Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ छैदोवद्वावणियकप्पद्विती] आचार्यश्रोमानवसागरसूरिसङ्कलितः [ जंकयसुकया छेदोवट्ठावणियकप्पद्वितो-पूर्वपर्यायच्छेदोपस्थापनीयं आ- द्वि० १२६ अ । रोपणीयं व्यक्तित: महावतारोपणं तस्थितिश्वोक्तलक्षणे- छेवट्टिया-छेवट्टिका, संहननविशेषः । ओघ० २२७ । ब्वेव दशसु स्थानकेष्ववश्यं पालनलक्षणा । ठाणा० १६८। छेवटुं-यत्रास्थीनि परस्परं छेदेन वर्तन्ते न किलिकामात्रेछेप्पं-पुच्छम् । विपा० ४६ । - णापि बन्धस्तत् छेदवत्ति । जीवा० १५, ४२ । छेय-छेकः । औप० ४ । छेद:-पुष्पफलादेः खण्डनम् । छेवतितो-असंविग्गहितो। नि० चू० प्र० २६३ आ। पिण्ड० १६१ । छेक:-दक्षः । आव०७० । ज्ञाता० ५८ । |छेवाडिया-छेवाडिनाम वल्लादिफलिका । राज. ३३ ॥ अपच्छेदः । औघ० ७२ । छेक:-निपुणः । ज्ञाता० २२१ । | छेवाडी-दीहो हस्सो वा पिहुलो अप्पबाहल्लो छेवाडी, ठाणां० २००। अहवा तनुपत्तेहिं उस्सीओ छेवाडी । नि० चू० द्वि० छेयकरे छेदनकरम् । आचा० ४२५ । छेयगं-छेदकम् । सूर्य० ११३ । छोए । सूत्र. २७७३ छेयण-छेदनं-कर्मणः स्थितिघातः । ठाणां० २१ । विभ छोटियं-छोटितं-स्फोटितम् । औप० १७ । जनम् । ठाणां ३४६ । विरहः। ठाणां० ३४६ । छेदनं छोडिओ-छोटितः । आव० ३६६ । उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननम् आचा० छोडिज्जति-छणिज्जति । नि० चू० प्र० १९२ अ । २६८। छोडियं-छोटितं-घट्टितम् । प्रश्न० ८२ । छेयणग-छेदनक-राशेरीकरणम् । अनु० २०७ । छोडियपडियं-छोटितपतितम् । आव० २१८ । छेयणयं-छेदनकम् । प्रज्ञा० २८१। छोढुं-छोटयित्वा । नि० चू० तृ० ३७ अ । निक्षिप्य । छेयसारहि-छेकसारथिः दक्षप्राजिता । भग० ३२२। आव० २६५ । स्थापयित्वा । आव० १६६ । छेयसुय-छेदश्रुतानि-प्रकल्पव्यवहारादीनि । व्य० प्र० छोता-विदारणं । नि० चू० प्र० ५६ आ। ११५ अ। नि० चू० प्र० २८१ अ। छोभ-अभ्याख्यानम् । बृद्वि० १६४ आ । बृ० द्वि. छया-छेदा:-अर्थच्छेदाः । व्य० प्र० ६० आ । छेका:- | ३१ अ। प्रस्तावज्ञाः । उपा० ४६ । छेका-निपुण।। भग० १६७, छोभगं-कलङ्कम् । नि० चू० प्र० २५२ अ । अब्भ५२७ । ज्ञाता० ३६। क्खाणं । नि० चू० द्वि० ६४ आ। अभ्याख्यानम् । व्य. छेयारियकणगखइयंतकम्म- ।आचा० ४२३ ।। प्र० २०४ अ । छरित्ता-हदित्वा । उत्त० १६६ । आव० ३१६ । | छोभगदिनो-अभ्याख्यानं दत्तं यस्मिन् स छोभगदत्तः । छेला-छगलकः । उत्त० १३८ । व्य० प्र० २०६ आ। छलावणय-छेलापनकं-उत्कृष्णबालक्रीडापनं, सेण्टिताद्यर्थ- | छोभय-अपमानम् । दश० ४७ । वाचकम् । आव० १२६ । छोभवंदणं-आरभटया छोभवन्दनं क्रियते । आव० ५२४॥ छेलिअ-सेंटितं हर्षोत्कर्षेण सीत्कारकरणम् । जं० प्र० छोभिय-क्षोभित:-कदर्थीकृतः। दश. ५८ । २०६। छोमो-निस्सहायः क्षोभणीयो वा। प्रश्न० ६४ । छलिय-सेंटितं-सीत्कारकरणम् । प्रश्न० ४६ । मुखवादि. छोय-छोक: लघुः । भग० ३१८ । पम् । बृ० तृ० २४७ आ। सेण्टनं-सेण्टितम् । विशे० छोल्लेति-निस्तुषीकरोति । ज्ञाता० ११६ । २७४ । छेव-छेवक-अशिवम् । बृ० तृ० १५६ अ । - यत् उद्देशवचनम् । आव० ४३८ । यदा । आव. छेवइओ-अशिवगृहीतः । वृ०४० १५० आ। .३५८ । छेवग-असिवं । नि० चू० प्र० ७५ आ। मारि । ब्य० । जंकयसुकया-यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठ (४२४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248