Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ बातितः ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ जायस्वडिसए जातितः-तत्र जातितो वृश्चिकमण्डूकसर्पमनुष्यजातयः. क- ७७ । यातं-अपगतम् । आव० ८४४ । जातं-प्रकारः । मेण बहुतर-बहुतमविषा: । विशे० ३८० । जातितो प्रश्न० १२४ । जातः पुत्रः । उत्त०३६६ । जातः-प्रवृत्तः । वृश्चिकमण्डूकोरगमनुष्यजातयः । आव० ४८ । । सूर्य० ५ । जातं-जाति: प्रकारोवा। ठाणां० ४६२। जातिथेरा-जातिस्थविरा:-पष्टिवर्षप्रमाणजन्मपर्यापाः । जायइ-जायते-कल्पते । आचा० १४० । ठाणा० ५१६ । जायकुंभी-वायदोषेण जस्स सागारियं वसणं वा सुज्जति मातिपत्रं-पत्रविशेषः । जीवा० १३६ । । सो जायकुंभी रोगीत्यर्थः । नि० चू० द्वि० ३३ अ । जातिपुष्पं-पुष्पविशेषः । प्रज्ञा० ३७ । जायकोउहल्ले-जातं कुतूहलं यस्य स जातकुतूहल:मातिफलं-फलविशेषः । जीवा० १३६ । जातीत्सुक्यः । राज० ५८ । ज्ञाता० १ । जातिवंझा-जाते:-जन्मत आरभ्य वन्ध्या-निबिजा जाति- जायक्खघे-जात:-अत्यन्तोपचितीभूतः स्कन्ध एवास्येति वन्ध्या । ठाणा० ३१३ । जातस्कन्धः । उत्त० ३४९ । जातिसंपन्ने-उत्तममात्रकपक्षयुक्तः । ज्ञाता० ७ । जायणं-यातनं-कदर्थनम् । प्रश्न० ३७ । जातिस्मरणं-आभिनिबोधिकविशेषः । आचा० २० ।। जायणजीविणो-याचनेन जीवनं-प्राणधारणमस्येति याचमतिविशेः । प्रज्ञा० ५१ । नजीवनम् । उत्त० ३६० । जातिहिंगुले-जात्यः-प्रधानो हिङ्गलकः जात्यहिंगुलकः । जायणा-याचन-मार्गणम्, चतुर्दशः परीषहः । आव० प्रज्ञा० ३६१ । जाती-याति-प्रवर्तते-अवबुध्यते । ६० द्वि० १९७ अ । जायणावत्थं-जं मग्गिज्जइ कस्सेयंति अपुच्छिय कस्स गन्धद्रव्यविशेषः । जीवा० १९१ । छट्ठा कडंति अगवेसिय । नि० चू० द्वि० १६२ अ । जातीगुम्मा-जातिगुल्माः । जं० प्र० ९८ । जायणि-असत्यामृषाभाषाभेदः । दश० २१० । जातोसरणं-जातिस्मरणं-मतिज्ञानभेदः । आव० ११० ।। जायणिया-याचना । आव० ६७७ । जात्यं ।जीवा १३६। जायणी-याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं,' जात्यसुवर्णमय-सुवर्णविशेषः । नंदी० १५७ । असत्या मृषाभाषायास्तृतीयो भेदः । प्रज्ञा० २५६ । जायहिंगुलक:-पुष्पविशेषः । जीवा० १६१ । जायतेअ-जाततेजः-अग्निः । दश० २०१ । नात्यार्या:-इक्ष्वाकुविदेहहरिज्ञातां बष्ठकुरुबुबुनावोग्रभोग- जायतेय-वह्निः । भग० १८४ । राजन्यादिकुलाः । तत्त्वा० ३-१५ । जायधामे-जातस्थामा-अङ्गीकृतमहाव्रतभारोद्वहने जातजात्युत्तर ठाणां० ४६२ । सामर्थ्यः । प्रश्न० १५८ । जानाति-अवायधारणापेक्षयाऽवबुध्यते । भग० ३५७ । जायमाण-यान-गच्छन् । भग० १८६ ।। जानु-अङ्गविशेषः । आचा० ३८ । जानिया-जातानि उत्पन्नान्यपत्यानि निर्वृतानि-निर्याजामा-याम्या-दक्षिणदिक् । आव० २१५ । तानि मृतानि यस्याः सा जातनिर्द्वता । विपा० ५१ । जामाउगा- नि० चू० प्र० ३५८ अ। जायभेदे-जातभेदः-उपचितचतुर्थधातुः । उत्त० २७३ । जामि-यामि । आव० २६६ ।। जायरूव-जातरूपं सुवर्णम् । भग० १३५। जीवा० २०४, जामितिया- ।नि० चू० प्र० २३० । २२८ । रूप्यम् । जं० प्र० ३२४ । जातरूपः-सुवर्णजामेय-यामेव । सूर्य० ३ । विशेषः । जं० प्र० २३। जातरूपं-सुवर्णम् । ठाणा. जाम्बुवती-विष्णुराज्ञी । विशे० ६११ । ४२२ । जं० प्र० ६२ । जाय-बीयाणि चेव यवीभूयाणि । दश० चू० ६६ । यागं- जायरूवडिसए-जातरूपावतंसक:- उत्तरस्यामवतंसकः। पूजाम् । ज्ञाता० ८३ । यागं-पूजा यात्रा वा । विपा० जीवा० ३६१ । भग० २०३ । ( ४३६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248