Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जायसढे ]
जायसड्डे - जाता - प्रवृत्ता श्रद्धा- इच्छाऽस्येति जातश्रद्धः । ज्ञाता० ६ ।
terrariभोआनन्दसागरसूरिसङ्कलितः
जायसूयग-जातसूतकं नाम जन्मानन्तरदशाह्नि यावत् ।
व्य० प्र० ७ आ ।
जाया- हे पुत्र । ज्ञाता० ५० । जाता-अभियोगकृता विषकृता च । व्य० द्वि० ३१५ आ जाता - मूलगुणैः प्राणातिपातादिभिरशुद्धा । ओ० १६३ । चमरासुरेन्द्रस्य | जालगबाह्या पर्षत् । जीवा० १६४ । यात्रा - संयमनिर्वहणनि - मित्तम् । उत्त० २९४ । जाता - प्रकृतिमहत्त्व वर्जितत्वे नास्थान कोपादीनां जातत्वाज्जाता, चमरस्य तृतीया पर्षत् । भग०२०२ । शक्रदेवेन्द्रस्य बाह्या पर्षद् । जीवा० ३६० । या दोषात्परित्यागार्हाहारविषया सा जाता आव० ६४१ | यात्रा - संयमयात्रा | भग० १२२ चमरेन्द्रस्य बाह्या पर्षत् । ठाणा० १२७ । जायाइ अवश्यं यायजीति यायाजी । उत्त० ५२२ । जाताः । आचा० ३४८ ।
Jain Education International 2010_05
।
।
जायामायावित्ती-संयमयात्रामात्रार्थं वृत्तिः - भक्त ग्रहणंयात्रामात्रावृत्ति: । औप० ३७ । जायाहि-याचस्व । उत्त० ५३२ । जार - जारः - नाय्यविशेषः । जं० प्र० ४१४ । मणिलक्ष णविशेषः । जीवा० १५६ । जं० प्र० ३१ । नि० चू० प्र० २६६ अ ।
जारु - अनन्तकायवनस्पतिविशेषः । भग० ८०४ । जारे कण्हा - वाशिष्ठ गोत्रस्यावशेषः । ठाणा० ३९० । जालं - आनायम् । उत्त० ४०७ । जालं - मत्स्यबन्धनम् । प्रश्न० १३ | मत्स्यबन्धनविशेषः । विपा० ८१ । जालकम् । प्रज्ञा० ६६ । सूर्य० २६४ । जीवा० १७५ । जालंधर - गोत्रविशेषः । आचा० ४२१ । जाल - जालं- सच्छिद्रो गवाक्षविशेषः । ज्ञाता० १४ । जाल:- गवाक्षः । जं० प्र० १८८ । मूलाग्निप्रतिबद्धा ज्वाला | दश ० १५४ । जालः समूहः । उत्त० ४६० । जालकडए - जालानि - जालकानि भवनभित्तिषु प्रसिद्धानि तेषां कटक:- समूहः जालकटकः, जालकाकीर्णा रम्यसं स्थान प्रदेश विशेषपङ्क्तिः । जीवा० १७८ । जाल कडगा - जालकाकीर्णौ रम्यसंस्थानों, प्रदेशविशेषो ।
जं० प्र० ५२ ।
जाल किडुगंतरेण - जालकटकान्तरे । आव० ६३ । जालगं - जालक - चरणाभरणविशेषः । औप० ५५ । जालगंठिया-जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका - जालिका भग० २१४ । सङ्कलिका
। नि० चू० प्र० १२७ अ । । नि० चू० द्वि० ११२ अ
जालगद्दहजालगा-द्वीन्द्रियजीवभेदः । उत्त० ६९५ । जालघरगं - जालगृहं - जालकान्वितम् । ज्ञाता ० ६५ जालगृहकं-जालकयुक्तं ग्रहम् । जीवा० २०० | दार्वा दिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु वहि:स्थिनैर्दृश्यते । ज्ञाता० १२६ । जालघरगा - जालयुक्तानि गृहकाणि । जं० प्र० ४५ । जालपंजर - जालपञ्जरं- गवाक्षम् । जीवा० २०५, ३६० १ गवाक्षः । जं० प्र० ४९ । गवाक्षापरपर्यायाणि । राज० ६२ ।
जालयं - जालकं-छिद्रान्वितो गृहावयवविशेषः । प्रश्न० ८ । जालबंद - जालवृन्दं - गवाश्वसमूहः । जीवा० २६६ । जालविद - जालवृन्दः - गवाक्षसमूहः । जं० प्र० १०७ । जालांतररयणं - जालानि - जालकानि तानि च भवनभितिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररत्नम् । जीवा० ३७६ । जाला - सुभूमचक्रवर्त्तिनः माता । सम० १५२ । ज्वालाछिन्नमूलाऽनङ्गारप्रतिबद्धा | आचा० ४६ । महापद्ममाता । आव० १६१ । ज्वाला-अनलसंबद्धा । जीवा० १०७ । अनलसंबद्धा दीपशिखा वा । जीवा० २६ । ज्वाला - जाज्वल्यमानखादिरादिज्वाला अनलसंबद्धा दीपशिखा । प्रज्ञा० २६ । ज्वाला - अग्निशिखा । ठाणा ३३६ | छिन्नमूला - ज्वलनशिखा । उत्त० ६६४ । ज्वाला - इन्धनच्छिन्ना । ज्ञाता० २०४ । जालाउया - द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जालाणि-बन्धन विशेषरूपाण्यात्मनोऽनर्थहेतुन् । उत्त ०४०७७॥ जालासा- द्वीन्द्रियजीवविशेषः । जीवा० ३१ । जालि - वंशसमूहः । नंदी० १५५ । जालिः - अन्तकृद्दशानां ( ४४० )
मात्रम् । भग० २१५ ।
[ जालि
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248