Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जुग्गछिड्डु ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ जुयलं
गोलविषयप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्रवेदिकायु- जुत्तोया-युक्त्या आकाशसंयोगेन । ज्ञाता० २७० । तानि जम्पानानि । जं० प्र० ३० ।
जुद्धंग-युद्धाङ्गम् । उत्त० १४३ । यानावरणप्रहरणयुद्धजुग्गछिटुं-युगछिदम् । आव० ३४५ ।
कुशलत्व नीतिदक्षत्वव्यवसायशरीरारोग्यरूपम् । उत्त. जुग्गायरिय-युग्यस्य चर्या वहनं गमनमित्यर्थः । युग्या
१४३ । चार्यः । ठाणा० २४० ।
जुद्ध-युद्धं-बाहुयुद्धादिकं लावकादीनां वा तत् । आव• जुद्धसि-युज्यसे-अर्हसि । ज्ञाता० १६७।।
. १२६ । अड्डियपच्छड्डियादिकरणेहिं जुद्धं । नि० चू० द्वि. जुण्णतेपुरं-हसिय जोवणाओ अपरिभुज्जमाणीओ अ- ७१ अ । युद्धं कुर्कुटानामिव । जं० प्र० १३६ । युद्ध
च्छति एवं जुण्णतेपूर । नि० चू० प्र० २७१ आ। आयुधयुद्धम् । ज्ञाता० २२० । जुण्णकुमारी-शरीरजरणाद् वृद्धा सैव जीर्णत्वापरिण त्वा- जुद्धणिजुद्धं-पुव्वं जुद्धे ण जुद्धिउं पच्छा संधी विक्खोहिभ्यां जीर्ण कूमारी । ज्ञाता० २५० ।
ज्जति जत्थ तं जुद्धणिजुद्धं । नि० चू० द्वि०७१। जुण्णथेरी-जीर्णस्थविरा । आव० ३४२ ।
जुद्धमहे
। नि० चू० प्र० ३४४ आ। जुण्णा-जीर्णा-चिरकालप्रव्रजिता । व्य० प्र० २४८ । जुद्धसज्जा-युद्धसज्जा: युद्धप्रागुणाः । ज्ञाता० ५६ ।। जूर्णा:-कीर्णाः । ओघ० ७१ । स्थविरा । बृ० द्वि० जुद्धातिजुद्धं-युद्धातियुद्धं-खगादिप्रक्षेपपूर्वकं महायुद्धं यत्र २५४ आ । जीर्णा-शरीरजरणादवद्धत्यर्थः । ज्ञाता० प्रतिद्वन्द्विहतानां पुरुषाणां पात: स्यात् । जं० प्र० १३६। २५० ।
| जुद्धिक्कओ-युद्धीयः । आव० ७१६ । जण्णो -जीर्णः । आव० १०१ । ।
जुन्नइत्तो-जीर्णवान् । आव० ४१८ । जुत्त-धर्माविरुद्धम् । नि० चू० प्र० ३२७ अ । युक्तम् । जुन्ना-जीर्णा इव जीर्णाः । ज्ञाता० १७२ । जूर्णानि पुराभग० ३२२। ओघ . १४१ । परस्परसम्बन्धः । भग० णानि । ओघ० १३८ । १९४ । थोवं । नि० चू० प्र० २२० अ । युक्तः-युक्त्युप- जुमलपदानि
।बृ० प्र०६६. पन्नः । सूत्र० ७ । देशकालोपपन्नः । सूर्य० २६४ । जुम्मपएसिए-समसङ्ख्यप्रदेशनिष्पन्नम् । भग० ८६१ । ' सेवकगुणोपेततयोचितः । परस्परं बद्धो न तु बृहदन्त- जुम्मपएसे-समसङ्ख्यप्रदेशः । भग० ८६० । रालः । जीवा० २६० । ज्ञाता० १८५ ।
जुम्मा-सञ्ज्ञाशब्दत्वाद्राशिविशेषाः । भग० ८७३ । जुत्तगती-मिदुगती न शीघ्र गच्छतीति । नि० चू० तृ० गणितपरिभाषया समो-राशियुग्मम् । भग० ७४४ । ३८ अ ।
जुम्मो -युग्म:-समः । सूर्य० १५६ । जुत्तपालिया-युक्तपालिकाः-निरन्तरमण्डलीकाः । भग० | जयंतकरभूमी-इह युगानि-कालमानविशेषास्तानि च १६४ । युक्ताः-सेवकगुणोपेततयोचिताः, परस्परं बद्धा क्रमवर्तीनि तत्साधाद्ये क्रमवत्तिनो गुरुशिष्यप्रशिष्यादिन तु बृहदन्तराला पालिर्येषां ते युक्तपालिकाः । जीवा० रूपा: पुरुषास्तेऽपि युगानि तैः प्रमिताऽन्तक र भूमिः युगा. २६० ।
न्तकरभूमिः । ज्ञाता० १५४ । जुत्तफुसिएणं-उचितबिन्दुपातेन । सम० ६१ । जुय-यूप:-युगम् । प्रश्न० ८ । जुत्ति-युक्ति:-मीलनम् । जं० प्र० १०० ।
जुयगं-पृथक् । आव० ७६६, ८१३ । जुत्तिलेवो-युक्तिलेपः । बृ० प्र० ८२ अ ।
जुयगो-सन्ध्याप्रभाचा प्रभयोमिश्रत्वमिति भावः । ठाणा. जुत्तिसेणं-एरवते अष्टमः तीर्थकरनाम । सम० १५३ । ४७६ । जुत्तो-युक्ति:-मीलनम् । युक्तिसुवर्णम् । दश० २६३ । जुययं-घरं कथां सा सूर्णत्ति । दश० चू० २३ । जीवा० २६५ । यो जन-समविषमविभागनीतिर्वा । उत्त० जुयलं-युगलं-बालवृद्धरूपम् । बृ० द्वि० १०० अ । युगलं। ३० । चतुर्थवर्गस्य षष्ठमध्ययनम् । निरय० ३६ । आव० ३०५ । युगलं-द्वयम् । ज्ञाता० २२१ ।
( ४४८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248