________________
छिन्नकडए]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ छुन्नमुहो
%3D
छिन्नकहकहे-छिन्ना अ
दीनां, तद्विषयशुभाशुभनिरुपिका विद्याऽपि छिन्नम् । डयः । जीवा० ३४ । उत्त० ४१६ । छेदनं-कर्मणो दीर्घकालानां स्थितीनां | छिरारुहिरं-शिरारुधिरं-नाडीरुधिरम् । आव० ४०२१ ह्रस्वताकरणम् । भग० १६ । निरितः । बृ० प्र० | छिरिया-अनन्तकाय भेदः । भग० ३०० । १०२ अ । छिन्नः-खण्डितः। उत्त० ४६० । छिन्दनम् ।।
ओघ० २०४ । छिन्न-नियमितम् । पिण्ड० ७६ । छिवा-श्लक्ष्णकषः । प्रश्न० ५७ । श्लक्ष्णः-कषः । ज्ञाता. निपुष्पकम् । पिण्ड० १०१ । परिश्चादिभिवृक्षात् पृथ- ८७ । क्स्थापितम् । दश० १५५, १७६ । विभक्तः । ज्ञाता० छिवाडि-वल्लादिफलिका । प्रज्ञा० ३६३ । मुद्गादेः फलिः। २३८ ।
आचा० ३२३ । मुगादिफलिः । दश० १८५ । छिन्नकडए-छिन्नकटकम् । उत्त० ४६६ । दश० ६६ । छिवाडिआइ-छेवाडीनाम वल्लादिफलिका सा च क्वचि.
छन्ना अपनीता कथं-कथमपि या कथा-राग- देशविशेषे शुष्का सती अतीव शुक्ला भवति : जं० प्र० कथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा | ३५ । कथमहमिङ्गितमरणप्रतिज्ञां निविहिष्ये इत्येवंरूपा या | छिवाडी-तनुपत्र उच्छितरूपः, अथवा अल्पबाहल्यः प्रथुलः कथा सा छिन्ना येन स छिनकथंकथः । आचा० २८६।। पुस्तकः । बृ० द्वि० २१६ आ । सुपाटिका यत्तनुपत्रोछिन्नम्गंथे-मिथ्यात्वादिभावग्रन्थिच्छेदः । ज्ञाता० १०४।। च्छ्रितरूपम् । आव० ६५२ । छेवाडी-वल्लादिफलिका। छिन्नच्छेयणइयाई-इह यो नयः सूत्रं छिन्नं छेदेनेच्छति जीवा० १६१ । स छिन्नछेदनयः। सम० ४१ ।
छिवाडोय-सुपाटिका-तनुपत्रोच्छ्रितरूपा। ठाणा० २३३१ छिन्नमूलो-छिन्नमूलः । उत्त० २७६ ।
छिहलि-शिखा । आव० ६४७ । छिन्नरुहा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०३४ । छिहली-शिखा । आव० ६२६ । बृ० तृ० १०१ आ4 छिन्नसोआ-छिन्नशोकाः छिन्नश्रोतसो वा, छिन्नसंसारप्र- सिहं । नि० चू० द्वि० ३५ आ। छीए-क्षुतम् । आव० वाहाः । औप० ३५ ।
७७६ । छिन्नसोय-छिन्नशोक:-छिन्नानि वा श्रोतांसीव श्रोतांसि- | छोअ-क्षवणं-क्षुतम् । आव० २५ ।
मिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः । उत्त० ४८७ । छोत्कृतं-क्षुतिः । भग० ६६४ । छिन्ना-कन्दलीकृताः। आचा० ३२३ । छिन्ना हस्तादिषु । छोय-क्षवणं क्षुतम् । विशे० २७४ । ज्ञाता० २३६ ।
छीर-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । छिन्नाले-तथाविधदुष्ट जातिः । उत्त० ५५१ । छोरल-क्षीरल: भुजपरिसर्पविशेषः । प्रश्न० ८ । छिन्नावाए-छिन्नः-अपगतः आपात:-अन्यतोऽन्यत आगम- छीरालि-वल्लीविशेषः । प्रज्ञा० ३२ ।
नात्मकः अर्थाज्जनस्य येषु ते छिन्नापाताः । उत्त० ८६ । छोरिविरालिया-अनन्तकायभेदः । भग० ३०० । भुजछिन्नावाय-छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा। परिसर्पविशेषः । प्रज्ञा० ४६ । ठाणा० ३१४ ।
छुक्कारेति-छूत्कारं करोति । जीवा० २४७ । छिपाः-नन्तिक्ताः । व्य० द्वि० ४१६ आ।
छज्जइ-कुट्यते । उप० मा० गा० ३१३ । छिप्पंतीणं। राज० ५२ । छुट्टकच्छो
। आव० ७१० छिप्पतूरं-द्रुततूर्यम् । विपा० ५६ । क्षिप्ततूर्यः । ज्ञाता० छुट्टा-छुटिताः । आव० २२४ । २३६ ।
छुडु-सुष्छु । उत्त० २४५ । छिया-वि श्लक्ष्णलोहकुशा । जं० प्र० १४७ । छुड्डिया-शुद्रिका-आभरणविशेषः । प्रभ० १५६ । छिरा-शिरा-धमन्यः । सम० १५० । शिराः-धमनिना- छुन्नमुहो-छुन्नमुख:-क्लीबमुखः । पिण्ड० १२५ ।
. ( ४२२ )
आप
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org