Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 229
________________ जाणा ] वा तस्य शरीरं शशरीरम् । उत्त० ७२ । जाणणा- शानशुद्धि:, प्रत्याख्यानशुद्धया द्वितीयो भेदः । आचार्यश्री आनन्दसागरसूरिसङ्कलितः आव० ८४७ । जाणरहो - यानार्थं रथो यानरथः । जीवा० २८१ । जाणवए-जानपद: - जनपद भवास्तत्रायाताः सन्तो यत्र तत्। भग० ७ । जाणवतं - यानपत्रम् । आव० २६७ । जाणवया - जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा जानपदाः । सूर्य ० २ । जानपदाः - जनपदभवाः । जं० प्र० ७५ । जानपदाः । औप० २ । जानपदाःजनपदभवास्तत्रायाताः । ज्ञाता ० १ । जानपदाः विषयलोका: । आव० २२६ । जानपदा जनपदे भवा जानपदाः - अनार्याऽऽचरिणो लोकाः । आचा० ३१० । जाणविमाण - यानानि शकटविशेषाः विमानानि ज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि । यानविमानानि-पुष्पकपालकादीनि । प्र० ९५ । यान विमानम् । आव ० १२१ । 'जाणविही - गमनविधिः । बृ० प्र० २३३ अ । जाणसंठिया - यानसंस्थिता । आव० ३६८ । प्रश्न० १२७ । जाणसालिओ - यानशालिकः । आव० ८६ । जाणा - यानानि शकटादीनि । ज्ञाता० ४३ । जाणाइ शकटादीनि । भग० ५४७ | यानानि - गन्ध्या दीनि । जं० प्र० १२३ । जाणूक- जानु - बाहुजङ्घासन्धिरूपोऽवयवः । जं० प्र० २३४५ जात प्रकारवाचकः । नि० चू० प्र० १५१ अ । भेदवाचकः । नि० चू० प्र० ८४ आ प्रकारवाची । उप्पण्णवाची । नि० चू० द्वि० ६३ अ । उत्पत्तिधर्मक, व्यक्तिवस्तु । ठाणा० १८४ । प्रकारः । आव० २६११ सणिसेज्जं रयोहरणं मुहपोत्तिया चोलपट्टो य। नि० चू० द्वि० ४६ आ । जातकम्मं - जातकर्म्म- प्रसवकर्म्म नालच्छेदन निखननादिकम् । ज्ञाता० ४१ । निरय० ३२ । जाततेए-जाततेजाः - वह्निः । प्रश्न० १५८ । जातयः - वर्णनीयवस्तुरूपवर्णनानि । सम० ६४ ॥ जाण सण्णा - ज्ञानसंज्ञाः - मत्याद्याः । आचा० १२ । जाणसाला - यानशाला । आव० ५७८ । रथादिगृहम् । जातरूपं स्वर्णम् । उत्त० ५२७ । रूप्यम् । उत्त० ६६६ ॥ जातरूवे - जातरूपकाण्डं जातरूपाणां विशिष्टो भूभागः । जीवा० ८६ । जातविम्हयं जातविस्मयः । आव० ३५९ । जाति- तिर्यग्जातिः । जीवा० १३४ । आसन्नलब्धप्रतिभो जातिः । दश० ६ । आर्यभेदः । सम० १३५ । जातिआसी विसा-जातित आशीविषा जात्याशीविषा: [ जातिकुम्भी यंस्या न पुत्रलक्षण: सा जानुकूर्परमात्रा । ज्ञाता० ८० । जानुकूर्परमाता । आव० २१० । जाणुयपुत्ता-ज्ञायकपुत्रः - केवलशास्त्रकुशलपुत्रः । विपा० उप० मा० गा० २० । Jain Education International 2010_05 ४० । जाणुया-ज्ञायकाः- शास्त्रानध्यायिनोऽपि शास्त्रप्रवृत्तिदर्शनेन रोगस्वरूपतः चिकित्सावेदिनः । ज्ञाता० १५० । जाणू - जानुनी - अष्ठीवन्तो । जीवा० २७० । गदिता । ठाणां० १७४ । जाणावणा-रञ्जणा । जाणियं ज्ञातम् । आव० १४६ | वृश्चिकादयः । ठाणा० २६५ । जातिकथा - जातेः प्रशंसनं द्वेषणं वा । स्त्रीकथायाः प्रथमभेद: । आव ० ५८१ । प्रश्न० १३६ । जाणुओ - ज्ञायक : - केवलशास्त्रकुशलः । विपा० ४० । जाणुकोप्परे - जानुकूरः । उत्त० ११८ । जाणुकोप्परमाता - जानुकूर्पराणामेव माता-जननी जानु जातिकहा- जातिकथा - ब्राह्मणादिजातिसम्बन्धेन कथा | कूर्परमाता । निरय० ३० । जाणुकोप्परमाया-जानुकूर्पराणामेव माता-जननी जानु कूर्परमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः । अथवा जानुकूर्पराण्येव मात्रापरप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो | जातिकुलम् - जातिकुम्भी-यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । बृ० तृ० १०० अ । । जीवा० १३४ ॥ ( ४३८ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248