Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 225
________________ जलप्लव: ] ८४ । जीवा० १७१ । भग० १५७ । उदधिकुमाराणामधिपतिः । प्रज्ञा० ६४ । आचार्यश्री आनन्दसागरसूरिसङ्कलितः जलप्लवः - उत्पुरः । जल बुब्बुयसमारणे - जलबुबुदसमानः । 1 जलभृङ्गारं जलमलं - मालिन्यम् । ज्ञाता० ३५ । जलमृगो-जहा जले निब्बुड्डो उल्लावेति 'बुडबुडे ति वा जलं एव जलमूगो । नि० चू० द्वि ३६ आ । जलमूय - जलमूक: - जलप्रविष्टस्येव ' बुडबुड' इत्येवं रूपो ध्वनिर्यस्य सः । प्रश्न० २५ । जलमूयओ - जलमूक: - जले ब्रूडित इव भाषमाणः । आव ० ६२८ । जलयं - जलजं - पद्मादि । जं० प्र० ३६० । जलयर - जलचरजं - पुट्ठालविशेषः । आव० ८५४ । जलेचरन्ति पर्यटन्तीति जलचराः । प्रज्ञा० ४३ | जलचर:तन्दुल मत्स्यप्रभृतिः । जीवा० १२६ । जले चरन्ति गच्छति चर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः । उत्त० ६६८ । जलरत - जलप्रभेन्द्रस्य लोकपालः । ठाणा० १६८ । जलराक्षसा:- राक्षसभेदविशेषः । प्रज्ञा० ७० । जलरुह - जलरुहः - द्वीपः समुद्रोऽपि च । प्रज्ञा० ३०७ । जले रुहन्तीति जलरुहाः- उदकावकपनकादयः । प्रज्ञा० ३० । जीवा० २६ । जले रुहन्तीति पद्मादयः । उत्त० ६६२ । जलवासिणो- जलनिमग्ना । भग० ५१६ । ये जलनिषण्णा एवासते । निरय० २५ । जलविच्छु - जलवृश्चिक : - चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । जीवा० ३२ । जलवोरिए - जलवीर्यः । ठाणा० ४३० । जलाभि सेयं - जलक्षरणम् । भग० ५२० । जलाभि सेय कढिणगायभूता-तत्र जलाभिषेक कठिनगात्रभूताः प्राप्ता ये ते । ये स्नात्वा न मुञ्जते, स्नात्वा स्नात्वा पाण्डुरीभूतगत्रा इति । निरय० २५ । जलुगा-जलौका - जलजन्तुविशेष: । आव० ६२३ । जलूगा - जलौका - अनेषणा प्रवृत्तदायकस्य मृदुभावनिवार Jain Education International 2010_05 [ जव णार्थ सूचकत्वात् साधोरुपमानम् । दश० १८ । जलजन्तुविशेष: । आव० १०२ । जलोकस: - दुष्टरक्तार्काषिण्यः । उत्त० ६६५ । जलोया - द्वीन्द्रियजन्तु विशेषाः । प्रज्ञा० ४१ । जीवा० ३१ । चर्मपक्षिविशेषः । प्रज्ञा० ४१ । जोवा ० ४१ । जलौका- जन्तुविशेषः । दश० १४१ । जल्ल - जल्लो - मलः । विशे० ३७६ । शरीरमलः । ज्ञाता ० २०३ | जल्लाः- राज्ञः स्तोत्रपाठकाः । राज० २ । कमढीभूतो । नि० चू० प्र० १०८ आ । मलथिग्गलं जल्लो। नि० चू० प्र० १६० आ । मलः । भग० ३६० । उत्त० ८३ । औप० २८ । आव० ४७ । ठाणा ० ३४३ । जल:वरत्राखेलकः, राजस्तोत्रपाठको वा । जीवा० २८१ । आव० ६१६ । औप० ३ । वरत्राखेलकः । प्रश्न० १३७, १४१ । अनु० ४६ । दश० ११४ । जं० प्र० १२३ । शुष्कप्रस्वेदः । सूत्र० ८२ । चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न० १४ । रजोमात्रम् । औप० ८६ । मलविशेषः । प्रश्न० १३७ । याति च लगति चेति जल्ल:पृषोदरादित्वा निष्पत्तिः स्वल्पप्रयत्नापनेयः । जीवा ० २७७ । शरीरमलः । प्रश्न० १०५ । जं० प्र० २४८ ॥ जल:- रजोमात्रम् । भग० ३७ | देहमलः । सम० ११ । जल्ल कहा- जल्लकथा - वरत्राखेलकसम्बन्धिनीकथा । दश० ११४ । जल्लखउरियं - मलकलुषितम् । पिण्ड० ९३ । जल्ल गंद्धो - मलगन्ध: । आव० ८१५ । जलगवेज। नि० चू० प्र० ३५२ अ । जलपरीसहे - शरीरवस्त्रादिमलस्य परीषहः, अष्टादशः परीषहः । सम० ४० । जल्लिय - जल्लो - मलः । उत्त० ५१७ । यलितः - यान लगनधर्मोपेतमलयुक्तः । भग० २५४ । जल्लू सत - जलोदरः - व्याधिविशेषः । आव० ६११ । जल्लेसाई - या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि यस्या लेश्यायाः सम्बन्धिनीत्यर्थः । भग० १८८ । जव - यवाः - धान्यविशेषः । दश० १९३ । औषधिविशेषः । प्रज्ञा० ३३ । यवो यवनालकः, स च कन्या चोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरण करूपेण ( ४३४ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248