Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जीवाओ]
* आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[जुआणा
प्रशा० १०७ । ठाणा० १३६ । ज० प्र० ५३९ । जीवन्ति जीवियरसहे-साधारण वादर वनस्पतिकायविशेषः । जीविष्यन्ति अजीविषुरिति जीवाः-नारकतिर्यग्नरामरा | प्रज्ञा० ३४ । लक्षणाश्चतुर्गतिकाः । आचा. १७६ । प्रत्यञ्चा-दवरि- जोवियववरोवणं-जीवितव्यपरोपणम् । ओघ १५६ । केत्यर्थः । सूर्य० २१. २३३ । उत्त०३११ । जीवा- जीवाया-जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा ऋज्वी सर्वान्तिमप्रदेशपङ्क्तिः । जं० प्र०६८। । जीवात्मा पुरुषः, जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, जीवाओ-जम्बूद्वीपलक्षणवत्तक्षेत्रस्य वर्षाणां वर्षधाराणां जीवस्यैव स्वरूपम् । भग० ७२४ । ऋज्वीसीमा जीवोच्यते । सम० ४३ ।
जीवियाइओ-जीवितवान् । बृ० २८ अ । जीवाजीवमिस्सिया-मृतजीवतिजीवराशी एतावन्तोऽत्र जोवियारिहं-आजन्मनिर्वाहयोग्यम् । ज्ञाता० २४ । जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसं- जीवियासंसप्पओगे-जीवितं-प्राणधारणं तत्राभिलाषवादे जीवाजीवमिश्रिता । प्रज्ञा० २५६ ।
प्रयोग:-यदि बहकालं जीवेयमिति जीविताशंसाप्रयोगः । जीवाजोवमीसए-जीवाजीवविषयं मिश्रक जीवाजीव- । आव० ८६६। मिकम् । ठाणा० ४६०।
जीव-जीवेत्-अविकृत आस्ते । सूत्र० २७८ । जीविते । जीवाजोवविभत्ति-जीवाजीवविभक्तिः-उत्तराध्ययनेषु षट्- ठाणां ५२० । त्रिंशत्तममध्ययनम् । उत्त० है ।
जीवेजीवे-जीवेजीवे-इह एकेन जीव शब्देन जीव एवं जीवाजोवविभत्ती-उत्तराध्ययनेषु षट्त्रिंशत्तममध्ययनम् । गृह्यते द्वितीयेन च चैतन्यम् । भग० २८५ । । सम० ६४ ।
जीवो-जीवनं जीव:-भावप्राणधारणं, अमरणधर्मत्वमित्मर्थः जीवानां-संयमजीवितेन जोवतां जिजीविषूणां च । आचा० । औप० १५ । १. २५६ ।
जीहा-जिह्वा-रसना । जीवा० २७३ । जीवाभिगमे-जीवानां ज्ञेयानां अवध्यादिनवाभिगमो जुंगमच्छा-मत्स्यविशेषः । प्रज्ञा० ४४ । जीवाभिगमः । ठाणा० १३३ ।
जुंगिओ-जात्यङ्गहीनः । ठाणा० १६५ । जोविआरिहं-जीविताह-आजीविकायोग्यम् ज०प्र० १८८। मुंगियंग-जुङ्गिताङ्ग-कत्तितहस्तपादाद्यवयवः । पिण्ड • जीविऊसविए-जीवितमुत्सूते-प्रसूति इति जीवितोत्सवः स १३१ । व्यङ्गितः । ठाणा० ३४२ । एव जीवितोत्सविकः । जीवितविषये वा उत्सवो-महः स जुंजकं-तृणविशेषः । जीवा० २६ । इव यः स जीवितोत्सविकः । भग० ४६८ । | जुजणाकरणं-योजनाकरणं मनःप्रभृतीनां व्यापारकृतिः जीविए-असयमजीवितः। उत्त० २६६ । आचा० १०७, । आव० ४६६ । १२३ । यद्यस्य स्वकार्य साधनं प्रति समर्थ रूपं तत्तस्य | जंजंति-युञ्जन्ति-परिसमापयन्ति । सूर्य. १७२ । जीवितमिति रूढम् । उत्त० २२६ ।
जुजुक-तृणविशेषः । उत्त० ६६२ । ' जोवियंतकरणो-जीवितान्तकरणः प्राणवधस्य द्वाविंशति- जुंजे-युज्यात्-सङ्घट्टयेत् । उत्त० ५४ । तम: पर्यायः । प्रश्न०६।
। नि० चू० प्र० १४८ अ । जोविय-असंयमाख्यः । आचा० २५१ । जीवितम्-कर्मणो | जुअणद्धे-युगनद्धः-युगमिव नद्धो-योगः, यथा युगं वृषदीर्घा स्थितिः । भग० २८६ । जोविकार्य । उत्त० भस्कन्धयोरारोपितं वर्तते तद्वत् योगोऽपि यः प्रतिभाति ४७८ ।
स युगनद्ध इत्युच्यते । सूर्य० २३३ । जीवियकारण-जीवितकारणं-असंयमजीवितहेतुः । दशजअल-यूगलं-सजातीयविजातिययालतयाद्वन्द्वम् । ज०प्र०
२५ । जावियकिच्छ-कृच्छ्रजीविता । ६० त० २४२ अ। आणा-जुवाणा । नि० चू० प्र० २५८ अ ।
( ४४६ )
जुअ
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248