Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जिट्ठा ]
__आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ जिणुस्सेहो
जिट्ठा-ज्येष्ठा-सुदर्शना, अनवद्याङ्गी । विशे० ६३५ ।। आव० ७१२ । आत्मदोषोपहारविषयेऽहमित्रवेष्ठिपुत्रः । नि० चू० द्वि० ४६ अ।
आव० ७१४ । मूलगुणप्रत्याख्याने कोटीवर्षे श्रावकः । जिदामले-ज्येष्ठामूल:-ज्येष्ठः । उत्त० ५३७ ।
आव० ७१५ । सङ्गपरिहरणविषये चम्पायां सार्थवाहः जिणंतस्स-जयत:-अभिभवतः । दश० १६० ।
श्रावकः । आव० ७२३ । जिणंदासे-जिनदासः-विपाकदशानां द्वितीयश्रुतस्कन्धे पञ्च- जिणधम्म-कांचनपुरश्रेष्ठी यत्पृष्ठि स्थालीदग्धा द्विमासममध्ययनम् । विपा० ८६ ।
पर्यायः । मर०। जिण-जिन:-रागादिजेता । भग०६७ । जयति-निराक- | जिणपडिमा-जिनप्रतिमा। जीवा० २२८ ।
रोति रागद्वेषादिरूपानरातीनिति जिनः । रागादिजयः। जिणपसत्थं-जिनप्रशस्तं-जिनप्रशासितम् । प्रश्न० १४७ । भग० ६ । रागादीनां जेता, यद्वा मनःपर्यवज्ञानी। जं० जिणपालिए-चंपायां माकन्दीभद्रायाः पुत्रः । ज्ञाता० प्र० १३६ । जिन:-तीर्थङ्करः। आव० ६६२ 1 हिताप्त्य- १५६ । निवर्तकयोगसिद्धो गणधारी । जीवा० ३ । हिताप्त्य- जिणमय-जिना:-तीर्थकरास्तेषां आगमरूप प्रवचनम् । निवर्त्तकयोगः, हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायवि- आव० ५८८ । आगमः । दश० २५५ । मुखादिको वा । गोत्रविशुद्धोपायाभुमुखहितप्रवृत्तादिभेदः। जिणरविखरा-चंपायां माकन्दीभद्रायाः पुत्रः । ज्ञाता० जीवा० ४ । जयति-निराकरोति रागद्वेषादिरूपानराती- १५६ । निति जिनः । सम०४ । सयोगीकेवली। ठाणा० २०२। जिर्णालगं-अचेलकत्वम् । बृ० त० ५५ आ। विशिष्टश्रुतधरः, श्रुतजिनः अवधिजिनः, मनःपर्यायज्ञान- जिणवयणं-जिनवचनं-वाच्यवाचकयोरभेदोपचाराज्जिनवजिनः, छद्मस्थवीतरागश्च । आव० ५०१ ।
चनाभिहितमनुष्ठानम् । उत्त० ७०८ ।। जिणइ-जयति । आव० ५०२ ।
जिणवयणबाहिरो-जिनवचनबाह्यः-यथावस्थितागमपरिजिणकप्पट्टिति-जिना:-गच्छनिर्गतसाधुविशेषास्तेषां कल्प
ज्ञानरहितः । आव० ५३३ । स्थिति: जिनकल्पस्थितिः । ठाणा० १६६. ३७४ । जिणसकहा-जिनसकथा-जिनसक्थीनि । जं० प्र० ५३३ । जिणकप्पिय-जिनकल्पिकः । आव० ३२३ । जिसकहाओ-जिनसक्थोनि-जिनास्थिनि । भग० ५०५ । जिणकप्पिया-कल्पिकविशेषः । नि० चू० प्र० ३३८ आ। जिनसक्थीनि-तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनि जिणति-जयति । आव० ३४२ ।
अस्थीनि । सम० ६४ । जिणदत्त-जिनदत्त:-चम्पायां सुश्रावकः । दश० ४७ ।। जिणसासण-जिनशासन-जिनागमम् । उत्त०८८ । जिनलोभोदाहरणे पाटलीपुत्रे श्रावकः । आव० ३६७ । पर. शासनं । क्रोधविपाकप्रतिपादकं वीतरागवचनम् । दश० लोकनमस्कारफलविषये मथुरायां श्रावकः । आव०४५४ ।। २३२। इहलोके कायोत्सर्गफलमिति दृष्टान्ते श्रेष्ठी सुभद्रापिता। जिणा-रागद्वेषमोहान् जयन्तीति जिना:-सर्वशाः । ठाणा०
आव० ७६६ । चम्पायां सार्थवाहः । ज्ञाता० २०० । १७४ । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः । बृ० प्र० जिणदत्तपुत्त-चम्पायां सार्थवाहपुत्रः । ज्ञाता०६१।। २२६ आ। जिनकल्पिकाः । ओघ० २०८ । गच्छनिर्गताः जिणदासो-जिनदासः-मनोगुप्तिदृष्टान्ते श्रेष्ठीसुतः श्रावकः।। साधुविशेषाः । बृ० तृ० २५१ अ ।
आव० ५७८ । महेश्वरविशेषः । आव० ३९६ । मथुरायां जिणित्ता-जित्वा । उत्त० ३१३ । श्राद्धविशेषः । आव० १६७ । परलोकफलविषये कुलपुत्र- जिणियव्वं-जेतव्ययम् । आव० ३४२ । मित्रम् । आव० ८६३ । रायपुरे श्रावकविशेषः । महा- जिणियाइओ-जितवान् । आव० ५०२ । चन्द्राभिधकुमारस्य सुतः। विपा० ६५ ।
। जिणुस्सेहो-जिनोत्सेधः-जिनानां उत्कर्षतः पञ्चधनुः शता. जिणदेवो-जिनदेवः-भावप्रणिषिविषये भृगुकच्छे आचार्यः।। नि जधन्यतः सप्तहस्ताः । जीवा० २२८ ।
( ४४२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248