________________
छैदोवद्वावणियकप्पद्विती]
आचार्यश्रोमानवसागरसूरिसङ्कलितः
[ जंकयसुकया
छेदोवट्ठावणियकप्पद्वितो-पूर्वपर्यायच्छेदोपस्थापनीयं आ- द्वि० १२६ अ । रोपणीयं व्यक्तित: महावतारोपणं तस्थितिश्वोक्तलक्षणे- छेवट्टिया-छेवट्टिका, संहननविशेषः । ओघ० २२७ । ब्वेव दशसु स्थानकेष्ववश्यं पालनलक्षणा । ठाणा० १६८। छेवटुं-यत्रास्थीनि परस्परं छेदेन वर्तन्ते न किलिकामात्रेछेप्पं-पुच्छम् । विपा० ४६ ।
- णापि बन्धस्तत् छेदवत्ति । जीवा० १५, ४२ । छेय-छेकः । औप० ४ । छेद:-पुष्पफलादेः खण्डनम् । छेवतितो-असंविग्गहितो। नि० चू० प्र० २६३ आ। पिण्ड० १६१ । छेक:-दक्षः । आव०७० । ज्ञाता० ५८ । |छेवाडिया-छेवाडिनाम वल्लादिफलिका । राज. ३३ ॥ अपच्छेदः । औघ० ७२ । छेक:-निपुणः । ज्ञाता० २२१ । | छेवाडी-दीहो हस्सो वा पिहुलो अप्पबाहल्लो छेवाडी, ठाणां० २००।
अहवा तनुपत्तेहिं उस्सीओ छेवाडी । नि० चू० द्वि० छेयकरे छेदनकरम् । आचा० ४२५ । छेयगं-छेदकम् । सूर्य० ११३ ।
छोए
। सूत्र. २७७३ छेयण-छेदनं-कर्मणः स्थितिघातः । ठाणां० २१ । विभ
छोटियं-छोटितं-स्फोटितम् । औप० १७ । जनम् । ठाणां ३४६ । विरहः। ठाणां० ३४६ । छेदनं
छोडिओ-छोटितः । आव० ३६६ । उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननम् आचा०
छोडिज्जति-छणिज्जति । नि० चू० प्र० १९२ अ । २६८।
छोडियं-छोटितं-घट्टितम् । प्रश्न० ८२ । छेयणग-छेदनक-राशेरीकरणम् । अनु० २०७ । छोडियपडियं-छोटितपतितम् । आव० २१८ । छेयणयं-छेदनकम् । प्रज्ञा० २८१।
छोढुं-छोटयित्वा । नि० चू० तृ० ३७ अ । निक्षिप्य । छेयसारहि-छेकसारथिः दक्षप्राजिता । भग० ३२२। आव० २६५ । स्थापयित्वा । आव० १६६ । छेयसुय-छेदश्रुतानि-प्रकल्पव्यवहारादीनि । व्य० प्र० छोता-विदारणं । नि० चू० प्र० ५६ आ। ११५ अ। नि० चू० प्र० २८१ अ।
छोभ-अभ्याख्यानम् । बृद्वि० १६४ आ । बृ० द्वि. छया-छेदा:-अर्थच्छेदाः । व्य० प्र० ६० आ । छेका:- | ३१ अ। प्रस्तावज्ञाः । उपा० ४६ । छेका-निपुण।। भग० १६७, छोभगं-कलङ्कम् । नि० चू० प्र० २५२ अ । अब्भ५२७ । ज्ञाता० ३६।
क्खाणं । नि० चू० द्वि० ६४ आ। अभ्याख्यानम् । व्य. छेयारियकणगखइयंतकम्म- ।आचा० ४२३ ।। प्र० २०४ अ । छरित्ता-हदित्वा । उत्त० १६६ । आव० ३१६ । | छोभगदिनो-अभ्याख्यानं दत्तं यस्मिन् स छोभगदत्तः । छेला-छगलकः । उत्त० १३८ ।
व्य० प्र० २०६ आ। छलावणय-छेलापनकं-उत्कृष्णबालक्रीडापनं, सेण्टिताद्यर्थ- | छोभय-अपमानम् । दश० ४७ । वाचकम् । आव० १२६ ।
छोभवंदणं-आरभटया छोभवन्दनं क्रियते । आव० ५२४॥ छेलिअ-सेंटितं हर्षोत्कर्षेण सीत्कारकरणम् । जं० प्र०
छोभिय-क्षोभित:-कदर्थीकृतः। दश. ५८ । २०६।
छोमो-निस्सहायः क्षोभणीयो वा। प्रश्न० ६४ । छलिय-सेंटितं-सीत्कारकरणम् । प्रश्न० ४६ । मुखवादि.
छोय-छोक: लघुः । भग० ३१८ । पम् । बृ० तृ० २४७ आ। सेण्टनं-सेण्टितम् । विशे०
छोल्लेति-निस्तुषीकरोति । ज्ञाता० ११६ । २७४ । छेव-छेवक-अशिवम् । बृ० तृ० १५६ अ ।
- यत् उद्देशवचनम् । आव० ४३८ । यदा । आव. छेवइओ-अशिवगृहीतः । वृ०४० १५० आ।
.३५८ । छेवग-असिवं । नि० चू० प्र० ७५ आ। मारि । ब्य० । जंकयसुकया-यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठ
(४२४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org