Book Title: Jain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Author(s): Shweta Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
६०२ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण
नारकतिरर्यङ्मनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति।" --सूत्रकृतांग
की शीलांक टीका (अम्बिकादत्त व्याख्या सहित), भाग प्रथम, पृष्ठ ९१ ।। ५९. तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्वयापनादीश्वरः
तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति।"
-सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित), भाग प्रथम, पृष्ठ ९१ ६०. तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया
व्यवस्थितं कथंचिच्चात्मनोऽभिन्नं, तद्वशाच्चात्मा नारकतिर्यक्मनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति। तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वमभ्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम्।" -सूत्रकृतांग
की शीलांक टीका (अम्बिकादत्त व्याख्या सहित), भाग प्रथम, पृष्ठ ९१-९२ ६१. तन्न कालाघेकान्ताः प्रमाणत: संभवन्तीति तद्वादोमिथ्यावाद इति स्थितम्। त एव
अन्योन्यसव्यपेक्षानित्यायेकान्तव्यपोहेन एकानेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति
तद्वादः सम्यग्वादतया व्यवस्थितः। -सन्मति तर्क, ३.५३ की टीका, पृष्ठ ७१७ ६२. षड्दर्शन समुच्चय, श्री भूपेन्द्रसूरि- जैन साहित्य समिति, आहोर (मारवाड़),
श्लोक ७९ ६३. तथा च सकलनयदृष्ट्या मुद्गपक्त्यादिदृष्टान्तेन सिद्धान्त सिद्धा पंचकारणी सर्वत्र
संगतिमङ्गति तत्पक्षस्य सर्वनयमयत्वेन सम्यग् रूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिथ्यारूपत्वात् तदाहुराचार्याः "कालो सहाव णियई पुव्वकयं पुरिसकारणेगन्ता। मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं" न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शंकनीयम्, तथापदार्थ- कुक्षावेवेतटकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिद्धयप्रदर्शकत्वात्, अत एव “जं जहा भगवया दिटुं तं तहा विपरिणमई" ति भगवद्वचनं सुष्ठुसंगच्छते, तथा
पदेनैव तत्रेतरकारणोपसंग्रहात्" -नयोपदेश पृष्ठ ९२ ६४. जिनेन्द्रभक्तिप्रकाश में विनयविजय कृत पंचसमवाय की ढाल ६ का पद्म २ ६५. प्रवचनसार के परिशिष्ट में २६ ६६. स्वभावनयेननिश्चिततीक्ष्णकण्टकवत्संस्कारानर्थक्यकारि।
-प्रवचनसार, परिशिष्ट २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718