Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ जवजव ] कन्यापरिधानेन सह सीवितो भवति, येन परिधानं न खसति, कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते । विशे० ३५३ । उज्जेणीनयरे राया । बृ० प्र० १६१ अ । यव: । आव० ८५५ । जव :- वेगः । आव० ६१८ | यवराजर्षिःखंड लोकाध्येता । भक्त० । जवजव - यवयवः - यवविशेषः । भग० २७४ । जवजवा - औषधिविशेषः । प्रज्ञा० ३३ । जवजवाइ-यवविशेषः । जं० प्र० १२४ । जवण - जवनं - अतिशीघ्रगतिः । जीवा ० १२२ । यवनः चिलातदेशनिवासी म्लेच्छजातिविशेषः । प्रश्न० १४ । जवणटुं - यापनार्थ - शरीरनिर्वाहणार्थम् । उत्त० २६५ । जवणट्टया - यापनार्थं - संयमभरोद्वाहिशरीरपालनाय । दश० अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० २ २५३ । जवणा-यापना-वन्दन के पञ्चमं स्थानम् । अव० ५४८ । म्लेच्छविशेषः । प्रज्ञा० ५५ । जवणाणिया-लिपिविशेषः । प्रज्ञा० ५६ । जवणिज्जं - यापनीयम् । आव ० २१९ । जवणिया यवनिका तिरस्करिणी । आव० ३६८ । अन्तः पट्टः । आव० ६७४ । यवनिका - काण्डपटम् । ज्ञाता० " २४ । जवणीदीवं - यवनद्वीपं द्वीपविशेषम् । जं० प्र० २२० । जवण्णं। सूर्य० २६३ । जवनालउ - जवनालकः - कन्याचोलकः, कुमार्या ऊर्द्ध: सरकञ्चुकः । नंदी० ८६ । जवनालका कुमार्या ऊर्द्धः सरकञ्चुकः । नंदी० ८८ । कन्याचोलकम् । प्रज्ञा० ५४२ । जवमज्झ-यवस्येव मध्यं मध्यभागो यस्य विपुलत्वसा - धर्म्यात्तद् यवमयं वाकारमित्यर्थः 1 भग० ८६०, २७५ । अष्टौ यूका एक यवमध्यम् । जं० प्र० ९४ । यवमध्या । व्य० द्वि० ३५६ आ । नि० चू० प्र० ३०६ । आ । जवमज्झा-यवस्येव मध्यं यस्यां सा यवमध्या । औप० ३२ । जवस - यवसः । आव० ४१६ | यवसः - प्रास । आव ० Jain Education International 2010_05 २६१ । जवसए-गुच्छाविशेषः । प्रज्ञा० ३२ । जवसजोगासणं- यवसयोगासनम् । उत्त० २२३ । जवासाकुसुमं - । प्रज्ञा० ३६० । जवितं यावकम् । आव० ३०२ । जसं सी - यशस्वी-शुद्धपारलौकिकयशोवान् । दश० २०७ ॥ ख्यातिमन्तः । भग० १३६ । जसं से- सिद्धार्थ राजस्य तृतीयं नाम । आचा० ४२२ । जस- यश: - पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः । आव० ४६६ । बहुसमरसंघट्ट निर्वहणशौर्यलक्षणं यशः । सूत्र० १८२ । पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः । औप० १०५ । ख्यातिः । ज्ञाता० २४० । जीवा० २१७ । प्रज्ञा० ६०० श्लाघा । सूर्य० २५८ । यशोहेतुत्वाद्यशः संयमो विनयो वा । उत्त० १८६ | यशः पराक्रमकृतं सर्वदिग्गामिनी प्रसिद्धिर्वा । प्रश्न० १३६ । चतुर्दशजिनस्य प्रथमः शिष्यः । सम० १५२ । यशः सर्वदिग्गामी । प्रश्न० ८६ । सकलभुवनव्यापि । जीवा० २६६ । सर्वदिग्गामिनीप्रसिद्धिः । बृ० तृ० ३६ आ । संजमो । दश० चू० ८८ । समयपरसमयविसारत णेण लोगे लोगुत्तरे य जसो । नि० ० प्र० २९० अ । यशो जीवितम् । आव० ४५० | यश:- संयमः । दश० १८८ । यस्य । उप० मा० गा० ८४ । यशः - सर्व दिग्गामिप्रसिद्धिविशेषः । ज्ञाता० १८ । जसकर - यशस्करः- पराक्रमकृतं यशस्तत्क रणशीलः । आव ० ४६६ । जसकारी - यशःकारी | आव० ५३६ । जसघाई - यशोघातिनः - यशोऽभिनाशकाः । आव० ५३६ । जसधरे - यशोधरः । जं० प्र० ४१० । जसमद्द - यशोभद्रः - शय्यम्भवप्रधानशिष्यः । दश० २८४ । यशोभद्रः - चतुर्थ दिवसनाम । जं० प्र० ४६० । सूर्य ० १४७ | अलोभोदाहरणे युवराजः । आव० ७०१ । जसभद्दा - यशोभद्रा - अलोभोदाहरणे कण्डरीकयुवराजपत्नी । आव० ७०१ । जसम - यशस्वी नवमः कुलकरनाम । जं० प्र० १३२ । तृतीयः - कुलकरनाम | सम० १५० । आव ० १११ । ( ४३५ ) [ जसम For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248