Book Title: Jain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Author(s): Shweta Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
जैनदर्शन में कारणवाद और पंचसमवाय ७१ १३१. उपासकदशांग, अध्ययन ७ १३२. व्याख्याप्रज्ञप्ति शतक १५ १३३. सूत्रकृतांग सूत्र २.१.१२, २.६ १३४. सूत्रकृतांग १.१.२.३ की शीलांक टीका में १३५. महाभारत, स्त्री.पर्व, अध्याय११ श्लोक १० १३६. उत्तराध्ययन सूत्र २०.३७ १३७. ओऽम् ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता, भुवनस्य गोप्ता।
-मुण्डकोपनिषद् खण्ड. १, श्लोक १ १३८. यतो वा इमानि भूतानि जायन्ते- तैत्तिरीयोपनिषद् २/१/१ १३९. स वै नैव रेमे तस्मादेकाकी न रमते, स द्वितीयमैच्छत्। स हैतावानास यथा
स्त्रीपुमांसौ संपरिष्वक्तौ, स इममेवात्मानं द्वेधापातयत्ततः पतिश्च पत्नी चाभवताम् तस्मादिदमर्धबगलामिव स्व इति द्व स्माह याज्ञवल्क्यस्तस्मादमाकाशः, ...ततो मनुष्या अजायन्त...गौरभववृषभः....ततो गावोऽजायन्त, वडवतेराभवदश्ववृष इतरो गर्दभीतरा गर्दभः...अजेतराभववद्वस्त.....यदिदं किं च मिथुनमृगपिपीलिकाभ्यस्तत् सर्वमसृजत, सोऽवेदहं वाव सृष्टिरस्म्यह सर्वमसूक्षीति, ततः सृष्टिरभवत्
-बृहदारण्यकोपनिषद्, प्रथमाध्याय, ब्रा.४, सूत्र ३ से ५ १४०. कार्याऽऽयोजन-धृत्यादेः पदात् प्रत्ययतः श्रुतेः।
वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः।। -न्यायकुसुमांजलि ५.१ १४१. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः। -'योगसूत्र १.२४ १४२. सूत्रकृतांग, द्वितीय श्रुतस्कन्ध, प्रथम अध्ययन पृ. ४३७ १४३. शास्त्रवार्ता समुच्चय, स्तबक ३, गाथा ११ १४४. शास्त्रवार्ता समुच्चय, स्तबक ३, गाथा १४ १४५. सन्मतितर्कप्रकरण की तत्त्वबोधविधायिनी टीका पृष्ठ ७०५-७०९ .१४६. सन्मतितर्क ३.५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org