Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जमगसमग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[जम्मणमहो
यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थिती । जं. प्र. जमलपाणिणा-मुष्ठिना । भग० ७६७ ।
जमला-यम लाति-आदत्त इति यमला। आव० ५६६। जमगसमग-यमकसमक-युगपत् । विपा० ४० । जं० प्र० जमलिय-यमलतया समश्रेणितया तत्तरूणां व्यवस्थित१६२ । यमकसमकं एककालम् । राज० २४ । योग- त्वात् संजातयमलत्वेन यमलितम् । भग० ३७ । यमपद्येनेत्यर्थः । उपा० ३५ । युगपत् । ज्ञाता० १४६ । लतया समश्रेणितया व्यवस्थिताः । ज्ञाता० ५ । जमगा-यमकाः-शकुनिविशेषाः । जं० प्र० ३१६ । यमको। जलियाओ-यमलं नाम समानजातीययोलतयोर्युग्मं तत्सजं० प्र० ३१६ । यमको-उत्तरकुरी पर्वतविशेषो । जं. जातमास्विति यमलिताः । जं० प्र० २५ । प्र० ३१६ । पर्वतविशेषो । जीवा० २८६ । जमलोइया-यमलौकिकात्मनः अ(म्बाम्ब)म्बादयः । जमगाणं-यमकदेवाभिलापेन । जं०प्र० ३१६ ।
सूत्र० २२१ । जमतीयं-यदतीतं-सूत्रकृताङ्गस्य पञ्चदशमध्ययनम् । सूत्र० | जमा
। भग० ४६३ । २५३ ।
जमालि:-सम्यकशास्त्रार्थपरिज्ञानविकलः । बृ० प्र० जमदग्गिओ-जामदग्न्यः-परशुरामः । आव० ३६१ । २१६ आ । निह्नवविशेषः । सूत्र०६८। आव० ५२३ । जमदग्गिजडा-जमदग्निजटा-वालकः । उत्त० १४२ । उत्त० १८ । नंदी० २४८ । मिथ्यादर्शनशल्ये जमदग्गिसुओ-जमदग्निसुतः-पशुरामः । जीवा० १२१ । दृष्टान्तः । आव० ५७६ । प्रथमो निवः । ठाणा० जमदग्नि-परशुरामपिता स । सूत्र० १७०, १७८ ।। ४१० । भग० ६१६, ६२० । यस्माद्बहुरता उत्पन्नाः जमदेवकाइय-यमदेवताकायिक:-यमसत्कदेवतानां सम्ब- | स आचार्यविशेषः । आव० ३११ । विशे० ६३४ । न्धिनः । भग० १६७ ।
प्रथमो निह्नवः । व्य० द्वि० १७६अ। भग० ५४८ । जमप्पभे
। ठाणा० ४८२ । । निर्गमे दृष्टान्तः । ज्ञाता० १५२ । जमलं-सहत्ति । भग० ६७२ । यमलं-समसंस्थितद्वय- जमालिपभवो-जमालिप्रभवः-बहुरतः । आव० ३११ । रूपम् । ज्ञाता० २ । यमलं-समश्रेणिकम् । जीवा जमाली-राजकुमारनाम । निरय० ४० । अश्रद्धायां १६६, २०७, ३५६ । यस्मिन् द्वौ द्वौ वर्गों समुदिती दृष्टान्तः । नि० चू० तृ० १२७ आ । भग० ५४८ । एकं तत् । प्रज्ञा० २८० ।
जमालि:-भगवद्भागिनेयः । विपा० १० । बहरतविषजमलजणणीसरिच्छा-यमलजननीसदृशः । ओघ०१८५।। यो निह्नवः, सुदर्शनासुतः । उत्त० १५३ । क्षत्रियकुण्डजमलजुगलं-यमलयुगलं-समश्रेणिकयुगलरूपी । जीवा० ग्रामे कुमारविशेषः । भग० ४६१ । २७५ ।
| जमिगाओ-यमिके नाम राजधान्यौ । जं० प्र० ३१६ । जमलजुगलजीहालो-यमं लाति-आदत्त इति यमला, य- जमत्तं-यदुक्तं-एतत् तात्पर्य मित्यर्थः । विशे० १२२८ । मला युग्मजिह्वा यस्य सः यमलयुग्मजिह्वः। आव०५६६ । जम-चमरेन्द्रस्य द्वितीयो लोकपालः । ठाणा० १६७ । जमलजुयल-यमलयुगलं-समश्रेणिक युगलम् । राज० अहिंसादिर्यमः । प्रश्न० १३२ ।
२२ । जीवा० १२२ । यमलयुगलं-द्वयम् । भग० ३१८ । जम्बलए-जम्बूलकाः । उपा० ४० । जमलज्जुणा-यमलार्जुनो-कृष्णपितृवैरिणी विकुवितवृश्न- जम्बस्वामी-गुरुपर्यक्रमलक्षणसम्बन्धोपदर्शने सुधर्मस्वामिरूपो विद्याधरो । प्रश्न० ७५ ।
शिष्यः। भग०६ । अनन्तरागमवान् । आव० ५७ । सुधर्मजमलपयं-समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां य- स्वामिनः शिष्यः । नंदी०११४ । अनु० २१९ । आचा० मलपदमिति सज्ञा । प्रज्ञा० २८० । कालतवा । नि० २५। चू० द्वि० ६० आ।
जम्म-जन्म-सम्भूतिलक्षणम् । जीवा० ६० । जमलपया-तपःकालयोः सज्ञा । बृ० प्र०६३ आ। जम्मणमहो-जन्ममहः-जन्मोत्सवः । आव० १२१ ।
( ४३१)
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248