________________
किचिमिच्छ ] -
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०.२
[ जंतुयं
कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता। जंघापरिजिय-मूलद्वारविवरणे साधुः । जंघापरिजितनामा अन्त० १६ ।
| साधुः । पिण्ड० १४४ । किचिमिच्छ-खेलसिंघानाविधिनिसर्गाभोगानाभोगसह- | जंघाबलपरिहीणो-परिक्षीणजङ्घाबलः । आव० ५३६ । . साकाराद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या-असम्यक् तद्वि-जंजुका-तृणविशेषः । प्रज्ञा० ३० । षयं मिथ्येदमित्येव प्रतिपूर्वकं मिथ्यादुष्कृतकरणं | जंत-यन्त्रम् । उत्त० ११६ । प्रपञ्चः । जीवा० १६६ । यत्किञ्चिन्मिथ्या प्रतिक्रमणमिति । ठाणा० ३८०। ३५६ । उच्चाटनाद्याक्षरलेखनप्रकारः, जलसङ्ग्रामादिकिचिमिच्छा-यत्किञ्चिन्मिथ्या-यत्किञ्चिदाश्रित्य मि. | यन्त्रं वा । प्रश्न० ३८ । यन्त्रं-अरघट्टादि । प्रश्न ८ । थ्या । आव० ५४८ ।
नानाप्रकारम् । जीवा० १६० । अरकोपरिफलकचक्रकिचिमिच्छामि-यत्किञ्चनानुचितं तन्मिथ्या-विपरीत वालम् । जीवा० १६२ । पाषाणक्षेपयन्त्रादि । औप० दुष्ठ मे-मम इत्येवं वासनागर्भवचनरूपा एकाऽन्या गरे । १२ । यन्त्रशाला गुडादिपाका । यन्त्रशालासु गुडादिनाठाणा० २१५ ।
मुत्सेचनार्थमलाबूनि धार्यन्ते । बृ० द्वि० २४६ अ । यन्त्रजंगंध-यद्गन्ध-यादशगन्धवत् । ओघ० २२३ । । सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपम् । जं० प्र० २६२ । जंगल-निर्जलः । बृ० प्र० १७५ आ ।
चारकोपरि फलकचक्रवाल: । जं०प्र० ३७ । यन्त्रं-कोल्हजंगला-जङ्गला:-जनपदविशेषः । प्रज्ञा० ५५ ।
कादिघाणकविषयम् । पिण्ड० ११३ । यन्त्रिका: । ओघ० जंगिते-जङ्गमा:-त्रसास्तदवयवनिष्पन्नं जाङ्गमिक-कम्ब- ७५ । यन्त्र-व्रीह्यादिदलनोपकरणम् । पिण्ड० १०६ । लादि । ठाणा० ३३८ । जंगमजमौर्णिकादि । ठाणा० गच्छन् । आव० ४२० ।
जंतकम्म-यन्त्रकर्म-बन्धन क्रिया । भग० ३२२ । जंगियं-जङ्गमोष्ट्राचूर्णानिष्पन्नम् । आचा० ३६३ । त्रसा- | जंतग-मट्टियादी । दश० चू० ७६ । यात:-यायी । आव० वयवनिष्पन्नं वस्त्रम् । बृ० द्वि० २०१ अ।
४३१ । जंगोलं-विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि
जंतणा-यन्त्रणा-पीडा । आव० २३४ । सर्पकोटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थ जंतपत्थर-यन्त्रप्रस्तरः-घरट्टादिपाषाणः, यन्त्रमुक्तपाचेति आयुर्वेदपञ्चमाङ्गम् । विपा० ७५ ।
षाणो वा । प्रश्न० २० । गोफणादिपाषाणः । प्रभ० ४८ । जंगोली-विषविघाततन्त्रमगदतन्त्रमित्यर्थः। ठाणा०४२७ जंतपासय-यन्त्रपाशकः । आव० ३४२ । जंघा-अङ्गविशेषः । आचा० ३८ । संपूर्णजंघाच्छादकं |
जंतपीलग-श्रेणिविशेषः । जं० प्र० १९४ । चर्म । बृ० द्वि० २२२ आ । जान्वधोवर्ती खुरावधिर
जंतपोलणकम्म-यन्त्रपीडनकर्म । आव० ८२६ । वयवः । जं० प्र० २३४ ।
जंतलट्टी-यन्त्रयष्टिः-कृषिकर्मोपयुक्ता । दश० २१८ । जंघाचारण-लूतातन्तुनिर्वतितपुटकतन्तुन् रविकरान् वा जंतवाडचुल्ली-इक्षुयन्त्रपाटचुल्ली । ठाणा० ४१६ । यन्त्रनिश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । ।
पाटचुल्ली-इक्षुपीडनयन्त्रं तत्प्रधान: पाटकस्तस्मिन् चुल्ली । विशे० ३८० ।
जीवा० १२४ । जंघाचारणा-अतिशयचरणाच्चारणाच्चारणा:-विशिष्टाकाश- जंताणि-पाषाणक्षेपणयन्त्राणि । सम० १३८ । गमनलब्धियुक्ताः ते च जनाचारणा: । प्रश्न० १०६ । ये जंतिओ-यन्त्रितः । आव २०७। चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशे- जंतुर्ग-जन्तुकं- जलाशयजं तृणविशेषं पर्णमित्यर्थः । प्रश्न षास्ते जवाचारणा: । प्रज्ञा० ४२५ । शक्तितः किल | १२८ । रुचकवरद्वीपगमनशक्तिमान् । आव० ४७ । जङ्घाव्या-जंतुगा-वनस्पतिविशेषः । सूत्र० ३०७ । पारकृतोपकाराश्चारणा जङ्घाचारणाः । भग० ७६३ । । जंतुयं-जन्तुकं-तृणविशेषोत्पन्नम् । आचा० ३७२ । ( अल्प० ५४ )
( ४२५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org