Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
किचिमिच्छ ] -
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०.२
[ जंतुयं
कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता। जंघापरिजिय-मूलद्वारविवरणे साधुः । जंघापरिजितनामा अन्त० १६ ।
| साधुः । पिण्ड० १४४ । किचिमिच्छ-खेलसिंघानाविधिनिसर्गाभोगानाभोगसह- | जंघाबलपरिहीणो-परिक्षीणजङ्घाबलः । आव० ५३६ । . साकाराद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या-असम्यक् तद्वि-जंजुका-तृणविशेषः । प्रज्ञा० ३० । षयं मिथ्येदमित्येव प्रतिपूर्वकं मिथ्यादुष्कृतकरणं | जंत-यन्त्रम् । उत्त० ११६ । प्रपञ्चः । जीवा० १६६ । यत्किञ्चिन्मिथ्या प्रतिक्रमणमिति । ठाणा० ३८०। ३५६ । उच्चाटनाद्याक्षरलेखनप्रकारः, जलसङ्ग्रामादिकिचिमिच्छा-यत्किञ्चिन्मिथ्या-यत्किञ्चिदाश्रित्य मि. | यन्त्रं वा । प्रश्न० ३८ । यन्त्रं-अरघट्टादि । प्रश्न ८ । थ्या । आव० ५४८ ।
नानाप्रकारम् । जीवा० १६० । अरकोपरिफलकचक्रकिचिमिच्छामि-यत्किञ्चनानुचितं तन्मिथ्या-विपरीत वालम् । जीवा० १६२ । पाषाणक्षेपयन्त्रादि । औप० दुष्ठ मे-मम इत्येवं वासनागर्भवचनरूपा एकाऽन्या गरे । १२ । यन्त्रशाला गुडादिपाका । यन्त्रशालासु गुडादिनाठाणा० २१५ ।
मुत्सेचनार्थमलाबूनि धार्यन्ते । बृ० द्वि० २४६ अ । यन्त्रजंगंध-यद्गन्ध-यादशगन्धवत् । ओघ० २२३ । । सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपम् । जं० प्र० २६२ । जंगल-निर्जलः । बृ० प्र० १७५ आ ।
चारकोपरि फलकचक्रवाल: । जं०प्र० ३७ । यन्त्रं-कोल्हजंगला-जङ्गला:-जनपदविशेषः । प्रज्ञा० ५५ ।
कादिघाणकविषयम् । पिण्ड० ११३ । यन्त्रिका: । ओघ० जंगिते-जङ्गमा:-त्रसास्तदवयवनिष्पन्नं जाङ्गमिक-कम्ब- ७५ । यन्त्र-व्रीह्यादिदलनोपकरणम् । पिण्ड० १०६ । लादि । ठाणा० ३३८ । जंगमजमौर्णिकादि । ठाणा० गच्छन् । आव० ४२० ।
जंतकम्म-यन्त्रकर्म-बन्धन क्रिया । भग० ३२२ । जंगियं-जङ्गमोष्ट्राचूर्णानिष्पन्नम् । आचा० ३६३ । त्रसा- | जंतग-मट्टियादी । दश० चू० ७६ । यात:-यायी । आव० वयवनिष्पन्नं वस्त्रम् । बृ० द्वि० २०१ अ।
४३१ । जंगोलं-विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि
जंतणा-यन्त्रणा-पीडा । आव० २३४ । सर्पकोटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थ जंतपत्थर-यन्त्रप्रस्तरः-घरट्टादिपाषाणः, यन्त्रमुक्तपाचेति आयुर्वेदपञ्चमाङ्गम् । विपा० ७५ ।
षाणो वा । प्रश्न० २० । गोफणादिपाषाणः । प्रभ० ४८ । जंगोली-विषविघाततन्त्रमगदतन्त्रमित्यर्थः। ठाणा०४२७ जंतपासय-यन्त्रपाशकः । आव० ३४२ । जंघा-अङ्गविशेषः । आचा० ३८ । संपूर्णजंघाच्छादकं |
जंतपीलग-श्रेणिविशेषः । जं० प्र० १९४ । चर्म । बृ० द्वि० २२२ आ । जान्वधोवर्ती खुरावधिर
जंतपोलणकम्म-यन्त्रपीडनकर्म । आव० ८२६ । वयवः । जं० प्र० २३४ ।
जंतलट्टी-यन्त्रयष्टिः-कृषिकर्मोपयुक्ता । दश० २१८ । जंघाचारण-लूतातन्तुनिर्वतितपुटकतन्तुन् रविकरान् वा जंतवाडचुल्ली-इक्षुयन्त्रपाटचुल्ली । ठाणा० ४१६ । यन्त्रनिश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । ।
पाटचुल्ली-इक्षुपीडनयन्त्रं तत्प्रधान: पाटकस्तस्मिन् चुल्ली । विशे० ३८० ।
जीवा० १२४ । जंघाचारणा-अतिशयचरणाच्चारणाच्चारणा:-विशिष्टाकाश- जंताणि-पाषाणक्षेपणयन्त्राणि । सम० १३८ । गमनलब्धियुक्ताः ते च जनाचारणा: । प्रश्न० १०६ । ये जंतिओ-यन्त्रितः । आव २०७। चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशे- जंतुर्ग-जन्तुकं- जलाशयजं तृणविशेषं पर्णमित्यर्थः । प्रश्न षास्ते जवाचारणा: । प्रज्ञा० ४२५ । शक्तितः किल | १२८ । रुचकवरद्वीपगमनशक्तिमान् । आव० ४७ । जङ्घाव्या-जंतुगा-वनस्पतिविशेषः । सूत्र० ३०७ । पारकृतोपकाराश्चारणा जङ्घाचारणाः । भग० ७६३ । । जंतुयं-जन्तुकं-तृणविशेषोत्पन्नम् । आचा० ३७२ । ( अल्प० ५४ )
( ४२५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248