Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जुवरज्जं]
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० २
[ जूहवतित्तं
जुवरज्ज-जुवरायाणां णाभिसिंचति ताव तं । नि० चू० | ठाणा० ७६ । द्वि० ११ अ ।
जयक-पातालकलशविशेषः । ठाणा० ४८० । जुवराइ-युवराजः । आव० ७०२ ।
जयखलयं
।विपा० ५२। जुवराए-अनभिषिक्तयुवराजपदं राज्यम् । नाभिषिक्तो जूयखलयाणि-छूतखलकानि-बूतस्थण्डिलानि । ज्ञाता०
राजा । बृ० द्वि० ८२ अ । जुवराय-युवराज:-राज्यचिन्ताकारी राजप्रतिशरीरम् । जूयगो-यूपकः । जीवा० २८३ ।
प्रज्ञा० ३२७ । उस्थिताशनः । जीवा० २८०। जूयपसंगी-छूतप्रसङ्गी-छूतासक्तः । ज्ञाता० ८१ । जुवराया-आस्थानिकामध्यगतः सन् कार्याणि प्रेक्षते चिन्त- | जूयस्सवि
।सम० ८७। यति स युवराजः । व्य० प्र० १६६ आ।
जया-पासंतादी। नि० चू० द्वि०७१ अ। त्रीन्द्रियजन्तुजुवलं-बालवुड्ढा । नि० चू० प्र० १०१ आ ।
विशेषः । प्रज्ञा० ४२। यका-अलिक्षाप्रमाणा। भग जुवलगं-युग्मम् । आव० ४२३ ।
२७५ । जुवलय-युगलम् । आव० ३४१ । युगलतया तत्तरूणां | जूयारो-द्यूतकारः । आव० ४१७ । संजातत्वेन युगलितम् । भग० ३७ । युगलितया स्थितः। जूरणं-वयोहानिरूपम् । सूत्र० ३६८ । औप० ७ ।
| जरति-जूरयति-गहति । सूत्र० ३२५ । जुवाणो-युवा-यौवनस्थः प्राप्तवया एष इत्येवं अणति- जूरह-कदर्थयथ । सूत्र० ६७ । व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः । अनु०
जरावणा-शोकातिरेकाच्छरीरजीर्णता प्रापणा । भग १७७ ।
१८४ । जुसिए-प्रीते । ठाणां० ३४२ ।
जूवए-पातालकलशविशेषः। ठाणा० २२६ । जुसिय-जूषित:-क्षपितः । भग० १२७ ।
जूवगो-यूपक:-सन्ध्याप्रभा चन्द्रप्रभा च येन युगपद्भवतः, जुहि-युधि । आव० ४०७ ।
अमोघो वा । आव ० ७३५ । संज्झप्पभा चंदप्पभा य जुहिगपुप्फा-पुष्पविशेषः । नि० चू० द्वि० १४१ आ। जेण जुगवं भवंति तेण जुवगो । नि० चू० तृ०७० अ । जुहिट्ठिलो-युधिष्ठिरः । आव० ३६५ ।
य-जूवयं णाम चीडं, पाणियपरिक्खित्तं । नि० चू० जुहिदिल्ल-युधिष्ठिरः । ज्ञाता० २०८ ।
तु०१६ अ । शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यैः सन्ध्या-जुहोमि-अन्येभ्यो ददामि । ठाणा० ३८१ । छेदा आव्रीयन्ते ते यूपकाः । भग० १६६ ।
सेवाम्यनुतिष्ठामि । ठाणा० ३८२ । जूस-जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः । ठाणा०११८ जूइगारो-द्युतकारः । उत्त० २१८ ।
प्रश्न० १६३ । जूषः । ओघ० ६७ । यूषः-मुद्गतण्डुल जूईकरा-द्यूतकराः । प्रभ० ४६ ।
जीरककडुभाण्डादिरसः । सूर्य ० २६३ । जूए-यूप:-द्विपृष्ठवासुदेवनिदानकारणम् । आव० १६३ । जूसणा-जोषणा-सेवा तल्लक्षणधर्म इत्यर्थः । ठाणा० ५७ । भग० २७५ ।
जोषणा सेवानालक्षणो यो धर्मः । ठाणा० २३७ । सेवा । जूतं-द्यूतम् । आव० ३४२ ।
भग० १२७ । क्षपणा-सेवना । सूत्र० ४२१ । जूतिकरो-द्यूतकारः । आव० ४२१ ।
जूसिते-जुष्ट:-सेवितः, क्षपितः । ठाणा० २३७ । जूय-द्यूतम् । आव० ५०२ । द्यूतम् । उत्त० १४७ । | सिया-सेविता:-तद्युक्ताः । ठाणा० ५७ । यूपः-यज्ञस्तम्भः । जं०प्र० १८३ । यूपः-युगम् । प्रश्न जह-युथ:-वानरादिसम्बन्धिः । ज्ञाता० ३६ ।
जूहबई-युथपतिः तत्स्वामी। ज्ञाता० ६७ । जूयए-सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् । । जूहवतित्तं-यूथपतित्वम् । आव० ३४८ । ( अल्प० ५७ )
(४४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248