Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ झंझाए] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः . [झाणंतरिना विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः, अणत्थयबहुप्पलावित्तं । चविनद्धा । भग० ४७६ ।। भग० ६२४ । झल्लरी-वल्लयाकारा । औप० ७३ । चर्मावनद्धविस्तीर्ण झंझाए-व्याकुलितमतिर्भवेत् व्याकुलतां परित्यजेत् । आचा० वलयाकारा आतोद्यविशेषरूपा। प्रज्ञा० ५४२ । चर्मा१७० । वनद्धा विस्तीर्णवलयाकारा। जीवा० १०५ । चविनद्धा झंझाकारित्वम-गणस्य चित्तभेदकारित्वं मनोदुःखकारि- विस्तीर्णा वलयरूपा । जीवा० २४५ । चविनद्धा विस्ती. वचनभाषित्वं वा । अष्टादशमसमाधिस्थानम् । पञ्चमा- .र्णवलयाकारा आतोद्यविशेषरूपा। नंदी० ८८ । चर्माधर्मद्वारेऽष्टादशमसमाधिस्थानम् । प्रश्न० १४४ । वनद्धा विस्तीर्णवलयाकारा आतोद्यविशेषः । आव० ४१ । झंझावाए-मञ्झावातः-यः सवृष्टिको वातः, अशुभनिष्ठुरो | उभयतो विस्तीर्णचविनद्धमूखो मध्ये संकीर्णो ढक्काल. वा । जीवा० २६ । झञ्झावातः-सवृष्टिरशुभनिष्ठुरः। क्षणाऽऽतोद्यविशेषो झल्लरी । विशे० ३५३ । प्रज्ञा० ३० । झल्लरीसंठिय-झल्लरीसंस्थित:-आवलिकाबाह्यस्य विंशझंझावाया-झञ्झावाता:-अशुभनिष्ठुरा वाताः। भग० तितमं संस्थानम् । जीवा० १०४ ।। भवंति-विध्यापयन्ति । बृ० द्वि० १२ अ । झंपित्ता-झंपयित्वा-अनिष्टवचनावकाशं कृत्वा। सम०५३। झविया-क्षपिता-निर्मूलिताः । उत्त० ४३८ । झगिति-झटिति कृत्वा । भग० १७५ । झस-शष:-मत्स्यः । ज्ञाता० १६८ । अरुणशिखेनाहतोऽनझडिज्झति-क्लिश्यति । आव० २६२ । शनी मत्स्यः । मर० । झष:-मत्स्यविशेषः । प्रश्न०७। झडित्ति-झटिति । आव० ६६० । जीवा० २७० । झडियंगा-क्षपिताङ्गः । मर० । झसोदरो-झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्या झडरविडुरं-कण्डलविण्टलादि । व्य० प्र० २४६ । सौ झषोदरः । उत्त० ४६० । झत्ति-झटितीकृत्वा । भग० १७५ । झटिति । उत्त० झाइ-ध्यायति-प्रज्वलयति । बृ० तृ० २०१ अ । २२३ । झाएज्ज-प्रज्वलेत् । बृ० द्वि० ११३ आ । झय-ध्वजाः-सिंहगरुडादिरूपकोपलक्षिता बृहत्पट्टरूपा । झाटनं-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णां मासानुजं० प्र० १८८ । ज्ञाता० २० । परियान् मासानापन्नोऽपराधी तेषां क्षपणं-अनोरोपणं, झयसंठिओ-ध्वजसंस्थितः । जीवा० २७६ । प्रस्थे चतु:सेतिकाऽतिरिक्तधान्यस्येव । ठाणा० ३२६ । झया-ध्वजा-गरुडादिध्वजा। प्रश्न० ४८ । विपा०४६ । झाटयन्-प्रस्फोटनं कारयन् । ठाणा० ३२६ । झरंति-स्वाध्यायं कुर्वन्ति । बृ० द्वि० १७६ अ । झाणं-अभ्यन्तरतपभेदः । भग० ६२२ । ध्यानं-एकाग्रझरए-झरति-परावर्तयति । व्य० द्वि० १०८ आ। तया करणम् । बृ० द्वि० १४७ आ। ध्यानं-दृढमध्य. झरओ-स्मारकः। आव० ३०७ ।। वसानं, एकाग्रस्य चिन्तानिरोधश्च । दश० चू० १४ । झरित-क्षरित:-पतितः । ओघ० २२२ । ध्यातिनिमिति भावसाधनः । आव० ५८१। चित्तझरिय-स्थितसारः । व्य० प्र० २५७ । ज्ञातं निश्चितम् ।। निरोधलक्षणं धर्मध्यानाधिकम् । सूत्र० १७५ । चित्तमर० । निरोधरूपम् । प्रभ० १०७। चित्तनिरोधः । प्रश्न० १२८ । झलझला-उदकशब्दविशेषः । ओघ० १६७ । एकाग्रतालक्षणम् । आर्त रौद्रधर्मशुक्लाभिधानकम् । झल्लरि-झल्लरी-चर्मावनद्धा विस्तीर्णा वलयाकारा । प्रभ० १४३ । राज० २५, ४६ । मल्लरि:-वलयाकारो वाद्यविशेषः । झाणंतरिआ-अन्तरस्य-विच्छेदस्य करणमन्तरिका, अथवा भग० २१७ । झल्लरी-चतुरङगुलनालिः करटीसदृशी | अन्तरमेवान्तयं, ध्यानस्यान्तरिका ध्यानान्तरिका-आरब्धवलयाकारा । जं० प्र० १६२ । अल्पोच्छ्रया महामुखा | ध्यानस्य समाप्तिरपूर्वस्यानारम्भणम् । जं० प्र० १५० । ( ४५४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248