Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जोनिक्यः ]
जोनिक्य:- जोनकनामकदेशजः । जं० प्र० १६१ । जोयइ - योजयति । आव० ६५४ । जोयण - चत्वारि गव्यूतानि योजनम् । अनु० १५६ । जीवा० ४० । भग० २७५ । प्रज्ञा० ४८ । जोयणणीहारि-योजननिहारि - योजनव्यापि ।
आव ०
२३४, २३७ । जोयनीहारिणा सरेण योजनातिक्रामिणा शब्देन । उपा०
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
२८ ।
जोयनीहारी - योजनातिक्रमी स्वर इति । सम० ६२ । जोयसा - सतिसामत्थो, जं पमाणं भणितं तो पमाण उणहाणमहि वा । दश० चू० १२१ । जोयाविया - दर्शिताः । बृ० प्र० ५७ अ ।
जोवणं - शकटे गवादेर्योजनम् । बृ० द्वि० ५० अ । धान्यप्रकारः । ओघ० ७५ ।
जोव्वण - यौवनम् । आव ० ५६६ । यौवनं - तारुण्यम् । ज्ञाता० २२० । परमस्तरुणिमा । प्रज्ञा० ५५१ । जो सेमाणे - जुषन - आचरन् । आचा० २६५ । जोह - योधः - अतिशयशौर्यवान् । भग० ११५ । जोहा - योधाः - भटेम्यो विशिष्टतराः सहस्रयोधादयः । औप० २७ ।
जोहारो - जुहार : - जयोत्कारः । आव० १०१ | जोहिट्ठिल्लो - युधिष्ठिरः - पाण्डवानां मध्ये ज्येष्ठः ।
अन्त० १५ ।
ज्भ-ध्याननिर्देशे । आव० ४४६ ।
ज्भवणाक्षपणा । विशे० ४५० । ज्झामि ध्यामं ध्यामलीकृतं - आपादितपर्यायान्तरमित्यर्थः ।
भग० २१३ ।
ज्झामिय- ध्यानमितं श्यामीकृतम् । भग० २१३ । ज्भुक्खुरं - शाखा । आव० ५१३ । ज्भूसिय- सेवितं - शोषितम् । भग० ११३ । ज्ञप्ति:- ज्ञापनं - ज्ञानम् । जं० प्र० ४ ।
ज्ञा-संवित्तिः । आव० २८२ ।
Jain Education International 2010_05
ज्ञातं - उदाहरणम् । नंदी० २३० । अध्ययनम् । प्रश्न०२ । ज्ञातपुत्रीयम् - महावीरसम्बन्धि | आचा० ४६ ॥ ज्ञाता:- महावीरशान्तिजिनपूर्वजाः । ठाणा० ३५८ ।
[ झंझा
१३५ ।
। दश० ८० 1
ज्ञातिः - लोकैषणाबुद्धिः । आचा० १८० | ज्ञान-चेतना | आव० २४ । सम० ज्ञाननय:ज्ञानपिण्डो-ज्ञानं स्फाति नीयते येन । ओष० १४७ । ज्ञानविसंवादयोगः - अकालस्वाध्यायादिना । आव०५८० । ज्ञानशुद्धं यस्मिन् काले यत्प्रत्याख्यानं मूलगुणेषूत्तरगुणेषु वा कर्तव्यं भवति तत् जानाति तज्ज्ञानशुद्धम् । ठाणा०
३५० ।
ज्ञानसंज्ञा-संज्ञाभेदः । जीवा० १५ । ज्ञानोपसम्पत्- सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते ।
ठाणा० ५०१ । आव० २७० ।
ज्ञापकम - अनुमानम् । नंदी० १६५ ।
ज्येष्ठामूले - ज्येष्ठमास इत्यर्थः । मोघ० १५९ । ज्येष्ठो
। विशे० ४४३ । ज्योतिः - नक्षत्रः । ठाणा० ६६ । उद्योतः । ओघ० २०१ । ज्वलनप्रभनागाधिप| जं० प्र० २२३ ।
वा गणस्य मनोदुःखं समुत्पद्यते तद्भाषी, अष्टादशमसमाधिस्थानम् । सम० ३७ । झञ्झाकर : - येन येन गणस्य भेदो भवति तत्तत्करी, येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी । प्रश्न० १२५ । भंभकारी -झञ्झकारी-यो येन येन गणस्य भेदो भवति सर्वो वा गणो झञ्झितो वर्त्तते तादृशं भाषते करोति वा । अष्टादश समाधिस्थानम् । आव० ६५५ | झंडिया-झंझडिया-रिणे अदिज्जते वणिएहि अणगप्पकाहि दुव्वयणेहि झडिया । नि० ० द्वि० ४३ अ । झंझडिया - लतकसा दिएहि वा झडिता । नि० चु० द्वि०
४३ अ ।
भंभविओ - सञ्झितः - उद्विग्नः । आव० ६५५ । झंझा - झञ्झा - कलहः । आव० ६६२ । तृष्णा । सूत्र० ३२६ । क्रोधो माया वा । सूत्र० २३५ । माया लोभेच्छा वा । आचा० २१० । कलहः । बृ० द्वि० १६ अ । ( ४५३ )
झ
ख - भषः - वारंवारं जल्प | पिण्ड० ६२ । भंकरे - येन येन गणस्य भेदो भवति तत्तत्करो, येन
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248