Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जर]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ जलप्पन
जर-जरा-वयोहानिलक्षणा । प्रशा० ३ ।
प्रथमो लोकपालः। ठाण० १९८ । जरकुमार-जराकुमार:-कृष्णवधकः । अन्त० १६ । वसु- जलइ-ज्वलति-ज्वालामालाकुलो भवति । जीवा० २४८ । देवपुत्रः । नि० चू० प्र० १९४ आ ।
जलइत्तइ-ज्वालयितुं-उत्पादयितुं वृद्धि वा नेतुम् ।दश०२०१॥ जरग्गहिया-ज्वरग्रहिता:-सामायिकलाभे दृष्टान्तः । आव० जलकंत-जलकान्त:-पृथिवीभेदः । आचा० २६ । उदधि७५ ।
कुमाराणामधिपतिः। प्रज्ञा० ९४ । जीवा० १७० । ठाणां० जरढं-जरठम । जीवा० १५५ । पुराणम् । औप०७।। ८४, २०५ । जलकान्तेन्द्रस्य लोकपालः । ठाणां० १९८।
जरठानि, पुराणत्वात् कर्कशानि । जं० प्र० २६ । मणिभेदः । उत्त०६८९। सप्तमो दक्षिणनिकायेन्द्रः । जरते-जरक:
।ठाणा० ३६५ । भग० १५७ । जलकान्त:-मणिविशेषः । जीवा० २३ । जरला-चतुरिन्द्रियजन्तुविशेषाः । जीवा० ३२ ।
आव० ३५५ । प्रज्ञा० २७ । जरा-जरा-बयोहानिलक्षणा । दश०२३३ । वार्द्धक्यम् ।। जलकारी-चतुरिन्द्रियजीवः । उत्त० ६९६ ।
भग० १६७ । वयोहानिलक्षणा । आव. १४८ । जलकीड-देहशुद्धावपि जलेनाभिरतिः । निरय० २६ । जराउ-जरायु:-गर्भवेष्टनम् । प्रश्न. ६० ।
जलचर-जलचरः मत्स्यादिः । दश० ५५ । जराउय-जरायुवेष्टिता जायन्त इति जरायुजाः, गोमहि- जलचारिया-चतुरिन्द्रियविशेषाः । जीवा० ३२ । प्रज्ञा. व्यजाविकमनुष्यादयः । दश० १४१ । मनुष्यादयः । ४२ । प्रश्न०६० ।
जलज-पद्यम् । जीवा० १३६ । जलजं-पद्यम् । भग. जराकणिम-जराकूणपश्च-जीर्णताप्रधानशब्दः । भग०।
जलणं-ज्वलनं शेत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थ जराकुमार-वासुदेवजेट्ठभाऊ। बृ० तृ० ११३ अ । वा प्रकाशकरणाय वा दीपप्रबोधनम् । प्रश्न० १२७ । जराजुण्णा-जराजीर्णाः । व्य० द्वि० २६६ अ । ज्वलयति-दहतीति ज्वलन:-क्रोधः । सूत्र० ५२ । जराघुणियं-जराघूर्णितम् । उत्त० ३२६ ।
जलणप्पवेसे
।ठाणा०६३ । जरासन्ध-नृपविशेषः। प्रश्न०६०। जरासन्धः । आव० जलणसिहा-ज्वलनशिखा-आचारविषये हुताशनब्राह्मण३६५ । राजविशेषः। दश० ३६ । राजगृहनगरनायको | भार्या । आव० ७०७ । नवमः प्रतिवासुदेवः । प्रश्न० ७५ । अप्रमादविषये राज- जलणाइभयं-ज्वलनादिभयम् । आव० ४०७ । गृहनगरे राजा । आव० ७२१ ।
जलणो-ज्वलन:-आचारविषये हताशनब्राह्मणज्येष्ठपुत्रः । जरासिंधु-जरासिन्धः-राजगृहे नृपति । उत्त० ४६०। ज्ञाता० आव० ७०७ । २०६ । जरासिन्धु:-कृष्णवासुदेवशत्रुः नवमः,प्रतिवासुदेवः । जलधरा-वृषणौ । बृ० तृ. ६८ आ। नि० चू० द्वि० आव० १५६ ।
३२ अ । जरु-जरायुः । आव० ७४२ ।
जलनं-ज्वलनं-दीपनम् । उत्त० ७११ । जरुला-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । जलपट्टणं-जलेण जस्स भंडं आगच्छति । नि० चू० द्वि० नरो-ज्वरः । प्रश्न० १६ ।
७० आ। जलपट्टणं पुरिमाती । नि० चू० प्र०२२६ जलंति-ज्वलन्ति-ज्वालारूपा भवन्ति भास्वराग्नितां प्रति
अ। जलपत्तनं-यत्र जलपथेन भाण्डानामागमस्तदाद्यम् । पद्यन्त इत्यर्थः । जं० प्र० ४१६ ।
प्रश्न० ३८ । जलंतो-जलान्तः-जलपर्यन्तः, जलस्योपरि प्रकटः। जीवा० जलपत्तनं-जलमध्यवर्ति पत्तनम् । उत्त०६०५ । आचा० ३१५ ।
२८५।
. जल-सामायिकलामे दृष्टान्तः । आव०७५ । जलकान्तेन्द्रस्य । जलप्पभ-जलप्रभ:-उत्तरनिकाये सप्तम इन्द्रः । ठामा.
( अल्प० ५५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248