Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जोगलीया ]
जोगसंलीणया - योगसंलीनता - अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विहिगमणं जोए संलीणया भणिया ||१|| दश० २६ । मनोयोगादीनामकुशलानां निरोधः - कुशलानामुदीरणमित्येवंभूता योगसंलीनता । दश० २६ । जोगसच्च- योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दश० २०६ । जोगसच्चा-पर्याप्तिकसत्यभाषाया नवमो भेदः । योगः सम्बन्धः तस्मात् सत्या योगसत्या । प्रज्ञा० २५६ । जोगहाणी - योगहानि: - प्रत्युपेक्षणादिरूपसंयम योगभ्रंशः ।
पिण्ड० १६७ ।
आचा० २४ ।
आव० ७३१ ।
जोग होणं- योगहीनं- योगरहितं सम्यग् कृतयोगोपचारम् । जोणीपमुहं - योनि प्रमुखं- योनिप्रवाहम् । जीवा० १३४ । जोणीयं- योनिपदं - प्रज्ञापनायां नवमं पदम् । भग० ४६६ ॥ जोणोपोसगो-योनिपोषकः । आव० ८३० । जोणी संगहे - योनि ः- उत्पत्तिहेतुर्जीवस्य तया सङ्ग्रह - अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः । भग० ३०३ । योन्य सङ्ग्रहणं योनिसङ्ग्रहो योन्युपलक्षितं ग्रहणम् । जीवा० १३३ ।
जोगा - योगा:- आवश्यकव्यापाराः । बृ० तृ० १४६ आ दुगमादिदव्वनियरा विद्देसणवसीकरण उच्छादण रोगावणयणकरा व जोगा । नि० ० द्वि० ४४ अ । योगाःवशीकरणादिप्रयोजनाः । प्रश्न० ११६ । जोगाणुजोगे - वशीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि । सम० ४६ । जोगाणुभावजणियं - योगानुभावज नितं - मनोयोगादिगुण
जोण्हा - ज्योत्स्ना - चन्द्रिका । ज्ञाता० १६१ | जोहिया - चिलात देशोत्पन्नम्लेच्छविशेषः । भग० ४६० ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
Jain Education International 2010_05
[ जोनकनामक देशजाः
जोणिसूल - योनिशूलम् । भग०० १९७ ।
जोणी - योनिः प्रज्ञापनाया नवमं पदम् । प्रज्ञा० ६ । युवन्ति तैजस कार्मणशरीरवन्तः सन्त औदारिकादिशरीरप्रायोग्य पुद्गलस्कन्ध समुदायेन मिश्रीभवन्त्यस्यामिति योनि ः-उत्पत्तिस्थानम् । प्रज्ञा० २२५ । उप्फत्तिट्ठाणं । नि० ० प्र० ५६ आ । योनिः योति मिश्रीभवति कार्मणशरीरिण औदारिकादि शरीरंरस्यां जन्तवो जुषन्ते सेवन्त इति वा । उत्त० १८३ । जोणीओ-यौति मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गरसुमान् यस्यां ता योनयः प्राणिनामुत्परिस्थानानि ।
प्रभवम् । आव० ५६८ ।
जोगियं - यौगिकं - यदेतेषामेव द्वयादिसंयोगवत् । प्रश्न० ११७। जोण्हे - ज्योत्स्न:-शुक्लपक्षः | सूर्य ० १४६ । शुक्लः । जोगी- वेज्जो । नि० चू० द्वि० १३९ अ ।
1
जोग्गं - युग्यं - गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणो वेदिकोपशोभितो जम्पानविशेषः । प्रश्न० ८ । जोग्गा - योग्यां- मण्डलीकरणाभ्यासः । जं० प्र० २३५ । योग्या । पिण्ड० ३३ । गुणनिका । औप० ६५ । जोणए - जोनक:- म्लेच्छविशेषः । जं० प्र० २२० । जोगं -योनकम् । आव ० १४७ । जोणगाजोणि-योनि :- गर्भनिर्गमनद्वारम् । भग० २६८, ४९६ । जोणिष्पमूहं - योनिप्रमुख - योनिप्रवाहम् । जीवा० ३७२ । जोणि भू-योनिभूतं - अविध्वस्तयोनि, प्ररोहसमर्थम् ।
। आव ० १४८ ।
दश० १४० ।
जोणिविहाण - योनिविधानं योनि प्राभृतम् । विशे० ७५० ।
सूर्य १७ ।
जोति - ज्योतिः - अग्निः । सौम्यप्रकाशः | ठाणा० ५१७ ॥ जोतिर से- ज्योति रस काण्ड - ज्योतरसाणां विशिष्टो भूभागः । जीवा० ८६ ।
जोतिष्मती - तैलविधानोपयोगे वनस्पतिविशेषः । आव ० ६१ ।
जोतिसामयणे- ज्योतिषामयनं ज्योतिःशास्त्रम् । भग० ११२ ।
जोती- उद्दित्तं । नि० ० प्र० ४८ अ । जोत्तं - योत्रम् । सूत्र० ३१२ । योक्त्रं - यूपे वृषभ संयमनम् । प्रश्न० १६४ | योक्त्रं - कण्ठबन्धनरज्जू । उपा० ४४ । जोन्तयं - योक्त्रकम् । जं० प्र० ५२७ । जोनकनामक देशजाः - जोनिवयः । जं० प्र० १६१ । ( ४५२ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248