Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कट्टकरणं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कडगमहो
-
दारुमयपुत्रिकादिनिर्मापणानि । ज्ञाता० १८० ।। ग्यत्वेन व्यवस्थापितम् । प्रज्ञ० ४०३ । कृतम्। आव० क्ढकरणं-काष्ठकरणम् । क्षेत्रम् । आव० २२७ । आचा० | ५१३ । कर्तुं प्रारब्धम् । पिण्ड० ६३ । कटम् । ओघ० ४२४ ।
१५३ । अनु० १५४ । यत् पुनरुद्धरितं सत् शाल्योदकटुकारे-काष्ठकारः । शिल्पविशेषः । अनु० १४६ ।। नादिकं भिक्षाचरदानाय करम्बादिरूपतया कृतं तत् । कट्टणिप्फण्णं-काष्ठनिष्पन्नम् । मद्यविशेषः । आव० ८५४। । पिण्ड० ७७ । निष्ठितम्-पक्वम् । नि० चू० प्र० ६२ कट्टपाउयारा-काष्ठपादुकाकाराः । प्रज्ञा० ५८ ।
अ. कट:-भोजनविधिः । आव०८५६ । धन्नभायणा । कट्टपेज्जा-मुगादियूषो घृततलिततण्डुलपेया वा । उपा० ३। नि० चू० द्वि० १४७ आ । कट्ठमुद्दा-काष्ठं-काष्ठमयः पुत्तलको न भाषते एवं सोऽपि | कडइत्तओ-कटकस्वामी । आव० ५६० । । मौनावलम्बी जातः । यद्वा मूखरन्ध्राच्छादकं काष्ठ- | कडओ-कटकः । काशीजनपदाधिपः । उत्त० ३७७ । खण्डम, उभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं कडकरणं-कटकरणम । कटनिर्वत्तक-चित्राकरमयोमर्य काष्ठमुद्रा । निरय० २७ ।
पाइल्लगादि । उत्त० १६५ । कृतकरणम्-मुद्रा । वृ० कट्ठविरूढगो-काष्ठविरूढः । आव० ४१३ ।
प्र. ३२ आ। कट्ठसगडिया-काष्ठानां शकटिका । गन्त्री । ज्ञाता० ७६। कडक्ख-कटाक्ष:-आविर्भावकः । जं० प्र०. ५२ । कट्ठसेज्जा-काष्ठशय्या । फलकादिशयनम् । प्रश्न कडवखचिट्टिएहि-कटाक्षचेष्टितः । शृङ्गाराविर्भावक१३७-२८ ।
क्रियाविशेष:-कटाक्षचेष्टितम् । जं० प्र० ५२ । कटुसेट्टी-अर्थजातगृहणेऽयशः । बृ० तृ० १६१ अ ।।
कडग-कटकः । नितम्बभागः । जं० प्र० १६६ । गिरिकट्टहारा-त्रीन्द्रियजीवविशेषः । उत्त० ६६५ । प्रज्ञा०
नितम्बः । जं० प्र० २३७ । आव० ५६० । कटकं४२ । जीवा० ३२।
वंशदलमयम् । अनुत्त०६। कलाचिकाऽऽभरणम् । प्रज्ञा० कट्ठाओ-काष्ठात्-मध्यसारात् । प्रज्ञा० ३६ ।
८८ । जीवा० १६२, २५३ । अनीकम् । उत्त० ४३८ । कट्ठायसेसो-काष्ठावशेषः । शुष्कवृक्षः । उत्त० ३०४ ।
भूषणविधिविशेषः । जीवा० २६८ । आव० ७५६ । कट्टिया-काष्ठिकाः । औप० ६६ ।
कलाचिकाऽभरणविशेषः । भग० ४७७ । कटकानिकट्ठो-काठ:-श्रेष्ठिविशेषः । पारिणामिकीबुद्धौ दृष्टान्तः । |
कङ्कणविशेषाः । उपा० २६ । पर्वतैकदेशाः । ज्ञाता० आव० ४२८ ।
२६ । गण्डौलाः । ज्ञाता० १०० । कटक:-भित्तिकट्ठोले-कृष्टः। हलविदारितः । पिण्ड० ८ ।
प्रदेशः । जं० प्र० २३० । वलयाकारं हस्ताभूषणम् । कट्ठोलो-हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्क
आव० ७०२। कृतक:-अपेक्षितव्यापार: स्वभावनिष्पत्ती श्च क्वचिन्मिश्रः पृथिवीकायः । ओघ० १२६ ।।
भावः । सूत्र० २८३ । खंधावारो। नि० चू० तृ० ५ कठिणगं-कठिनकम् । प्रश्न० १२८ ।।
अ । कडंगर-फलशून्यधान्यम् । ठाणा० ४१६ ।
कडगतड-कटतटानि-वैभारगिरेरेकदेशतटानि । ज्ञाता० कड-छावणथूणादियाण एवमादि कडं भण्णति । नि० चू० प्र० २३० आ । कृतम्-सिद्धम्-पूर्णम् । भग० ७४५ ।
कडगम-कटकमदम् । आव० ६३२ । कटकमदः-परभावितम्-संस्कृतम् । भग० ६६१ । कट:-विदलवंशा
राष्ट्र स्कन्धावारकृतो जनविमर्दः । बृ० द्वि० ४६ अ । दिमयः । सम० १२६ । कृतः-निष्पादित:-राद्धः । नि० चू० द्वि० ४५ आ । पिण्ड० ६५ । निष्ठितभक्तः । ओघ० १८८। निका- कडगमद्दो-पाककुम्भी । नि० चू० प्र० ३०३ अ । परचितम्-सर्वकरणाऽयोग्यत्वेन व्यवस्थापितम् । भग०६०। विसयमाइण्णो, एगस्स रण्णो अभिणिवेसेण अकारिणो चतुष्कम् । सूत्र० ६७ । निकाचितम्-सकलकरणाऽयो- वि गामणगरादिसव्वे विणासेइ ता एगेण कयमकज्जं
( २५० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248