Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ जक्खो ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: जक्खो-यक्षः-द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३२१, जगारि । बृ० प्र० २५७ अ। ३७० । यक्षः । दश० ६८ । इज्यते पूज्यत इति, याति जग्गण-जागरणं-रात्रौ प्रहरकप्रदानम्। बृ०प्र०२६० अ । वा तथाविद्धि नमुदयेऽपि क्षयमिति यक्षः । उत्त० १८७ । जग्गहो-यद्ग्रहः । आव० २२३ । जग-यकम् । ६० द्वि० १४६ अ । जगत-औदारिक- जग्गावड-जागरयति-कुशलानुष्ठाने प्रवर्त्तयति । आचा० जन्तुग्रामः । सूत्र० ५१ । यकृत्-दक्षिणकुक्षौ मांसग्रन्थिः । । ३०७ । प्रश्न० ८ । जगन्ति-प्राणिनः । दश०.१७६ । जग:- जघन्यं-अधमम् । आव० ५८५ । जन्तुः । सूत्र० १६२ । जगच्छब्देन सकलचराचरपरि- जघन्य:-नैश्चयिकः । आव० ११ । ग्रहः, सकलचराचररूपः, सकलप्राणीगणपरिग्रहः । नंदी० जघन्यस्थितिका:-जघन्या-जघन्यसङ्ख्या समयापेक्षया १३ । जगच्छब्देन सञ्झिपञ्चेन्द्रियपरिग्रहः । नंदी०१२ । स्थितिर्येषां ते-एकसमयस्थितिकाः । ठाणा० ३५ । लोकालोकात्मकम् । नंदी० २३ । जगद्-धर्माधर्माकाश- जच्च-जात्यः-प्रधानः । ज्ञाता० २६ । जीवा० २७१ । पुद्गलास्तिकायरूपम् । नंदी० २३ । जात्यः उत्कृष्टः । आव० १८३ । जात्य:-काम्बोजादिजगह-जगती-जम्बूद्वीपकोट्टम् । जं० प्र० ३०३ ।। देशोद्धवः । ज्ञाता० ५८ । जगई-जगती-प्राकारकल्पा । जं० प्र० २८४ । जच्चकणगं-जात्यकनक-षोडशवर्णककाञ्चनम् । जं० प्र० जगईपन्वया-पर्वतविशेषाः । जं० प्र० ४४ ।। १४८ । जगच्चन्द्राः-आचार्यविशेषः । जं० प्र० ५४३ । जजुव्वेद-यजुर्वेदः-चतुर्णा वेदानां द्वितीयः । भग०११२ । जगट्ठभासी-जगदर्थभाषी-जगत्या-जगदर्था ये यस्य व्य- जज्जरिते-झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादि वस्थिताः पदार्थास्तानाभाषितुं शीलमस्येति । कुष्ठिनं वाद्यशब्दवत् । ठाणां० ४७१ । कुष्ठीत्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः सो जज्जियं-यावज्जीवम् । व्य० प्र० २५१ । वा। जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवावि- जज्जीवं-यावज्जीवं-जीवितपर्यन्तम् । पिण्ड० १४५ । द्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचित्प्रकारेणा- यावज्जीवम् । व्य० द्वि० २८ आ । सदर्थभाषणेनाप्यात्मनो जयमिच्छतीति । सूत्र० २३४।। जट्टि-प्रहारविशेषः । नि० चू० प्र० ३२ अ । जगडिज्जंता-कदीमाना । ग० ।। जडालो-जटालः-अष्टाशीतौ महाग्रहे त्रयपञ्चाशत्तमः । जं. जगडितो-प्रेरितो । नि० चू० प्र० ७७ अ । प्र० ५३५ । जगती-जम्बूद्वीपस्य प्राकारकल्पा पालीति । सम० १४ । | जडिज्जइ-बध्यते । आव० ६२१ । वेदिकाधारभूता पाली । ठाणां० ४३६ । जडियाइल्लए-अष्टाशीती महाग्रहे पञ्चपञ्चाशत्तमः । जगतीपव्वयं-जगतीपर्वतक:-पर्वतविशेषः। जीवा० २००। ठाणा० ७६ । जगतीसमिया-जगत्याः समा-समाना सैव जगतीसमिका।। जडिल-जटावती-वलितोद्वलिता । भग० ७०५ । जीवा० १८० । जडिलए-जटिलक:-पञ्चदशभेदेषु कृष्णपुद्गलेषु द्वितीयभेदः । जगत्स्वभावः-द्रव्याणामनादिमत्परिणामयुक्तता प्रादुर्भाव- सूर्य ० २८७ । राहुदेवस्य द्वितीयनाम । सूर्य० २८७ । तिरोभावस्थित्यन्यतानुगुणविनाशा: । तत्त्वा० ७-७। जडी-जटित्वम् । उत्त० २५० । जगनिरिसए-जगनिश्रितः-चराचरसंरक्षणप्रतिबद्धः । दश० जड्ड-स्वहितपरिज्ञानशून्यत्वात् जड्डः । आव० ७६७ । २३१ । हस्ती । बृ० प्र० २४७ आ। बृ० द्वि० १०६ अ । जगय-यतः-दक्षिणकुक्षिगतोदरावयवविशेषः । भग० बृ० तृ० २३६ आ । पिण्ड० ११५। हत्थी। नि० चू० प्र० ४७ आ। नि० चू० प्र० २००आ। नि० चू० जगारमगारं-जन्ममर्मकर्म । ग० । द्वि० १०६ आ । ओघ० ६७ । ( ४२८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248