Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जोइसियउद्देसए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ जोगसंगहा
जोइसियउद्देसए- .
। भग० ५०५।। णादिरूपसंयमयोगः । पिण्ड० १६७ । भावाध्यनचिन्तजोइसिया-ज्योतिषिक:-द्रमविशेषः । जीवा० २६७ ।। नादिशुभव्यापारः । उत्त०८ । मनोवाक्कायव्यापारः । जोई-योग:-धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति प्रज्ञा० ३८२। योजनं योगः-आत्मकर्मसम्बन्धः, आत्मयोगिनः साधवः । आव० ५८२ । योगिन:-अध्यात्मशा- नश्चलनस्पन्दनादिक्रियया सम्यगाधानं योजनं योगः स्त्रानुष्ठायिनः । औप०६१।
सकर्मक आत्मव्यापारः । विशे० १३१८ । किरिया । जोईरसं-ज्योतीरसं-रत्नविशेषः । जीवा० १८० । नि० चू० प्र० ७६ आ। दो घयपला मधुपलं दहियस्स जोईसर-योगेश्वर:-युजयन्त इति योगा:-मनोवाक्काय य आढयं मिरियवासा खंडगुलदभागासडसालूनि च, व्यापारलक्षणास्तरीश्वरः-प्रधानः । आव ०५८२ । योगी- विद्देसणवसीकरणाणि वा । दश० चू० १२६ । श्रुताश्वर:-युज्यते वाऽनेन केवलज्ञानादिना आत्मेति योग:-धर्म- ध्ययननिबन्धनतपोविशेषः । बृ० प्र० ११८ अ । शुक्लध्यानलक्षणः स येषां विद्यत इति योगिन:-साधव- गच्छेयपलिभागा-योग:-मनोवाक्कायविषयं वीर्य तस्य स्तरीश्वरः । आव० ५८२ । योगिस्मर्यः-योगिचिन्त्यः केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निविभागा भागाः योगयोगिध्येयो वा । आव० ५८२ ।।
च्छेदप्रतिभागाः । अनु० २४० । जोएइ-( देशी० ) निरुपयति । व्य० प्र० २० आ। जोगजंजणा-योगयोजना:-वशीकरणादि योगाः । प्रज्ञा जोएति-पश्यति । नि० चू० प्र० २०५ आ।
६५ । जोएमि-गवेषयामि । नि० चू० प्र० १७८ अ । जोगजुत्तया-योगयुक्तता-संयमयोगयुक्तता । पंचविंशतिजोएह-पश्यत । आव० ६८ । पश्य । ओघ ० १६१। तमोऽनगारगुणः । आव ० ६६० । जोक्कारो-जोत्कारः । आव०६०।
जोगधूव विओ-योगधूपधूपितः । आव० ११६ । जोगंधरायणो-योगन्धरायणः, शिक्षायोगदृष्टान्ते प्रद्योत- जोगपरिवुड्डो-योगपरिवृद्धि:-अभिगृहीतेतरतपसोर्वद्धिः । राज्ञो मन्त्री । आव० ६७४ ।
बृ० तृ० १५० अ । जोग-योग:-सम्बन्धः । उपायोपेयभावलक्षणः । अवसर- जोगपरिवाइया-योगपरिवाजिका-समाधिप्रधानतिनीलक्षणः । योग्यः । ठाणा० १ । योगो-लब्धस्य परिपाल- | विशेषः । ज्ञाता० १५८ । नम् । ज्ञाता० १०३ । सम्बन्धः-अवसरः । जं.प्र.३। जोगभूमी-विरायणजोगभूमीए वि जे केति दिवसा सेसा योगोऽत्र शरीरजीवव्यापारः । विशे० २१० । योग:
यन्तो भण्णति । नि० चू० प्र० १६७ आ। सामर्थ्यम् । दश ० २३१ । वशीकरणादि । दश० २३६ । जोगवड्डी-जाव दिणे दिणे आहारेओ जोगवड्ढीए इमा सम्बन्धः । प्रज्ञा० २५८ । ठाणा० ४८६ । व्यापारः । जोगवड्ढी । नि० चू० प्र० ३४२ अ । . निचू० प्र. ६१ अ । जोगः-आकाशगमनादिफलो द्रव्य- जोगवहणं-योगवहनम् । दश० १०८ । सङ्घातः । पिण्ड० २१ । योग:-अन्तःकरणादिः । दश जोगवाही-योगवाही । आव० ८५४ । १७ । बीजाधानोभेदपोषणकरणम् । जीवा० २५५ । जोगविही-योगविधिः । ओघ० १७८ । क्षीराश्रवादीलब्धिकलापसम्बन्धः। सूत्र०७। दिग्योगः । | जोगसंगहा-युज्यन्त इति योगा:-मनोवाक्कायव्यापारा:, जं० प्र० ४६६ । मिथ्यात्वादिः । आव० ४७८ । द्रव्योप- ते चाशुभप्रतिक्रमणात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचारः । आव० ५६६ । मनोवाक्कायव्यापारलक्षणः धर्म- चार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहशुक्लध्यानलक्षणो वा । आव० ५८२ । औदारिकादि- णानि योगसङ्ग्रहा: । आव० ६६३ । योगानां प्रशस्तशरीरसंयोगसमुत्थ आत्मपरिणामविशेषव्यापारः । आव० व्यापाराणां सङ्ग्रहा: योगसङ्ग्रहाः । प्रश्न० १४६ । योग५८३ । ज्ञानादिभावनाव्यापारः, सत्त्वसूत्रतपःप्रभृतिर्वा । | सङ्ग्रहः। दश. १०७ । योगसङ्ग्रहः-मनोवाक्कायव्याआव० ५६३ । मनःप्रभृति । आव० ६०७ । प्रत्युपेक्ष- पारसमहः। आव०. ६६३ । ..."
(४५१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248