________________
छारुझियं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ छिन्न
छारुज्झियं-क्षारोष्ट्रिकां-भस्मपरिष्ठापिकाम् । ज्ञाता०११७। छिड्डाणि-छिद्राणि-अल्पपरिवारादीनि । निरय० १२ । छारो-अभिणवडड्ढं अपुंजकयं छारो । नि० चू० प्र० छिण्ण-स्त्यान-कठिन मदीयात्यन्तानुकूलचरिताद्रवीकृतहृद१६२ अ ।
यत्वात् । ज्ञाता० १६७ । छावढे-षट्षष्टिः । सूर्य० ११ ।
छिण्णकंटे
। नि० चू० तृ० १७ अ । छावण-छादनं-दर्भादिभिराच्छादनम् । बृ० प्र० ६२ अ। छिण्णछेदयणवत्तव्वया-छिन्नच्छेदकवक्तव्यता । आव० छाहि-छाया । आव० ७०६ ।
३१६ । छाही-छाया । आव० ४१५, ६२४ ।
छिण्णछेयणयं-छिन्नच्छेदनक-अनुप्रवादपूर्वे वक्तव्यताविछिडिका-गृहद्वायान्तरस्थः प्रलम्बगमनमार्गः । पिण्ड० शेषः । उत्त० १६३ ।। १०५ ।
छिण्णद्धाण-छिन्नाध्वा । आव० २०८ । छिडिया-छिण्डिका । आव० ३४६ । छिण्डिका-वृत्ति- छिण्णभं-एगं अब्भयं । नि० चू० द्वि० १४६ आ । च्छिद्ररूपा । ज्ञाता० ७७ ।
छिण्णसम्म-तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक् । आचा० छिदंति-व्यवस्था स्थापयन्ति । बृ० प्र० ११० अ। १७६ । छिद-छिन्द-द्विधाकुरु । ज्ञाता० २३८ ।
छिण्णसोए-छिन्नश्रोता:-छिन्नसंसारप्रवाहः,छिन्नशोकोवा। छिदइ-छेदं करोति । भग० १७५ ।
जं० प्र० १४६ । छिदति-छिनत्ति-करोति । अन्त० १६ ।
छिण्णसोय-छिन्नशोकः, छिन्नश्रोता वा । प्रश्न० १५७ । छिदावेमि-छेदयामि । आव० २२४ ।
छिण्णा-छिन्ना । आव० ३५८ ।। छिदिज्ज-छिन्द्यात्-मार्जारीमूषकादिभिर्वा पुरतो यायात् । छिण्णो-तंदुलघयादि जत्थ परिमाणपरिच्छिण्णा दिज्जंति आव० ७८४ ।
सो छिण्णो भण्णति । नि० चू० द्वि० १०६ आ। छिपक:-कारुकजातिविशेषः । प्रश्न० ३० ।
छिण्णोवसंपय-या आवलिका सा छिन्ना यतस्तस्यां यो छिपाय-कारुकजातिविशेषः । जं० प्र० १६४ । लाभ आदित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधाछिइए-क्षुतम् । आव० ७७६ ।
र्थेऽन्यमनभिधारयति विश्राम्यति सा छिन्नोपसम्पत् । व्य० छिक्क-स्पष्टः । आव० ४१८ । पिण्ड० ७० । स्पष्ट- द्वि० ३७७ अ । वान् । बृ० द्वि० ६२ आ। नि० चू० प्र० ३४५ अ । छित्त-स्पृष्टः । आव० २७४ । हतः । आव० ४१७ ।
छित्तरा-छित्वराणि वंशादिमयानि छादनाधारभूतानिछिक्का-स्पृष्टा । आव० २०२ ।
किलिजानि । भग० ३७६ । छिक्कोवणा-शीघ्रकोपनः । वृ० त० २२५ अ। छित्ता-छित्वा-विभज्य । सूर्य० २२, २३३ । छिज्जमाणे छिन्ने-कुठारादिना लतादिविषयच्छेदः । भग० छित्तिकाऊण-थूत्कृत्य । उत्त० ३५६ । १६ ।
छित्ते-क्षेत्रे । बृ० तृ० ९८ आ । छिज्जेज्ज-संश्छिद्येत-द्विधा क्रियते । अनु० १६१ ।। छिद्द-छिद्रं-अवसरः । आव० ६८२। प्रभ० ५३ । राजछिड्डु-छिद्रं महत्तरं रन्ध्रम् । भग० ८३ । अल्पपरिवा- परिवारविरलत्वम् । विपा० ५३ । प्रदेशद्वारम् । प्रश्न रत्वम् । विपा० ७३ । छिद्र:-छेदनस्यास्तित्वच्छिद्रम् ।। ४२ । जं पुण आभोगओ असामायारिं करेइ तं छिदं भग० ७७६ ।
भण्णति । नि चू० तृ० ६३ अ । छिद्रः-प्रविरलपरिछिडकुडे-छिद्रकुटः । आव० १०१। ।
वारत्वादिः, चौरप्रवेशावकाशः । शाता० ८१ । छिड्डविच्छिड्डे-बृहल्लघुच्छिद्रांकितम् । ( तं० ) । छिद्दगुडो
।नि० चू० प्र० १९६ आ। छिड्डाई-छिद्राणि । आव० ६६ ।
| छिन्न-उर्द्धम् । उत्त० ४६० । छेदनं छिन्नं वसनदशनदा( ४२१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org