SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मूलं-१३४ 'आयागे' इत्यादि पाठसिद्धं यावत् हामवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽहंप्री - नत्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच्च द्वादशाङ्गग्रहणेन ग्रहातं. द्रव्यं. इदंच द्वादशाङ्गादि सर्वमव द्रव्यास्तिकनयमतापेक्षया तर्दाभधयमचास्तिकायभावन्नित्यं स्वाम्यसम्बदन्तायां च स्वरूपेण चिन्त्यमानं सम्यक् श्रुतं स्वामिसम्बन्चिन्तायां तु सम्यग्दृष्टः सम्यक्श्रुतं मिथ्या दृष्टमिथ्या श्रुतं. एतदेव श्रुतपरिमाणतो व्यक्तं दर्शयति .. इत्यतद्वादशाङ्गंगणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलमपिसामायिकादिविन्दुसारपर्यवसानं नियमात सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावद्वक्तव्यं यावद. भिन्नदशविणः - सम्पूर्णदशपूर्वधरस्य. सम्पूर्णदशपर्वधरत्वादिकं हि नियमतः सम्यगृहष्टरव, नांमध्यादृष्टः, तथाग्वाभाव्यता. तथाहि-यथा अभत्र्यो ग्रन्थिदेशमुपागतोऽपिताम्वाभावत्वात् न ग्रन्थिभेदमाधातुमलम्, एवं मिथ्याष्टिरपि श्रतमवगाहमानः प्रकपतोऽपि तावदवगाहते यावत्किञ्चित्रयूनानि दश पूर्वाणि भवन्ति, परिपृष्र्णानि तु तानि नावगाढुं शक्नोति, तथास्वाभावत्वादिति, 'तन परं भन्नइ भयणा' अत्र 'तेने ति 'व्यत्ययो ऽप्यासामि'ति प्राकृतलक्षण - वशात्पञ्चम्यर्थ तृतीया, ततोऽयमर्थः-- ततः सम्पूर्णदशपूर्वधरत्वात्पश्चानुपृा परं-भिन्नेषु दशसुपूर्वेषु भजना-विकल्पना कदाचित् सम्यक श्रुतं कदाचिन्मिथ्याश्रुतमित्यर्थः, इयमत्र भावना-सम्यग्दृष्टः प्रशमादिगुणगणोपेतस्य सम्यक् श्रुतं, यथावस्थितार्थतया तस्य सम्यक्परिणमनात्. मिथ्यादृष्टस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात् 'सेत्त'मित्यादि, तदेतत्सम्यकश्रुतं। मू.(१३५)से किंतं मिच्छासुअं?. २ जंइमं अन्नाणिएहि मिच्छादिट्टिएहि सच्छंदबुद्धिमइविर्गाप्पअं. तंजहा - भारहं रामायणं भीमासुरुक्खं. कोडिल्लयं सगडभदिआओ खोड(घोडग) मुहं कप्पासिअंनागसुहुमं कनगसत्तरी वइससिअंबुद्भवयणं तेरासिअंकाविलिअंलोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअंसउणरुअंनाडयाइं. अहवा बावत्तरिकलाओ चत्तारि अवंआ संगोवंगा, एआइंमिच्छदिद्विस्स मिच्छत्तपरिंग्गहिआइं मिच्छासुअं, एयाइंचेवसम्मदिहिस्स सम्मतपरिणहिआइंसम्मसुअं, अहवामिच्छादिहिस्सवि एयाई चेव संममुअं. कम्हा?. सम्मत्तहउत्तणओ, जम्हा ते मिच्छदिद्विआ तेहिं चेव समएहिं चाइआ समाणा के सपक्खादिट्ठीओ चयंति, से तंमिच्छासी। वृ.'से कि तमित्यादि, अथ किन्मिथ्वाश्रुतं?, आचार्य आह-मिथ्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पघनालोकेऽधना उच्यन्त एवं सम्यग्दृष्टयो ऽप्यल्पज्ञानभावादज्ञानिका उच्यन्त तत आह-मिथ्यादृष्टिभिः, किंवि०?, स्वच्छन्दबुद्धितिविकल्पितं' तत्रावग्रहेहे तु बुद्धिः, अपायधारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतानुसारमन्तरेणेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा'भारतमित्यादि यावच्चत्तारिवेया संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेपां स्वरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधानविकलतया मिथ्या श्रुतमवसेयाः, एतेऽपिच स्वामिसम्बन्धचिन्तायां भाज्याः, तथा चाह'एयाई' इत्यादि, एतानि-भारतादीनि शास्त्राणि मिथ्याहमिथ्यात्वपरिगृहीतानि भवन्ति For Private & Personal Use Only ___www.jainelibrary.org Jain Education International
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy