Book Title: Jain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Author(s): Shweta Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
११८
२.
३.
४.
५.
६.
जैनदर्शन में कारण- कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण
(ii) सन्मति तर्क प्रकरण ३.५२ पर अभयदेव की टीका पृ. ७११ (iii) आचारांग की शीलांक टीका, १.१.१.३
(iv) शास्त्रवार्ता समुच्चय, स्तबक २, श्लोक ५४
७.
८.
९.
(i) अथर्ववेद, काण्ड १९, अध्याय ६, सूक्त ५३, मंत्र १० (ii) अथर्ववेद, काण्ड १९, अध्याय ६, सूक्त ५४, मंत्र १
नारायणोपनिषद्, २
शिवपुराण, वायु संहिता (पूर्वभाग), श्लोक १६
श्री विष्णु महापुराण भाग-प्रथम, प्रथम अंश, सृष्टि प्रक्रिया, पृ. ९ ११.३२ श्वेताश्वतरोपनिषद्, प्रथम अध्याय, श्लोक २
भगवद् गीता,
अथर्ववेद काण्ड १९, अध्याय ६, सूक्त ५३ और ५४
कलाकाष्ठानिमेषादिकलाकलित विग्रहम्।
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् । । - शिवपुराण ( वायुसंहितापूर्वभाग)
१०. विष्णोः स्वरूपात् परतो हि ते द्वे, रूपे प्रधानं पुरुषस्य विप्र । तस्यैव ते येन धृते वियुक्ते, रूपान्तरं तद् द्विज कालसंज्ञम् ॥
११. कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । तं रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ||
१४.
१२. कालोऽमूं दिवमजनयत् काल इमाः पृथिवीरुत ।
काले ह भूत भव्यं चेषित ह वि तिष्ठते । - अथर्ववेद १९.६.५३.५ १३. काले तपः काले ज्येष्ठ काले ब्रह्म समाहितम् ।
कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः । - अथर्ववेद १९.६.५३.८ काल प्रजा असृजत कालो अग्रे प्रजापतिम् ।
स्वयम्भूः कश्यपः कालात् तपः कालादजायत ।। - अथर्ववेद १९.६.५३.१० १५. कालो ह भूत भव्यय च पुत्रो अजनयत् पुरा ।
कालादृचः समभवन् यजुः कालादजायत । - अथर्ववेद १९.६.५४.३
Jain Education International
- विष्णुपुराण १/२/२४
- अथर्ववेद काण्ड १९, अध्याय ६, सूक्त ५३ मंत्र १
For Private & Personal Use Only
www.jainelibrary.org