SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ नन्दी-चूलिकासूत्रं कारणं यस्य तद्गुणप्रत्ययं, चारित्रवतोऽप्रमत्तसंयतस्य। मू.(८४) सेत्तं मनपज्जवनाणं ।। वृ. 'सेत्तं मनपज्जवनाणं' तदेतत् मनःपर्यायज्ञानं ।। मू.(८५)से किं तं केवलनाणं?, केवलनाणं दुविहं पन्नत्तं, तंजहा- भवत्थकेवलनाणं चसिद्धकेवलनाणं च। सेकिंतं भवत्थकेवलनाणं?, भवत्थकेवलनाणंदुविहं पन्नतं, तंजहासजोगिभवत्थकेवलनाणं च अयोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापडमसमयसयोगिभवत्थकेवलनाणं च अपढमसमवसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणंच, सेतं सजोगी भवत्थकेवलनाणं। से किं तं अयोगिभवत्थकेवलनाणं?, अयोगिभवत्थकेवलनाणं दुविहं पनत्तं, तंजहापढमसमयअयोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च, अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाणं। व.अथकिं तत्केवलज्ञानं?, सरिराह-केवलज्ञानं द्विविधं प्रज्ञप्सम, तद्यथा-भवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिानिति भवो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्योऽन्यत्र केवलोत्पादाभावात्, भवे तिष्ठन्तीति भवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः तस्य केवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा 'षिधू संराद्धौ' सिध्यति स्म सिद्धः-यो येन गुणेन परिनिष्ठतो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च "कम्मे सिप्पे य विज्जाए, मंते जोगे स आगमे। अत्थजत्ताअभिप्पाए, तवे कम्मकखए इअ । अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य केवलज्ञानासम्भवाद्, अथवा सितं-बद्धं ध्यातंभस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, सकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः स्वगतानेकभेदसूचकः। अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथासयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-'कायवाङ्मनःकर्म योगः, इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः . काययोगः, औदारिकवैक्रियाहारकव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वागयोगः, उक्तं च "अहवा तनुजोगाहियवयदवसमूहजीववावारो। सो वयजोगो भन्नइ वाया निसिरिज्जए तेणं ॥" तथा औदारिकवैक्रियाहारकशीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोगः उक्तं "तह तनुवावाराहियमणदवसमृहजीववावारो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy