Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जतिणं ]
भिग्रहाद्युपेताः साधवः । राज० ४६ । जतिणं -जयनीत्वं शेषकूम्र्म्मगतिजेतृत्वात् । ज्ञाता० ६६ । जतिणा - जयिन्या विपक्षजेतृत्वेन । ज्ञाता० ३६ । जतुगृहं - लाक्षागृहम् । उत० ३७८ ।
जतो - जयः - अपगमः । व्य० प्र० २२ आ
. जत्त - यात्रा - सङ्ग्रामयात्रा । निरय० १७ । यतः । आचा० ५३ । यात्रा । आव० १७३ । वन्दनके चतुर्थस्थानम् । आव० ५४८ । यत् । उत्त० ५५ । जत्ता - यात्रा - तपोनियमादिलक्षणा, क्षायिक मिश्रोपशमिक भावलक्षणा वा । आव० ५४७ । यात्रा - विग्रहार्थं गमनम् । ज्ञाता० १४६ । यात्रा । आव० २१६, २२५ । संयमयात्रा | उत्त० ५५ ।
जत्ताभयगो- दसजोयणाणि मम सहारण एगागिणा वा गंतव्यं एत्तिएण घणेण ततो परं ते इच्छा, अन्ने उभयं भांति - गंतव्यं कम्मं च से कायव्वंति । नि० चू० द्वि०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
४४ अ ।
जत्तासिद्धो-यो द्वादश वारा: समुद्रमवगाह्य कृतकार्य आगच्छति सो । यात्रासिद्धः । आव ० ४१४ । जत्थत्थमिए-यो यत्रैवास्तमुपैति सविता तत्रैव कायत्सर्गादिना तिष्ठतीति यत्रास्तमितः । सूत्र० ६५ । जन - अस्यास्मन्मित्र विग्रहस्य परित्राणं मत्तो भविष्यति इत्यादिकरूपम् । ठाणा० १५२ । तिर्यग्नरामरा एव, जायन्त इति जनाः । आचा० २५५ । जनपदाः जनानां - लोकानां पदानि अवस्थानानि येषु जनपदाः- अवन्त्यादयः साधुविहरणयोग्याः अर्द्धषड्विंश तिर्देशाः । आचा० २५४ । जना:-जीवाः । नंदी० १११ ।
६४ ।
जन्नदत्तो - यज्ञदत्त :- सत्यो ( शौचो) दाहरणे यज्ञयश: सौमि श्योः पुत्रः । आव० ७०५ ।
जन्नवाड-यज्ञपाट: । आव० २२६ । उत्त० ३५.८ । जन्नवायपडिए - । आचा० ४२४ 1
जनोवइए - यज्ञोपवीतम् । आव ० ३०५ । जन्म - लोकः । प्रश्न० ८६ । जप-मन्त्र्याद्याभ्यासः । अनु० २६ । जपा - गुच्छविशेषः । आचा० ५७ । जपाकुसुमं - पुष्पविशेषः । जीवा० १६१ । जप्प - परिगृह्यं सिद्धान्तं प्रमाणं च छलजातिनिग्रहस्थानपरं भाषणं यत्र जल्पः । नि० चू० प्र० २४० अ । वाद एव छलजातिनिग्रहस्थानपरो जल्पः । सम० २४ । सम्यग् हेतुदृष्टान्तैर्यो वादः । सूत्र० ९३ । वाद एव विजिगीषुणा साधं छलजातिनिग्रहस्थानसाधनोपालम्भः । सूत्र ० २२६ ।
जम-यमो - दक्षिणदिक्पालः । जं० प्र० ७५ । यमाः -प्राणातिपातविरमणादयः । ज्ञाता० ११० । जमईए - यमकीयं - यमकनिबद्धसूत्रम् । सम० ३१ । जमईयं - यदतीतं - सूत्रकृताङ्गाद्यश्रुतस्कन्धे पञ्चदशमध्ययनम् । आव० ६५१ ।
जमकाइय-यमकायिकः । भग० १६७ | यमकायिक:दक्षिणदिक्पाल देवनिकायाश्रितोऽसुरः अम्बादिः । प्रश्न० १६ ।
जनार्दनः - कृष्णः । व्य० प्र० १८८ आ । बृ० तृ० जमग- यमकः - शकुनिविशेषः । जीवा० २८६ ॥
जमगपव्यए - पर्वतविशेषः । भग० ६५४ । जमगप्पभं - यमकप्रभं यमकः - शकुनिविशेषस्तत्प्रभं तदाकारम् । जीवा० २८६ ।
जमगवरा - यमकवरी - नीलवद्वर्षघरप्रत्यासन्नो शीताभिधानमहानद्युभयतटवर्तनो पर्वती । प्रश्न० ९६ । जमगसंढाणसं ठिआ-यमकी- यमलजाती भ्रातरौ तयोर्यत्संस्थानं तेन संस्थितौ परस्परं सदृशसंस्थानो, अथवा
२३० आ ।
जन्न - यज्ञः -पूजा । बृ० द्वि० १६६ आ । यज्ञः - नगादिपूजा। भग० ४७३ । ज्ञाता ० ५६ । प्रश्न० १४० १५५ । भावतो देवपूजा | अहिंसायाः षट्चत्वारिंशत्तमं नाम ।
प्रश्न० ६६ । यागः । प्रश्न० ३६ ।
जन्नइ - यज्ञयाजिनः । भग० ५११ । जन्न इज्जं याशीयं- उत्तराध्ययनेषु पञ्चविंशतितममध्ययनम् ।
Jain Education International 2010_05
उत्त० ६ ।
जन्नई - यज्ञयाजिन: । औप० ६० ।
जन्नतिज्जं - उत्तराध्ययनेषु पञ्चविंशतितममध्ययनम् । सम०
[ जमगसंढाणसंठिय
(830)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248