Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ जंदिटुं] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः- [जंपियतिलकीडगा जंदिटुं-यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति । | ३५ । सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती द्वीपः । प्रज्ञा० ३०७ । भग०११६ । ठाणा० ४८४ । जम्ब्या-सुदर्शनापरनाम्न्याऽनाहतदेवावासभूतयोपलक्षितो जनतो-यज्ञयाजिनः । निरय० २५ । द्वीप: जम्बूद्वीपः । जं० प्र० प्रस्ता० ४ । जंपानं-युगम् । अनु० १५६ । जंबूद्वीपप्रज्ञप्ति-जम्ब्वा-सुदर्शनापरनाम्न्याऽनादृतदेवावासजंपियं-जल्पितं-मन्मनोल्लाप दि । उत्त० ६२६ । | भूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-नि:शेषकुजंबवइ-जाम्बवती, अन्तकृद्दशानां पञ्चमवर्गस्य षष्ठमध्य- तीथिकसागम्य यथावस्थितस्वरूपनिरुपणलक्षणेन ज्ञप्तिःयनम् । अन्त० १५ । ज्ञापनं यस्यां ग्रन्थपद्धती शतिर्शानं वा यस्याः सकाशात जंबवई-जम्बूमती । अन्त० १८ । सो, अथवा जम्बूद्वीप प्रान्ति पूरयन्ति स्वस्थित्येति जम्बूजंबवती-जाम्बूमती, कृष्णवासुदेवराज्ञी। अन्त० १८ ।। द्वीपप्राः जगतीवर्षवर्षधराधास्तेषां ज्ञप्तिर्यस्याः सकाशात् जंबालः-कईमः । ठाणा० १४५ । सा। जं० प्र० ४। जंबुडालं-जम्बूशाखा । आव० ३१८ । जंबूपेठे-जम्बूपीठम् । जं० प्र० ३३० । जंबुद्दीवे-नवमशतके जम्बूद्वीपवक्तव्यताविषयः प्रथमो- जंबूफलं-जम्बूफलं फल विशेषः । प्रज्ञा० ३६० । द्देशकः । भग० ४२५ । जम्ब्वुपलक्षितस्तत्प्रधानो वा | | जंबूफलकलिका-रिष्ठाभा या मदिरासा । जं० प्र० १००। द्वीपो जम्बूद्वीपः । आव० ७८८ । जंबूफलकालिवरप्रसन्ना-सुराविशेषः । जीवा० ३५१ । जंबुफलकालिया-जम्बूफलवत् कालेव कालिका जम्बूफल- | जंबूवई-जम्बूवती। आव० ६५ । कालिका । प्रज्ञा० ३६४ । जंबूवणं-जम्बूवनं-जम्बूवृक्षा एव समूहभावेन यत्र स्थिताजंबुवत्-सुग्रीवराजस्य मन्त्री । प्रश्न० ८६ । स्तत् । जं० प्र० ५४० । जंबुवती-नारायणराज्ञी । बृ० प्र० ३० आ । जंबूसंडं-जम्बूखण्डं-ग्रामविशेषः । आव० २०७ । जंबू-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः । जंभका-जम्भकाः तिर्यग्लोकवासिनो देवविशेषः । प्रश्ना० ठाणा० ४३७ । सुधर्मस्वामिनः शिष्यः । सूत्र० ७२ ।। ११६ । प्रज्ञा० २२ । जम्बू:-अपरनामसुदर्शना, वृक्षविशेषः । | जंभगो-जृम्भक:-व्यन्तरः । आव० १८० । उत्त० ३५२ । जम्बू:-उत्तमतरुविशेषः । प्रश्न० १३६ । | जंभया-ज़म्भन्ते विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये स्थविरः । बृ० प्र० १६६ अ । सत्पुरुषत्वे दृष्टान्तः । ते जम्भकाः-तिर्यग्लोकवासिनो व्यन्तरदेवाः । भग० बृ० प्र० २३० अ । सुहम्मस्स सिस्सो। नि० चू०प्र० । ६५४ । २४३ अ । जम्बुणामेण पितापव्वावितो । नि० चू० | जंभा-जम्भा मत्स्यबन्धविशेषः । विपा० ८१ । द्वि० २६ आ । एकास्थिवृक्षविशेषः। प्रज्ञा० ३१ ।। जंभाइए-जृम्भितं-विवृतवदनस्य प्रबलपवननिर्गमः । भग० ८०३ । ज्ञाता० १ । आव० ७७६ । जंबूणय-जाम्बूनदं-रक्तसुवर्णम् । जं० प्र० ३७४ । | जंभायंत-विजृम्भमाणं-शरीरचेष्टाविशेषं विदधानम्। ज्ञाता० सुवर्णम् । जं० प्र० ५६ । जंबूणया-जम्बूनदं-ईषद्रक्तस्वर्णम्, सिरिनिलयम् । जं० भियगाम-जृम्भिकाग्रामम् । आव० २२६, २२७ । प्र० २८४ । जंपिय-यापित:-कालान्तरप्रापितः । ज्ञाता० २३१ । जंबूणयामय-जाम्बूनदमयौ-सुवर्णनिर्वृत्ती। भग० ४५६ । जंपियतिलकीडगा-यापिताः कालान्तरप्रापिता ये तिला:जंबूदीवंतो-जम्बूद्वीपान्तः-जम्बूद्वीपदिक् । जीवा० ३१५।। धान्यविशेषास्तेषां ये कीटकाः-जीवविशेषस्तद्वद् ये वर्णजंबूद्दीवे-जम्बूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपः । अनु०६०। साधात् ते तथा तांश्च यापिततिलकीटकाः । ज्ञाता० जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः । ठाणा० २३० । ( ४२६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248