जीवराजभाई 5भगवानदास pa0 रूपेन्द्रकुमार 50 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #250 -------------------------------------------------------------------------- ________________ 121 800 400 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम । वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाझाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती 15751 अभयदेवसूरि 18616 |ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 उपासकदशा 812 | अभयदेवसूरि । 8. अन्तद्दशा 900 | अभयदेवसूरि 9. अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. [विपाकश्रुत 1250 | अभयदेवसूरि 900 12. | औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. | आतुर प्रत्याख्यान 100 गुणरलसूरि (अवघूरि) 1(?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 110 |30. गच्छाचार 175 विजयविमलगणि 1560 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 Page #251 -------------------------------------------------------------------------- ________________ [3] - क्रम । आगमसूत्रनाम वृत्ति कर्ता * वृत्ति श्लोक प्रमाण श्लोकप्रमाण |32. | देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) / 375 33. मरणसमाधि * 837 / आनन्दसागरसूरि (संस्कृत छाया) |34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 | सङ्घदासगणि (भाष्य) 7600 36. / व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. दशाश्रुतस्कन्ध 896 - ? - (चूणि) 2225 38. जीतकल्प है 130 सिद्धसेनगणि (चूर्णि) 1000 |39. महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 ओघनियुक्ति नि.1355 द्रोणाचार्य (1)7500 | पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 45. | अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि नों:(1) 65t 45 भागम सूत्रीमा वर्तमान अणे पडेल 1 थी 11 अंगसूत्रो, 12 थी. 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 36 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नामे प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 61 वृत्ति-औद् नोध छ ते र रेख संपाइन मुश्मनी छे. ते सिपायनी 492 वृत्ति-चूर्णि साहित्य मुद्रित अमुद्रित अवस्थामा 64 छे 4. (4) गच्छाचार सने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. सभे "आगमसुत्ताणि" भां भूण 3पे भने " mahApa"bhAM सक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज तवे जेना विकल्प रूपे che e . 5900 - Page #252 -------------------------------------------------------------------------- ________________ paMchampanuM paNa ame "lArAmasuiLamAM संपादीत कर्युं छे. (5) अने ए बंने निवृत्ति विकल्प छे. जे हाल मूहूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां नानी गाथाओ पण समाविष्ट थई छे. () चार प्राईवर सूत्रो अने मानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध घवानो उल्लेख मळतो नथी. प्रीज नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशीथ -नित, ए त्रणेनी पू आपी छे. जेमां शा अने नितत्त्व ए बंने उपरत्त मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशाळ उपर तो मात्र वीसमा दृशवनी जवृत्ति नो उल्लेख मळे छे. - वर्तमान काळे 45 आगममां उपलब्ध निविज्ञः 2 2 क्रम नियुक्तिश्लोकप्रमाण क्रम नियुक्ति श्लोकप्रमाण 1. आचार-नियुक्ति 450 6.] आवश्यक-नियुक्ति । 2500 सूत्रकृत-नियुक्ति 7. ओपनियुक्ति 1355 वृद्धत्व-निर्युक्ति छे - { 8. विनिति 835 4. व्यवह-निवृत्ति * | दशवैकालिक-नियुक्ति 4. दशाश्रुत -निधित । 80 10. उत्तराध्ययन-नियुक्ति 600 180 1999 नोंध:(1) अहीं आपेल नो प्रेम ए गाथा संख्या नथी. "2 अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल औद प्रमाण छे. (2) वृत्व अने व्यवहारुं ए बंने सूत्रोनी विवित्त हाल माध्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्ति मळे ए मार्गो उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) मोष अने विनिविज्ञ स्वतंत्र मूनमामि स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन कापी-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.). (4) बाकीनी छ निवृत्तिमांथी शाकृतन्य निर्वत्ति उपर pUof अने अन्य पांच निवृत्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निवृत्ति स्पष्ट अलग जोई शकाय छे. (5) निवृत्तिकर्ता तरीके मकवाणुस्वामी नो उल्लेख जोवा maLe che. Page #253 -------------------------------------------------------------------------- ________________ [5] वर्तमान काळे 45 आगममां उपलब्ध भाष्य ज भाष्य । ब्रोकना काम भाष्य । गाथाप्रमाण 9. ! निशाळ । 7100 | 6. | विफर्माण 483 2. ) वृदत्पष्य । 7600 | 7. | मोतिष * ! 3. | व्यवहारभाष्य । 6400 / 8. पिण्डनियंक्तिभाष्य * 4. | पञ्चकल्पभाष्य । 3185 / 9. | दशवैकालिकभाष्य 1. | गीतन्यमाष्य । 2621 [10. | उत्तरप्शनार्थ (?) 46 63 नोंधः(1) रिशीष, वृद्धा अने व्यवहारमार्थना कर्ता सवालो होवानुं जणाय छे. अमारा संपादनमां निष मध्य तेनी वृद्धि साथे अने वृद्धत्व तथा व्यवहार भाष्य तेनी तेनी वृत्ति साथे समाविष्ट थयुं छे. (2) पश्चम अमारा कान ना-rU8 मां प्रकाशीत थयुं. (3) सावरमाण मां गाथा प्रमाण 483 लख्युं जेमां 183 गाथा कूझबाग रूपे छे अने 300 गाथा अन्य एक भाष्यनी छे. जेनो समावेश काववा सूत्रेरी मां कर्यो छे. जो के विशेषावथवक खूबज प्रसिध्ध थयुं छे पण ते समग्र वफूत्र- उपरनुं भाग्य नथी अने सरनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो पावर अने गीता ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) गोपनिर्वत्ति, निर्युक्ति , रूशवैकातिमाष्य नो समावेश तेनी तेनी वृत्ति मां थयो ज छे. पण तेनो कर्ता विशेनो उल्लेख अमोने मळेल नथी. [ओनिति उपर 3000 श्लोक प्रमाण मानो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनमाझनी गाथा नितिमां भळी गयानुं संभळाय छे (?). (6) आ रीते संग - 3 - प्रीज - पूतिवा ए रूज गाम सूत्रो उपरनो कोई मागनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि स्वरूपे माध्यमथी जोवा मळे छे. (7) भाष्यकर्ता तरीके मुख्य नाम सराणि जोवा मळेल छे. तेमज निम लाश्रम अने सिद्धर ज नो पण उल्लेख मळे छे. केटलांक भागना कर्ता अज्ञात ja che. Page #254 -------------------------------------------------------------------------- ________________ 61 krama 7000 ( वर्तमान अणे 45मागममा 55 चूर्णिः चूर्णि श्लोकप्रमाण। क्रम । चूर्णि श्लोकप्रमाण 1. आचार-चूर्णि 8300 | 9. दशाश्रुतस्कन्धचूर्णि 2225 | 2. सूत्रकृत-चूर्णि 9900 10.| पञ्चकल्पचूर्णि 3275 | 3. भगवती-चूर्णि 3114 | 11. | जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि । 1500 / 12. आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. | दशवैकालिकचूर्णि 6. | निशीथचूर्णि 28000 | 14. | उत्तराध्ययनचूर्णि 5850 7. वृहत्कल्पचूर्णि 16000 15.| नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200 / 16. अनुयोगदारचूर्णि । 2265 / नों:(1) 651 16 चूर्णिभाधा निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे चूर्णि स्भा2॥ 2 ॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात TU पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी 10 मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूज्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीराबाद 14141 नायिह ङ्ज् 13 छ. भगवती चूर्णि तो मजे4 छ, 540 शीत. यई नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प भेजा तो सभी छे 5 शीत ययानुरामा नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तरन् । नाम मुख्यत्वे समजाय छे. 325 मते अमुक जूना कर्तानो स्पष्टोल्लेख मळतो नथी. मागम-यांजा" यिन्त्यमाम" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी ती मी आर्य छ. अंग-उपांग-प्रकीर्णक-चूलिका मे उपागमा 52 पार्थ नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे 655 नियुक्ति छ. मेटले उ मागमा, संगमप्राप्य 4 न्यु. सारी सिस् भाष्य, इयां नियुक्ति भने ज्यां चूर्न्निन्। ममा पर्तमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूचनी माय. 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, pratipattimo nA Ramcha. Page #255 -------------------------------------------------------------------------- ________________ (45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो - सूइचना :- अमे संपादित करेल कान -TI मां बेकी नंबरना पृष्ठो. उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 136254 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके मावामां प्रथम अंक zratawvano छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेय विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मून गद्य के पद्य होई शके. जे गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने आथपद्य ने पद्यनी sTAIlathI ! - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) साकार - श्रतध:/जूना/मध्यय/देश: मूइ पूरा नामक पेटा विभाग बीजा श्रुतस्कन्धामां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) स्थान - स्थान/अध्ययन/मूलं (4) शनिवारे - समवाय:/मूइ (8) पावती - शतव -संतरशत/शवा:मूइ अहीं शतवना पेटा विभागमां बे नामो छे. (1) . (2) संतशत केमके शत 21, 22, 23 मां रात ना पेटा विभागनुं नाम : जणावेल छे. शतव - 23,34,35,36,40 ना पेटा विभागने अंतरीत अथवा शाकात नामथी ओळखावाय छे. जाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला कृत मां अध्ययन ज छे. बीजा कुतब्ध नो पेटाविभाग ने नामे छे अने ते य ना पेटा विभागमां कावर छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं मात्र अने संवर एवा स्पष्ट बे भेद छे जेने कायदा अने संवाद कह्या छे. कोईक ने बदले श्रुतज शब्द प्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) पति- मूइ (13) राजप्रश्नीय- मूलं (). Page #256 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः /मूलं श्रखाभांश विभाग che to पक्ष समास माटे प्रतिपत्तिः पछी भेड भेटाविसम नोधनीय छे. भ प्रतिपत्ति -3-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेषा भार पेटाविभागो थडे छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः/मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नधी पशु ते पेटाविभाग प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना - पदं । उद्देशकः /द्वारं/मूलं पदना पेटा विभागमा स्यांड उद्देशकः छे, ज्याद्वारे छेद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां का पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति भाग 18-17भां प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विल्यास छे. पक्ष उद्देशकः आहि मुजब तेनो विशेष विस्तार थायेल नथी. वक्षस्कारः /मूलं अध्ययनं । मूलं (18) जम्बूदीपप्रज्ञप्ति (19) निरयावलिका - (20) कल्पवतंसिका (21) पुष्पिता अध्ययनं/मूलं (22) पुष्पचूलिका - अध्ययनं । मूलं अध्ययनं । मूलं (23) वहिदशा - अध्ययनं । मूलं - आगम 19 थी 23 निवाजिति नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्रारे योगभावेला छे. मार्ग-1, नित्यावलिका, वर्ग-2 कल्पवतंसिका... वगैरे ठरावा (24 थी 33) चतुः शरण (आदि दशेपयन्त्रा) मूलं (34) निशीय - उद्देशकः /मूलं - (35) बृहत्कल्प (36) व्यवहार - उद्देशकः /मूलं दशा । मूलं उद्देशकः । मूलं (37) दशाश्रुतस्कन्ध (38) जीतकल्प - मूलं ( 39 ) महानिशीथ - अध्ययनं । उद्देशकः । मूलं - (40) आवश्यक अध्ययनं । मूलं ( 41 ) ओघ । पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः/ मूलं अध्ययनं //मूलं (43) उत्तराध्ययन (44 - 45 ) नन्दी - अनुयोगद्वार मूलं Page #257 -------------------------------------------------------------------------- ________________ 19) |2. 70 10 9 | I73 62 31. / PERTREPREEEEEEEEEETTE 10. अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र । मूलं गाथा आचार 552 । 147 | 24. | चतुःशरण सूत्रकृत 806 आतुरप्रत्याख्यान 71 3. | स्थान 11010 । 169 | 26. | महाप्रत्याख्यानं 142 / 142 समवाय । 93 | 27. / भक्तपरिज्ञा 172 / 172 भगवती |1087 114 | 28. / तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 . 57 | 29. | संस्तारक उपासक दशा 13 / 30. | गच्छाचार 137 / 137 अन्तकृद्दशा गणिविद्या अनुत्तरोपपातिक 1 13 4 / 32. देवेन्द्रस्तव 307 प्रश्नव्याकरण 14 | 33. | मरणसमाधि |664 664 | विपाकश्रुत 47 | 34. | निशीष 1420 औपपातिक 77 35. | बृहत्कल्प 215 13.| राजप्रश्निय व्यवहार 285 14. जीवाभिगम 93 37. दशाश्रुतस्कन्ध 15. प्रज्ञापना 622 231 38. / जीतकल्प 103 103 16. | सूर्यप्रज्ञप्ति 103 महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति 218 107 आवश्यक |18.] जम्बूदीपप्रज्ञप्ति 365 131 41. ओघनियुक्ति 1165 [1165 19. | निरयावलिका 21 41. पिण्डनियुक्ति 712 / 712 20. कल्पवतंसिका दशवकालिक 540 | 515 पुष्पिता । 43. | उत्तराध्ययन 1731 1640 22. पुष्पचूलिका 44. | नन्दी 23. वहिदशा । 1 | 45. | अनुयोगद्वार 350 47 11. 12. _ 398 114 56 40. / 21. नोध :- 631 गाथा संभ्यानो समावेश मूलं भ.45 . ते मूल सिवायनी मला गाथा सम4वी नही. मूल za6 मे सभी सूत्र भने गाथा जने भाटे नो. तो संयुक्त अनुभछे. गाथा बघै04 संपनीमा सामान्य सवती जोपाथीतनो सलाम आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #258 -------------------------------------------------------------------------- ________________ [10] === [10] [11] [12] [13] " [14] [15] [1] [17] [18] [19] [2] [21] [2] - अमारा प्रकाशनो - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताह विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय मति [मारो ] - अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2-श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद-3-श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वत ओळीना व्याख्यान रूपे). समाधि मरण [विधि-सूत्र-पद्य- आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पून अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-4 [3] ri] ripa [2] [2] [8] [29] [30] [31]. [32] [33] [35] Page #259 -------------------------------------------------------------------------- ________________ [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-5 [3] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-7 [38] तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-8 [4] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्त [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छटुं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एक्चरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15 ] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उमंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छद्रं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अट्टमं उवंगसुत्तं [61] कप्पवडिसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 एकरसमं उवंगसुत्तं [64] चण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [16] आउरपचक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णगं बीअं उवंगसुतं Page #260 -------------------------------------------------------------------------- ________________ [121 [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईगं-2 [73] गणिविज्ञा [आगमसुत्ताणि-31] अठ्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयखंधं [आगमसुत्ताणि-37] चउत्यं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्त-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढम मूलसुत्तं [85] ओहनिञ्जत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिजुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूयं [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [81] मायार. गुजराती अनुवाद आगमदीप-1] पहेलुं अंगसूत्र [[2] भूया - गुजराती अनुवाद (आगमदीप-1] बीजुं अंगसूत्र fe3] 6 . गुजराती अनुवाद आगमदीप-1] त्रीजुं अंगसूत्र {84] सभपाय गुजराती अनुवाद आइगमदप-1] चोथुं अंगसूत्र [5] विवाहपत्ति - गुजराती अनुवाद (आगमदीप-2) पांचमुं अंगसूत्र [e:] नयाधम्म- गुजराती अनुवाद (आगमदीप-3]. छठुं अंगसूत्र [87] पाससा - गुजराती अनुवाद (आगमदीप-3] सातमुं अंगसूत्र [एद्] मंतगडसा- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदस- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [100] पहावा- गुजराती अनुवाद (आगमदीप-3] दशमुं अंगसूत्र Page #261 -------------------------------------------------------------------------- ________________ [13] [11] विवागसूय - गुजराती अनुवाद (आगमदीप-s] अगियारमुं अंगसूत्र [12] उजवाईया गुजराती अनुवाद (आगमदिप-4] पहेलुं उपांगसूत्र [10] रायपूसेणिय - गुजराती अनुवाद (आगमदीप-4] बीजुं उपांगसूत्र [104] जीवाजीवाभिगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [105 पन्नवणासुर गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [10] चंदपन्नति - गुजराती अनुवाद (आगमदीप-5] छठ्ठ उपांगसूत्र [10] जंबुदीवपति - गुजराती अनुवाद आगमदप-5 सातमुं उपांगसूत्र [10] निरयावलिया - गुजराती अनुवाद [आगमदीप-5] आठमुं उपांगसूत्र [11] कपूवडिंसिया - गुजराती अनुवाद [आगमदीप5] नवमुं उपांगसूत्र [111] पुष्क्रिया -- गुजचती अनुवाद (आगमदीप-5] दशमुं उपांगसूत्र [112 पुफचूलिया - गुजराती अनुवाद आगमदीप-5] अगियारमुं उपांगसूत्र [13] वदिसा - गुजराती अनुवाद (आगमदीप-5] बारमुं उपांगसूत्र [114] चउसरण - गुजराती अनुवाद [आगमदीप-] पहेलो पड्यो [115] आहरखच्चष्माण - गुजराती अनुवाद (आगमदीप-] बीजो प्रयत्नो [11] महापच्चख्खाण - गुजराती अनुवाद (आगमदीप-s] त्रीजो पयग्नो [117] भरपरिणा - गुजराती अनुवाद (आगमदीप-] चोथो पड्यो [118] तंदुलवेयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पड्यो [11] संथारग - गुजराती अनुवाद [आगमदीप-6] छको पड्यो [12] गच्छाचार - गुजराती अनुवाद (आगमदीप-6] सातमो पवन्नो-1 [121] चंदाय- गुजराती अनुवाद [आगमदीप-6] सातमो पयत्र-2 [12] गणिविज्जा - गुजराती अनुवाद [आगमदीप-द] आठमो पड्यो [13] deviMdaFo - गुजराती अनुवाद [आगमदीप-] नवमो पड्यो [12] वीरत्वव - गुजराती अनुवाद (आगमदीप- दशमो पड्यो [125] निसीह गुजराती अनुवाद [आगमदीप-] पहेलुं छेदसूत्र [12] बुहतकं - गुजराती अनुवाद आगमदीपस्] बीजुं छेदसूत्र [127] ववहार - - गुजराती अनुवाद (आगमदीप-6] त्रीजुं छेदसूत्र [128] दसासुयफबंध - गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र [129] जीयाखो - गुजराती अनुवाद (आगमदीप-] पांचमुं छेदसूत्र [130] महानिसीह- गुजराती अनुवाद [आगमदीप-] छछुं छेदसूत्र [131] आवस्मय - गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र [13] हनिजुत्ति- गुजराती अनुवाद [आगमदीप-छ बीजुं मूलसुत्र-1 [133] पिंडनिस्तुति - गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालिय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #262 -------------------------------------------------------------------------- ________________ [14] [15] तरजय- गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदसुत्त - गुजराती अनुवाद (आगमदीप-7 पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगामदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-4 [144] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं . आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपागसूत्रं सटीक आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #263 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं । आगमसुत्ताणि सटीक-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीक-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-26 [182] दशवकालिकमूलसूत्रं सटीकं .. आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-30 प्रकाशन 139 थी 185 आगमत प्रकाशने प्रगट करेल छे. -: saM56 स्थ: 'भागमाराधना' . शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #264 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" माथी u0नु viv25॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार । भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग-15-16-17नीशीथ भाग-18-19-2 भाग-21-22 भाग-23 भाग-24-25 भाग-26 व्यवहार दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार भाग-27 भाग-28-29 भाग-30 Page #265 -------------------------------------------------------------------------- ________________ भाव्यं NIOS Grprivate &Personal use onlya