Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चित्तानुशयः ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ चिलातोपुत्रः .
चित्तानुशयः-मनःप्रद्वेषः । उत्त० ३६८ ।'
१२३ । चित्तामूलं-चित्रमूलम् । प्रज्ञा० ३६४ ।
चियाग-त्याग:-संयतेभ्यो वस्त्रादिदानम् । आव० ६४६ । .. चित्तारा-शिल्पार्यभेदः । प्रज्ञा० ५६ । ,
चिरं-वारिसितो । नि० पू० तृ० ६५ अ । चित्तावरक्खा-चित्तावरक्षा । आव० २२१ । चिरंतणं-चिरन्तनं-आचार्यपरम्परागतम् । बृ० द्वि० २४१ चित्रक-एकवर्णः । नि० चू० प्र. २२६ आ ।
आ । चित्रक्षुल्लकः-लब्धकामार्थे दृष्टान्तः । आचा० २०१ ।। चिरद्वितीए-चिरस्थितिकः । भग० १३२ । चित्रा-त्वाष्ट्रीत्यपरनाम । जं० प्र० ४६६ ।
चिरपरिचिअ-चिरपरिचितः-सहवासादिना स पूर्वो यः । चिद्ध-चिह्न-पिशाचकेतुः । ज्ञाता० १३८ ।
- उत्त० ३२२ । चिन्नं-चीर्णम् । सूर्य० २१ ।
चिरपव्वइओ-चिरप्रवजितः । बृ० प्र० ६२ अ । चिपिड-चिपटा-निम्ना । ज्ञाता० १३८ ।
चिरपोराण-चिरपुराणं-चिरप्रतिष्ठितत्त्वेन पुराणम् । भग. चिप्पिय्-चिप्पित्वा-कुट्टयित्वा । बृ० द्वि० २०३ अ ।
२०० । चिप्पित-कुट्टिया । नि० चू० तृ० ६३ आ। चिररायं-चिररात्रं -प्रभूतकालं यावज्जीवमित्यर्थः । आचा• चियं-चितं-उत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्धयाऽव
२४५ । स्थापितः । प्रज्ञा० ४५६ । चितः-शरीरे चयं गतः ।। चिरसंसट्ठ-चिरं-प्रभूतकालं संसृष्टः-स्वस्वाम्यादिसम्बधेन भग० २४ । चित:-धान्येन व्याप्तः । अनु० २२३ । सम्बद्धो यः। उत्त० ३२२ । चियगा-चितिः । प्रश्न० ५२ । चितिका । आव० ६७५। चिराणओ-चिरन्तनः । आव० ४२१ । चियट्ठाणं-चितस्थानम् । आव० ५६० ।
चिराणयं-चिरन्तनम् । चियत्त-लक्षणोपेततया संयतः । भग ० ६२४ । त्यक्तः, चिराणो-चिरन्तनः । नि० चू० त० ३३ अ। प्रीतिविषयो वा । भग० ४६८ । संयमोपकारकोऽयमिति संयमोपकारकोऽयमिति चिराति
। ज्ञाता० १९८ । प्रीत्या मलिनादावप्रीत्यकरणं वा । ठाणा० १४६ ।। चिरिक्का-छटा । नि० चू० तृ० ४४ आ । छटाः । उत्त. प्रीतिकरः, नाप्रीतिकरः । राज० १२३ । नाप्रीतिकरः। ज्ञाता० १०६ । औप० १०० । आव०७१३। प्रीति-चिरुएहि-वृकैः । बृ० ११८ आ । करं त्यक्तं वा दोषः । औप०-३८ । लोकानां प्रीति | चिपितः-नपुंसकभेदः । उत्त० ६८३ । करः, नाप्रीतिकरः । भग० १३५ । त्यक्तः । भग०
चिटिका-त्रपुषी
।नंदी० १४६ । १३६ । संयमीनां संमतः उपधि:-रजोहरणादिकः । ठाणा.
चिलाइपुत्त-उपशमादिपदत्रयीवान् । मर० । उपशमविवे१४६ ।
कसंवरपदत्रयवान् । भक्त० । चियत्तकिच्च-प्रीतिकृत्यं वैयावृत्यादि । ठाणा० २००। चिलाइया-चिलाता-धनसार्थवाहदासी । आव० ३७० । त्यक्तकृत्यः-परित्यक्तसकलसंयमव्यापारः । बृ० प्र० चिलाती-अनार्यदेशोत्पन्ना । ज्ञाता० ४१ । २५७ आ ।
चिलाए-चिलातः-मूलगुणप्रत्याख्याने कोटीवर्षे नगरे म्लेचियलोहिए-चितं-उपचयप्राप्तं लोहितं- शोणितमस्येति च्छाधिपतिः । आव० ७१५ । धनसार्थवाहस्य दासचेटः । चितलोहितः । उत्त० २७५ ।
ज्ञाता०: २३५ । चियाए-त्यागः । अशनादेः साधुभ्यो दानं त्यागः । ठाणा चिलातपुत्रः-मुनिविशेषः । आचा० २६४ । सूत्र० १७२। २३४ । त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्ता- चिलातिपुत्तो-कीटिकाभक्षितो मुनिः । सं० । दिदानम् । ठाणा० २९७ । स्यागो-दानधर्म इति । चिलातीपुत्र:-रागे दृष्टान्तविशेषः। व्य० प्र० १२ अ । ठाणा० ४७४ । त्यागः-पतिजनोचितदानम् । ज्ञाता० संक्षेपरुचिस्वरूपनिरूपणे दृष्टान्तः । उत्त० ५६५ । नंदी.
(४०८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248