SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मूलं-१४३ २२३ दस समुद्देसगसहस्साई छत्तीसं वागरणसहस्साइंदो लक्खा अट्ठासीइं पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइ आजिनपन्नत्ता भावा आघविज्जति पत्रविज्जति जाव उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं विवाहे। वृ. अथ केयं व्याख्या?, व्याख्यान्ते जीवादयः पदार्था अनयेति व्याख्या, "उपसर्गादात इत्यङ्प्रत्ययः' तथा चाह सृरि:-'विवाहेण'मित्यादि, व्याख्यायां जीवा व्याख्यान्ते शेषमानिगमनं पाठसिद्ध। मू.(१४४ ) से किं तं नायाधम्मकहाओ?, नायाधापकहासुनं नायाणं नगराई उज्जाणाई चेइआइंवनसंडाइंसमोसरणाइंरायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइया इट्टिविसेसा भोगपरिच्चाया पन्चज्जाओ परिआया सुअपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ अआघविज्जति, दस धम्मकहाणं वग्गा, तत्थ नं एगमेगाए धम्मकहाए पंचपंचअक्खाइआसायाईएगमेगाए अक्खाइआए पंचपंचउवक्खाइआसयाई एगमेवाए उवक्खाइआए पंचपंचअक्खाइउवकक्खाइआसयाइएवमेव सपुव्वावरेणं अद्धद्वाओ कहाणगकोडीओ हवंतिति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिज्जा अनुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तिओ, से णं अंगट्टयाए छठे अंगे दो सुअक्खंधा एगूणवीसं अज्झयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखेज्जा पयसहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ, जिनपन्नत्ता भावा आघविज्जन्ति पन्नविजंति परूविज्जति दसिज्जति निदसिज्जति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं नायाधम्मकहाओ। वृ. से कित'मित्यादि, अथकास्ता ज्ञातधर्मकथा:?, ज्ञातानि-उदाहरणनि तत्प्रधाना धर्मकथा ज्ञातधर्मकथा:, अथवा ज्ञातानि-ज्ञाताध्ययनानि प्रथमश्रुतस्कन्धे धर्मकथा द्वितीय श्रतस्कन्धे यासुग्रन्थपद्धतिषु (ता) ज्ञाताधर्मकथाः पृषोदरादित्वात्पूर्वपदस्य दीर्घान्तता, सूरिराह ज्ञाताधर्मकथासु'ण'मिति वाक्यालङ्कारेज्ञातानाम्-उदाहरणभूतानां नगरादीनि व्याख्यायन्ते, तथा 'दस धम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कन्धे एकोनविंशतिर्जाताध्ययनानि ज्ञातानिउदाहरणानितत्प्रधानानि अध्ययनानिद्वितीयश्रुतस्कन्धेदश धर्मकथाः धर्मस्य-अहिंसादिलक्षणस्य प्रतिपादिका: कथा धर्मकथाः, अथवा धर्मादनपेता धाः धाश्च ता; कथाश्च धर्म्यकथाः, तत्र प्रथमे श्रुतस्कन्धे योन्येकोनविंशतिर्जाताध्ययनानि तेष्वादिमानि दश ज्ञातानि ज्ञातान्येव न तेप्वाख्यायिकादिसम्भवः, शेषाणि पुरन्यानि नव ज्ञातानि तेष्वेकैकस्मिन् चत्वारिंशानि पञ्च पञ्चाख्यायिकाशतानि [च] भवन्ति ४८६० एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि २४३००००एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्या १२१५०००००० एकविंशं कोटिशतं लक्षाः पञ्चाशत्, तत एवं कृते सति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy