Book Title: Jain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Author(s): Shweta Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
५५.
५६.
५४. सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित ), भाग तृतीय, पृष्ठ
८७-८८
५७.
५८.
जैनदर्शन की नयदृष्टि एवं पंच समवाय
तम्हा मिच्छदिट्ठी सव्वेवि गया सपक्खपडिबद्धा ।
अण्णा निस्सिया पुण हवंति सम्मत्त सब्भावा ।।
- सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित), भाग तृतीय, पृष्ठ ८९
६०१
"यत एवं तस्मात्त्यक्त्वा
मिथ्यात्ववादं-कालादिप्रत्येकैकान्तकारणरूपम् 'सेवध्वम्' अंगीकुरुध्वं 'सम्यग्वादं' परस्पर सव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासन्नं 'सत्यम्' अवितथमिति । " -सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित ), भाग तृतीय, पृष्ठ ८९
आर्हतानां किंचित्सुखदुःखादि नियतित एव भवति, तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यकस्मिंश्चिदवसरेऽवश्यं भाव्युदयसद्भावान्नियतिकृतमित्युच्य तथा किंचिदनियतिकृतञ्च पुरुषकारकालेश्वरस्वभावकर्मादिकृतं, तत्र कथंचित् सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति क्रिया च पुरुषकारायत्ता प्रवर्तते । "
- सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित ), भाग प्रथम, पृष्ठ ९० यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं तददूषणमेव, यतस्तत्राऽपि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चाऽस्माभिः कारणत्वेनाश्रितमेव। कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहाकारादीनां विशिष्ट एव काले पुष्पफलाद्युद्भवो न सर्वदेति, यच्चोक्तं- 'कालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणं यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाऽभ्युपगम्यतेऽपितु कर्माऽपि ततो जगद्वैचित्र्यमित्यदोषः ।
तथा
Jain Education International
- सूत्रकृतांग की शीलांक टीका (अम्बिकादत्त व्याख्या सहित), भाग प्रथम, पृष्ठ ९०-९१ स्वभावस्याऽपि कथंचित् कर्तृत्वमेव, तथाहि आत्मन उपयोगलक्षणत्वमसंख्येयप्रदेशत्वं पुद्गलानां च मूर्त्तत्वं धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारित्वममूर्त्तत्वधर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारित्वममूर्त्तत्व स्वभावापादितम्। यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृत्वमभ्युपगतमेतदपि स्वभावापादितमेवेति । तथा कर्माऽपि कर्तृ भवत्येव तद्धि जीवप्रदेशैः सहाऽन्योऽन्यानुवेधरूपतया व्यवस्थितं कथंचिच्चात्मनोऽभिन्नं तद्वशाच्चात्मा
For Private & Personal Use Only
"
www.jainelibrary.org
Loading... Page Navigation 1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718