________________
मूलं-८६ पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेपाभ्य: तिर्यग्गतः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, मनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुर्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः
"नेरइया णं भंते ! अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिअं करेंति?, गोअमा ! अणंतरागयावि अंतकिरिअं करेंति परंपरागयावि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयावि जाव पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, नो अणंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं जाव अहे सत्तमपुढविनेर-इया। असुरकुमारा जावणियकुमारा। पुढविआउवणस्इकाइया अनंतरागयावि अंतकिरियं करेंति, परंपरागयावि अंतकिरियं करेंति, तेउवाउबेइंदिय तेइंदियचउरिदिया नो अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अनंतरागयावि अंतकिरियं करेंति परंपरागयावि," तीर्थकृतः पुनर्देवगते रकगतेाऽनन्तरागता: सिध्यन्ति, न शेषगतेः, तत्रापि नरकगते: तिसभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देवगते।मानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः, तथा चाह भगवानार्यश्यामः
"रयणप्पभापुढविनेरइया णं भंते ! रयणप्पभापुढविनेरइएहंतो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोयमा ! अत्थेगइए लभेज्जा अत्यंगइए नो लभेज्जा, से केणट्टेणं भंते ! एवं वुच्चइ अत्थेगइए लभेज्जा अत्थेगइए नोलभेज्जा?, गोअमा! जस्स रयणप्पभापुढविनेरइस्स तित्थयरनामगोत्ताई कम्माई बद्धाई पुट्ठाई कडाइं निबद्धाई अभिनिवट्टाई अभिसमन्नागयाई उइन्नाइं नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहितो उवट्टित्ता तित्थयरत्तं लभेज्जा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माई नो बद्धाई जाव नो उइन्नाई उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उव्वट्टित्ता तित्थयरत्तं नो लभेज्जा, से एएणद्वेणं गोयमा! एवं वच्चइ-अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा। एवं जाव वालुयप्पभापुढविनेरइएहितो तित्थयरत्तं लभेज्जा । पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरइएहितो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोअमा!, नो इणटे समढे अंतकिरियं पुण करेज्जा । धूमप्पभापुढविनेरइए णं पृच्छा, गोअमा ! नो इणद्वे समढे, विरई पुण लभेज्जा, तमापुढविपुच्छा, गोयमा ! नो इणढे समटे, विरयाविरई लभेज्जा, अहे सत्तमाए पुच्छा, गोयमा ! नो इणढे समढे, संमत्तं पुण लभेज्जा । असुरकुमाराणं पुच्छा, गोयमा ! नो इणद्वे समटे, अंतकिरियं पुणो करेज्जा, एवं निरंतरं जाव आउक्काइया, तेउकाइए णं भते ! तेउकाइएहितो अनंतरं उच्चट्टित्ता तित्थयरत्तं लभेज्जा?, गायमा ! नो इणढे समटे, केवलिपन्नत्तं धम्म लभेज्जा सवणयाए, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गोअमा ! नो इणद्वै समटे, अंतकिरियं पुण करेज्जा । बेइंदियतेइंदियचउरिंदियाणं पुच्छा, गोअमा ! नो इणद्वे समटे मनपज्जवनाणं पुण उप्पाडेज्जा । पंचिंदियतिरिक्खजोणि.. यमणुस्सवाणमंतरजोइसिएसु पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुण करेज्जा । सोहम्मगदेवे णं भंते ! अनंतरं चइत्ता तित्थयरत्तं लभेज्जा?, गोअमा ! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, एवं जहा रयणप्पभापुढविनेरइयस्स एवं जाव सव्वट्ठगदेवे" ३, .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org