Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
नोवअपञ्चक्खाणकिरिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
- [ जीवा
६१०।
दश० २०६ ।
२८४ । जीवअपञ्जक्खाणकिरिया-जीवविषये प्रत्याख्यानाभावेन | जीवपाउसिया-जीवे प्रद्वेषाज्जीवप्राद्वेषिकी । ठाणा०४१ ।
यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया ।ठाणा०४१। जीवपाओगिअं-जीवप्रायोगिक जीवप्रयोगेन निर्वृत्तं प्रायोजोवआरंभिया-यजीवानारभमाणस्य-उपमृग्दतः कर्मब- गिकप्रथमभेदः । आव० ४५७ । धनं सा जीवारम्भिकी । ठाणा ४१ ।
जीवपाओसिया-जीवस्य-आत्मपरतदुभयरूपस्योपरि प्रवे. जीवइ-गुच्छाविशेषः । प्रज्ञा० ३२ ।
षाद् या क्रिया प्रद्वेषकरणमेव वा जीवप्रवेषिका । भग० नोवकप्पो-बहुशोऽनेकवारं प्रवृत्तः महाजनेन वानुवत्तित | १८२ । एष पञ्चमको जीतकल्पः । व्य० द्वि० ४४१ अ । जीवपारिग्गहिया-जीवानु परिगृह्णाति जीवपारिग्रहिकी, जीवकिरिया-जीवस्य क्रिया-व्यापारो जीवक्रिया। ठाणा० पारिग्रहिकी क्रियायाः प्रथमो भेदः । आव० ६१२ । ४० ।
जीवप्रदेशा:-निह्नवाश्चरमप्रदेशजीवपरूपिण इति हृदयम् । जीवगाहो-जीवग्राहम् । उत्त० ५१ ।
विशे० ९३३ । जीवग्गाहो गिण्हंति-जीवतीति जीवस्तं जीवन्तं गृह्णान्ति। जीवफुडा-जीवेनस्पृष्टानि-व्याप्तानि जीवस्पृष्टानि । ठाणा० ज्ञाता० ८७ ।
२५२ । जीवघणो-जीवधनः-निचितीभूतजीवप्रदेशरूपः । प्रज्ञा० | जीवभावं-जीवभाव:-जीवत्वं, चैतन्यम् । भग० १४६ ।
जीवमीसए-जीवविषयं मिश्रं सत्यासत्यं जीवमिश्रम् । जोवजढं-आहाकम्म । बृ० द्वि० १०६ अ ।
ठाणा० ४६०। जीवजीवक-जीवजीवकः-पक्षिविशेषः । प्रश्न० ८। । जीवमीसग-जीवमिश्रा सत्यामृषाभाषाभेदः । दश० २० । जीवणं-जीवन-तथैवाजन्मापि प्रवृत्तिः। प्रश्न० १०६ । । जीवमीस्सिया-प्रभूतानां जीवतां गतोकानां च मृतानां जीवदय-जीवनं जीवो भावप्राणधारणममरणधर्मत्वमित्य- शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे यदा कश्चिदेवं वदति र्थस्तं दयत इति जीवदयो, जीवेषु वा दयः यस्य स जीव- अहो ! महान् जीवराशिरयमिति तदा सा जीवमिश्रिता। दयः । सम० ४ ।
प्रज्ञा० २५६ । जोवदिट्ठिया-अश्वादिदर्शनार्थ गच्छतः या सा जीव- जोवलोग-जीवलोक-ब्रह्माण्डम् । जं० प्र० २०६ । जीवदृष्टिका । ठाणा० ४२ ।
लोक:-जीवाधार:-क्षेत्रम् । प्रश्न० ११५ । जीवन-स्थिति:-आयः कर्मानुभूतिरिति । प्रज्ञ. १६६। जीवविप्पजढं-आत्मना विप्रमत्तम । ज्ञाता०८५.१६८ जीवनिव्वत्ती-निर्वर्तनं निर्वृत्तिनिष्पत्तिर्जीवस्यैकेन्द्रियादि | जीववेयारणिया-जीवं विदारयति-स्फोटयतीति, अथवा तया निर्वृत्तिः जीवनिर्वृत्तिः । भग० ७७२ ।
जीवं-पुरुषं वितारयति-प्रतारयति वञ्चयतीत्यर्थः । ठाणा० जोवनेसत्थिया-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिनि- ४३ । सर्जनं सा जीवनसृष्टिकी। ठाणा० ४३ ।
जीवसामंतोवणिवाइया-जीवसामन्तोपनिपातिकी- समजीवपएसा जीव: प्रदेशा एव येषां ते जीवप्रदेशाः । न्तादनुपततीति सामन्तोपनिपातिकी क्रिया, तस्याः प्रथमो ठाणां ४१० । जीव:-प्रदेश एवैको येषां मतेन ते जीव- भेदः । आव० ६१३ । प्रदेशाः । औप० १०६ ।
जोवसाहस्थिया-यत् स्वहस्तगृहीतेन जीवेन जीवं मारजीवपतेसिता-जीवः प्रदेश एव येषां ते जीवप्रदेशास्त यति सा जीवस्वाहस्तिकी । ठाणा० ४२।। एव जीवप्रादेशिकाः, अथवा जीवप्रदेशो जीवाभ्युपगतो जीवा-जीविता इत्यर्थः । व्य० द्वि० १६२ अ । प्राणविद्यते येषां ते. चरमप्रदेशजीवप्ररूपिणः । ठाणा ४१०।। धारणम् । उपा० ४ । जीवा:-जीवन्ति जीविष्यन्ति जोवपरिणाम-जीवस्य-परिणामो जीवपरिणामः । प्रज्ञा० जीवितवन्त इति । अनु०७४ । पञ्चेन्द्रियाः। ज्ञाता०६१ ।
( ४४५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248