Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कक्खडिया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कच्छ
कक्खडिया-करकडिया-करकटिका -निन्द्यचीवरिका । महाविदेहे कच्छगावती नाम विजयः । जं० प्र० ३४६ । विपा० ४७ ।
ठाणा ८० । कक्खडो-तिव्वकम्मोदए वट्टमाणो । नि० चू० प्र० कच्छट-अन्ध्रदेशीयस्त्रीनेपथ्यविशेषः । आव० ५८१ । २७६ अ।
कच्छपुड-कच्छपुट: । व्य० द्वि० २०७ आ । कट-कवचः । भग० ३१८ ।
कच्छपुडओ-कक्खपदेसे पुडा जस्स स कच्छपुडओ । कटुकरूपम्-कङ्कटुकतुल्यम् । उत्त० ३४७ । नि० चू० प्र० १५८ अ । कच्चगे-चडुगे । व्य० द्वि० ३०२ आ ।
कच्छपुडियवाणिओ-नि० चू० प्र० १०७ अ । कच्चातणा-कात्यायन:-कौशिकगोत्रविशेषभूते पुरुषे, | कच्छरिंगियं-कच्छपरिङ्गितम् । येन कच्छपवद् रिङ्गन् तदपत्यसंतानेषु च । ठाणा० ३६० ।
वन्दते तत् । कृतिकर्मणि सप्तमदोषः । आव० ५४३ । कच्चायण-कात्यायनम्-मूलगोत्रम् । जं० प्र० ५०० । कच्छमा-कच्छपाः - कूर्माः । उत्त० ६६६ । आव० कच्चायणसगोत्ते-कात्यायनसगोत्रम्-मूलनक्षत्रस्य गोत्रम् । ५४३ । कच्छपाः । प्रज्ञा० ४३ । राहो अष्टमं सूर्य १५० ।
नाम | भग० ५७५ । कच्छपः । सूर्य० २८७ । मांसकच्छ-कच्छः । नदीजलपरिवेष्टितो वृक्षादिमान् प्रदेशः । कच्छपाऽस्थिकच्छपभेदभिन्नो जलजन्तुविशेषः । प्रश्न ७। भग० ६२ । सूत्र० ३०७ । कच्छदेशः । जं० प्र० २२० ।
कच्छभाणी-कच्छभानी - साधारणवनस्पतिविशेषः । कक्षा-उरोबन्धनम् । भग० ३१८ । हृदयरज्जुः । भग० प्रज्ञा० ४० । जलरहविशेषः । प्रज्ञा० ३३ । ३१७ । शरीराऽवयवविशेषो वनगहनं वा । भग० कच्छभी-कच्छपी । भारती वीणा । जं० प्र० १०१ । १९८ । समूहः । ठाणा० ४०७ । विजयविशेषः ।
कच्छभी। वाद्यविशेषः । प्रश्न १५६ । पुस्तकपञ्चके प्रज्ञा० ७३ । श्रीऋषभस्वामिनो महासामन्तनाम ।
द्वितीयम् । नि० चू० प्र० १८१ अ । वादिन्त्रविशेषः । जं० प्र० २५२ । हृदयरज्जुः । औप० ६२ । जं० प्र०
जीवा० २६६ । चतुरंगुलो दीहो वा वृत्ताकृती। नि० ५२८ । कच्छो नाम चक्रवर्तिविजेतव्यभुविभागरूपो | चू० द्वि० ६१ अ। विजयः । जं० प्र० ३४० । दक्षिणकच्छार्धकूटम् । कच्छभीए-कच्छपिका। उपकरणविशेषः । ज्ञाता० २२० । उत्तरकच्छार्धकूटम् । जं० प्र० ३४१ । कच्छ:-इहलोक- कच्छवि-कच्छपी । पुस्तकपञ्चके द्वितीयम्, यद् अन्ते तनुकं गुरणे देशविशेषः । आव० ८२४ । ऋषभदेवस्य पौत्रः। मध्ये पृथु । ठाणा० २३३ । आव० ६५२ । आव० १४३ । क्षेमायां राजधान्यां कच्छो नाम राजा | | कच्छवी-अन्ते तनुकं मध्ये पृथुलं पुस्तकम् । वृ० द्वि० चक्रवर्ती । जं० प्र० ३४४ ।
२१६ आ। कच्छउडियो-गृहीतोभयमोट्टाक: । बृ० द्वि० १६० आ। कच्छा-बन्धविशेषः । सम. १२७ । ठाणा० ८० । कच्छकरा-अष्टादशश्रेणिषु अष्टमी श्रेणिः । जं० प्र० __ कक्षा-उरोबन्धनम् । विपा० ४७ । इक्खु .।दी । १६३ ।
नि० चू० द्वि० ७० आ। कच्छकूडे-कच्छकूटम् । जं० प्र० ३४४ । कच्छविज- कच्छाणि-कच्छाः । नद्यासन्ननिम्नप्रदेशा मूलकवायाधिपकूटम् । जं० प्र० ३३७ ।।
लुङ्कादिवाटिका वा । आचा० ३८२ । कच्छकोह-कक्षाकोथः कक्षकोथो वा-कक्षाणां-शरीरा- कच्छावईए-कच्छा एव कच्छका-मालुकाकच्छादयः सन्त्यवयवविशेषाणां वनगहनानां वा कोथः - कुथितत्वं | स्यामतिशायिन इति । जं० प्र० ३४६ । शटितं वा कक्षाकोथः कक्षकोथो वा। भग० १६८ । कच्छावईकूडे-कच्छावतीकूटम् । महाविदेहस्य पद्मकूटस्य कच्छगावती-कच्छा एव कच्छकाः, मालुकाकच्छकादयः, चतुर्थं कूटम् । जं० प्र० ३४६ ।। सन्त्यस्यामतिशायिन इति कच्छकावती, विजयनाम । कन्छु-पामा । व्य० द्वि० १६२ अ । नि० चू० प्र०
(२४८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248