Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 170
________________ गोहा अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ दश० ८६ । गोहा - गोधा । उत्त० ६६६ । गोधा - भुजपरिसर्पतिर्यग्- ग्रहापसव्यं ग्रहोपरागः योनिकः । जीवा० ४० । गोहिआ - चर्मावनद्धवाद्यविशेषः । दर्दरिकेत्यपरनाम्ना प्रसिद्धा । अनु० १२६ । गोहिका - भाण्डानां कक्षाहस्तगतातोद्यविशेषः । आचा० ४१२ । गोहुम - गोधूमः - धान्यविशेषः । ज्ञाता० २३१ । दश ० १९३ । औषधिविशेषः । प्रज्ञा० ३३ । रूपतोऽपि प्रतिषेध्यानि । जी० २८२ | । बृ० प्र० ६१ आ । ग्रहणवाक्यम्। विशे० ५६३ । ग्रहण शिक्षा - प्रथमा शिक्षा | नंदी० २१० । ग्रहणाभ्यासः । Jain Education International 2010_05 ग्रामकूट: - ग्रामे महत्तरः । नि० चू० ग्रामणीः- आधाकर्मपरिहरणे वणिग् । ग्रामभोगिक :- ग्रामनगरपतिः । ओघ० गोहे-गोधा-सरीसृपविशेषः । भग० ३६५ । गोधा । ग्रामेण जनसमूहेन । सम० ५३ । आव० ९६ । व्यवहारी । दश० ५६ । गोहेहि । नि० चू० प्र० ३४४ आ । गौतम :- रागद्वेषादिसहभावविरहितो गणधर विशेषः । उत्त० २४१ | गौतमस्पापत्यम् । गौतमस्वामी - प्रथमगणधर । आचा० २१ । गौतमादिः - सूत्रत आत्मागमवान् । आव० ५७ । गौरखर:। उत्त० २७० | | गौरवं ऋद्धा नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया । सम०६ । गौरीपुत्राः - भिक्षाकाः । जं० प्र० १४२ । गौर्गलिः -- असञ्जातकिणस्कन्धः । आचा० ८७ । ग्रन्थ-ग्रन्थ- काव्यं धर्मार्थकाममोक्षलक्षणपुरुषार्थनिबद्धं संस्कृतप्राकृतापभ्रंश संकीर्ण भाषानिबद्धं गद्यपद्यगेयचौर्णपदबद्ध वा । जं० प्र० २५६ । विशे० ४१६ । ग्रन्थविच्छेदविशेषः- वस्तु । नंदी० २४१ । ग्रहगृहीतः - उन्मत्तः - दृप्तः । पिण्ड० १६३ । ग्रहणर्क - सूचकम् । उत्त० २४२ । ग्रहण कुल्पिकम् - [ घंटा आव० २३८ । ग्रामरक्ष - त्रिकचत्वादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्ति । आचा० ३०८ । | जीवा० २८२ । । उत्त० २२६ । प्र० १७६ आ । पिण्ड ० ७२ । ४६ | ठक्कुरः । ग्रामेयकः - ग्राम्यः । नंदी० १४६ । ग्राहः - अभिलाष: । आव० ८१४ । ग्रहणाकुशल:-यो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, व्याख्याप्रायोग्यः सूरिः । आचा० ३ । ग्राह्यवाक्य:- सर्वत्रास्खलिताज्ञः, व्याख्याप्रायोग्यः सूरिः । आचा० २ । घ घंघसालगिहे - घशालागृहे । पिण्ड० १०५ । घंघशाला - शालाविशेषः । आचा० ३०६, ४०२ । सम० ३८ । घशाला - अनाथमण्डपम् । ओघ० २०० । बृहच्छाला । आव० ६५४ । घट्टनं धर्मकथनं वा तत्राव्यतिरिक्ता बहुकार्पेटिकासेविता वसतिघशाला । व्य० द्वि० २५ अ । आव० ८३३ । बृ० प्र० ६४ । ग्रहणा - शिक्षा आसेवनात्मिका । उत्त० २५२ । ग्रहणावग्रहे। आचा० ४०२ । ग्रहदण्डाः - दण्डाकारव्यवस्थिता ग्रहा - ग्रहदण्डाः ते चान घंचनघोलना- न्यायविशेषः । विशे० ५३७ । घंटए - पिबेत् ( ग० | ·) पनिपातहेतुतया प्रतिषेध्या न स्वरूपतः । जीवा ० २८२ । ग्रहगजितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्व घंटलोह - घंटालोहः - यस्मिन्नेव दिने यत्र लोहे घंटाकृता तल्लोहं तस्मिन्नेव दिने विनष्टम् । व्य० द्वि० २०२ अ । घंटा - सियालो । बृ० प्र० ११६ अ । किङ्किण्यपेक्षया | ( ३७६ ) ग्रीवा-लोकपुरुषस्य त्रयोदशरज्जूपरिवर्त्तीप्रदेशः । उत्त ७०२ | कोटा | प्रश्न० ५६ । आचा० ३८ । गोवाग्रहः - ग्रीवाग्रहणं - प्रतिमल्लेनापरमल्लस्य गलग्रह्णम् । वि० १३० । ग्रैवेयकाणि-लोकपुरुषग्रीवास्थाने भवानि विमानानि । आव० ४० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248