Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जहिच्छं ]
[ जाणगसरीरं
जहिच्छं- इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इति । उत्त० ५०१ ।
भेदः । जीवा० १९३६ । मातृसमुत्था । आव ० ३४१ । पिण्ड० १२६ । उत्त० १४५ | सूत्र० २३६ । जातिकुसुमवर्णं मद्यम् । विपा० ४६ । मातृकः पक्षः । प्रश्न०
जहिच्छियं यथेच्छतम् । आव० २१३ । जहित्ता - हित्वा । उत्त० ३१५ ।
जहियं यत्र । आव ० ६१८ ।
११७ । ज्ञातिः - लोकैषणाबुद्धिः । आचा० १५० । जाई कुलकोडी - जातिप्रधानं कुलं तस्य कोटि: जाति कुलकोटिः । जीवा० ३७२ ।
जाउ-क्षीरपेया । पिण्ड० १६८ ।
जाइ - जाति: - प्रसूति: । आचा० १५१ । जातिः- मालती । जं० प्र० ४५ । जातिः - नारकादिप्रसूतिः । आव ० ३२५ । पुष्पविशेषः । उत्त० ६५४ । दश० १७४ । तापस्व्यम्, जाउकण्णिय सगोते - पूर्वाभाद्रपदगोत्रम् । सूर्य ० १५० । बुद्धिः । दश० २३३ । जातिर्नरकादिषु यत् प्रसूतिमात्रं जाउकण्णे - जातुकर्ण - पूर्वाभाद्रपदगोत्रम् । जं० प्र० ५०० । तद्रूपा गृह्यते । विशे० १०४३ । जाउगा -यातरः- ज्येष्ठदेवरजायाः । बृ० प्र० २७० अ । जाइआसोविस - जात्या - जन्मनाऽऽशीविषा जात्याशीविषा । जाउयाओ- देवराजायाणां भार्या इत्यर्थः । ज्ञाता० १६६ ।
1
जाउलग-गुच्छाविशेषः । प्रज्ञा० ३२ । जाए - जातं - स्तम्बीभूतम् । दश० १५५ । जाएलओ - जातोऽभवत् । नाव० १८८ ।
जाओ - जातः - प्रकारः उत्पन्नश्च । आव० ५२४ । जागरओ-जागरणम् । आव० २०४ । जाणंतिया। बृ० प्र० ५७ अ । जागरा - जाग्रतीति जागराः - असुप्ता जागरा इव जागराः ।
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
भग० ३४१ ।
जाइउं - यातुम् । बृ० प्र० २७ आ । जाइकहा- ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा | ठाणा० २०६ ।
जाइकुसुम - जातिकुसुमम् । दश० १०० । जाइए याचित: । आव० ४२६ ।
जाइत्तु - गत्वा । आव० २०६ । जाइनामं - एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणाम- जागरिय- जागृतं षष्ठीरात्रिजागरणप्रधानमुत्सवम् । विपा०
। आचा० १५२ ।
५१ । रात्रिजामरिका । औप० १०२ । जागरूकाजागरे - जाग्रत् । प्रज्ञा० ४६१ । जाच्चबाहलो - जात्यबाल्हीकः - अश्वजातिविशेषः । आव ० २६१ ।
जाण - यानं - गन्त्रीविशेषः । प्रश्न० ६१, १६१ । गन्ध्यादि । भग० १३५ । जीवा० २८१ । रथादिकम् । प्रश्न० १५२ । शकटादि । औप० ४ । शकटम् । भग० १८७, १८८, २३७ । रथादि । औप० ५४ | यानं हास्यादि । आव० ३४६ । उत्त० १४३ । शिबिकादि । भाचा० ६० युग्यादि । दश० २१८ । यानम् । आव ० २३४ । जाणअं - यानकम् । आव० २२१ । जाणए-ज्ञायक: । आव ० ४२८ जाणग- ज्ञापकः - तीर्थकृत् । आचा० २० | जाणगसरीरं - ज्ञायकस्तस्य शरीरं ज्ञायकशरीरम् । ज्ञो (8319)
लक्षणमेकेन्द्रियादिशब्दव्यपदेशभाक् यत्सामान्यं सा जातिस्तज्जनकं नाम जातिनाम । प्रज्ञा० ४६९ । जाइनामनिहत्ताउए - जातिः - एकेन्द्रियजात्यादिः पञ्चप्रकारा सैव नाम नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं निषिक्तं यदायुस्तज्जातिनामनिषतायुः । प्रज्ञा० २१७ । जाइपह-जातिपन्थाः - द्वीन्द्रियादिजातिमार्गः । दश० २४४ । जाइफलं - स्वादिमफलविशेषः । नि० चू० द्वि० ६० अ । जाइमंता - जातिमन्तः - सुजातयः । आचा० ३६१ । जाइमरण-जातिमरणः - संसारः । दश० २५८ । जाइमा - लुणणपायोग्गाओ कीरइ । दश० चू० १११ । जाई - मत्स्यकच्छपविशेषः । जीवा० ३२१ । गुल्मविशेषः । प्रज्ञा० ३२ । जातिमदः - यज्जातेर्मानम् । आव ० ६४६ | जातिः - क्षत्रियाद्या, जननं वा क्षत्रियादिजन्म | उत्त० १८१ । ब्राह्मणादिका । पिण्ड० १२६ । जाति
1
Jain Education International 2010_05
ठाणा० ३२० ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248