________________
[ छेदावद्वावणिय
स्थापनं च यस्मिस्तत्, पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तत् । आव० १६ hagावणिय-छेदे - प्राक्तन संयमस्य व्यवच्छेदे सति यदुपस्थापनीयं - साधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः । भग० ३५० । ओवावणीयं- छेदोपस्थापनीयम् । उत्त० २५८ । छेगे - छेक : - द्वासप्ततिकलापण्डितः । जीवा० १२२ । छेज्जं - छेद्यम् । सूर्य ० ११३ । छेद्यं पत्रछेद्यादि । दश ० ८७ । छेदनकर्म्म - द्विधा करणम् । दश० २७० । जाछेयाणि गच्छचितायां प्रमाणभूतानि स्थेयानि - अनेकशः प्रीतिकराणि । व्य० प्र० २४१ ।
छुरिय क्षुरिका । आव० ५७८ । शस्त्रविशेषः । नि० ० छेत्तं - क्षेत्रं स्थानम् । औप० ४ । ज्ञाता० ३ । क्षेत्रम् |
ओघ० १६३ ।
छुन्ना ]
घुन्ना - छिन्ना: । (सं०)
छुषंतु - स्पृशन्तु भवन्त्वित्यर्थः । भग० १२२ । छुपेज क्षिपतु । आव ० ८२५ ।
छु भइ - प्रक्षिप्यते - प्रवेश्यते । बृ० द्वि० १७५ अ । क्षुभ्यतेजातमहाऽद्भुत शक्तिकः सन् ऊर्द्धमितस्ततो विप्रसरति । जीवा० ३०७ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
छुति - प्रक्षिपन्ति । आव ० १२८ । छुरं क्षुरप्रम् । आव० ६२७ ॥ छुरघरगसंठिते- क्षुरगृहकसंस्थितम् । सूर्य ० १३० । छुरमुंडो - क्षुरमुण्ड: । आव ० ६४७ |
छुरय-तृणविशेषः । प्रज्ञा० ३३ ।
प्र० १०५ अ ।
छुरिया - क्षुरिका । उ० ७११ ।
छुहति - क्षिपति | आव० २२६ ॥ छुहाचू० द्वि० ६६ आ ।
छेत्तुंडोअ - दव्वी । नि० ० प्र० १२८ आ । छेत्तण- छित्वा द्विधा विधाय । उत्त० २७३ ।
। नि० चू० प्र० २६५ अ । नि० छेद- करपत्रादिभिः पाटनम् । आव० ८१६ । प्रव्रज्यापर्यायस्वीकरणम् । भग० ६२० । छेदः - तपसा दुर्दमस्य श्रमणपर्यायच्छेदनम् । आव० ७६४ । जीवादिद्रव्यस्य विभागः । ठाणा० ३४६ । व्य० द्वि० ३४१ आ । छेदन - क्षपणम् । उत्त० ५६३ । छेदनकः - उदकाश्रितजीवः । आचा० ४६ । छेदारिहं-छेदाहं दिनपञ्चकादिना क्रमेण पर्यायच्छेदनम् । औप० ४२ । प्रव्रज्यापर्यायहस्वीकरणार्हम् । भग० ६२० । छेदेत्ता - छित्वा - व्यवच्छेद्य । ज्ञाता० ७७ । छेदोदइए-छेदश्व व्यय औदयिकश्च लाभः छेदौदयिकम् । बृ० द्वि० २३ आ ।
छेदोवट्ठावण - छेदः - पूर्वपर्यायस्य उपस्थापना च महावतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनम् । प्रज्ञा० ६४ । छेदोवद्वावणिय-छेदश्व पूर्वपर्यायस्योपस्थानं च व्रतेषु यत्र तत्छेदोपस्थानं तदेव छेदोपस्थापनिकं, ते वा विद्येते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते, आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम् । ठाणा० ३२३ । पूर्व पर्यायच्छेदोपस्थापनीयं - आरोपणीयं छेदोपस्थापनीयं, व्यक्तितो महाव्रतारोपणम् । ठाणा ०११६८ ।
छुहाइह - क्षुधार्तयोः । आव० ३६६ । छुहाकुडु - सुधाकुड्यं सुधामाष्टयं कुड्यम् | ओघ० १२७ ॥ छुहातिया - क्षुधादिता । आव० ३२३ । छुहा परद्धो-क्षुधापरिगतः । आव० ८१४ । छुहालुया - क्षुधालुका: । दश० ४२ । छुहिय - बुभुक्षितः । ज्ञाता ० १९२ । छूढाणि क्षिप्तानि । आव० ६३ । छूढो - क्षिप्तः । प्रश्न० ६० । छूहलू - क्षुधार्त्तः । आव० ३६६ । . छेअ - छेकं निपुणं हितं कालोचितम् । दश० १५७ । छेइत्ता - छित्वा - परित्यज्य । भग० १२८ । छेए - छेक:- अवसरज्ञः, द्विसप्ततिकलापण्डित इति । औप० ६५ | कलापण्डितः । जं० प्र०३८८ । छेक:- प्रयोगज्ञः । अनु० १७७ | भग० ६३१ । छेओ - छेकः असांव्यवहारिकः । आव० ५२७ । अट्ठावणं तत्र च्छेदचोपस्थापना च यस्मिंश्चारित्रे तत् छेदोपस्थापनं पूर्वपर्यायस्य च्छेदः महाव्रतेषूपस्थापनं चा-- रमनो यत्र तत् । विशे० ५५४ । छेदोपस्थापनं-छेदोप
Jain Education International 2010_05
( ४२३ )
For Private & Personal Use Only
www.jainelibrary.org