Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जं समयं ]
जं समयं यस्मिन् समये । जीवा ० १४३ । जइ-यतिः उत्तमाश्रमी प्रयत्नवान् वा । दश० २६२ । जइच्छा-यहच्छा-अनभिसन्धिपूर्विकाऽर्थ प्राप्तिः । प्रश्न० ३५ । जहण - जयिनी जयित्री । भग० १६७ । गमनान्तरजयवती - जविनी वा वेगवती । औप० ७० । जविनं- शीघ्र म् । भग० ६३१ । अनु० १७७ । जयिनः - शीघ्रौ वेगवतां मध्येऽतिशीघ्रः । औप० ६८ । जविनी वेगवती । ज्ञाता० २३२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २
जइणतरो - जवनतरः- शीघ्रतरः । आव० ६०२ । जइणवेगं - जयी - शेषवेगवद्वेगजयी वेगो यस्य तत् । भग०
१७५ ।
जइणवायाम - जविनव्यायामः - शीघ्रव्यापारः । उपा०४७ । जइत - जयिक:- राजादीनां विजयकारिः शकुनः । ज्ञाता० १२५ ।
जइत्ती - जित्वा याजयित्वा । उत्त० ३१४ । जइत्थ - जितवान् । भग० ३१७ ।
जय - प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः । भग० ४८४ । जइया यदा च दुर्भिक्षादो । आव० ५३६ । जउ-जतु - लाक्षादारुमृतिके प्रसिद्धे इति । ठाणा० २७२ । जउण-यमुनः योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते द्रव्या
पद्वान् मथुरायां राजा । आव ० ६६७ । जउणराया - मथुराए राया । नि० चू० द्वि० ४१ अ । जउणा - नदीविशेषः । ठाणा० ४७७ । जउणावकं यमुनावक्रं मथुरायामुद्यानविशेषः । आव ० ६६७ ।
जए - जय:- विमलजिन प्रथमभिक्षादाता । आव ० १४७ । जय :- सामान्यो विघ्नादिविषयः । औप० २३ । परैरन भिभूयमानता प्रतापवृद्धिश्च । राज०२३ । जीवा ०२४३ । जयः - परानभिभवनीयत्वरूपः । जं० प्र० १५७ । जगत् जीवसमूहः जङ्गमाभिधानः । भग० ५७५ । जओ-यत: यस्तवान् । उत्त० ५५ । जयः । विशे०४८६ । जकारचकारादिभिः - अपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते
।
आचा० २४२ ।
जकारमकारं । उत्त० ५७ ।
'जकारमकारादि - असभ्यम् । भाव० ५८८ ।
Jain Education International 2010_05
[ जक्खीए
जक्ख - श्वानः । नि० चू० द्वि० ६६ अ । जक्क मो-यक्षकर्दमो नाम कुङ्कमागुरुकर्पूरकस्तूरिकाचन्दन मेलापकः । जीवा० ३१४ ।
जक्खगाह - यक्षग्रहः - उन्मत्तताहेतुः । भग० १६८ । जीवा० २८४ ।
जक्खघरमंडविया - यक्षगृहमण्डपिका । आव० १६५ । जक्खदिन्ना-यक्षदत्ता - कल्पक वंश प्रसूतशकटालस्य द्वितीया पुत्री | आव० ६६३ । जक्खदत्तगं-यक्षदीप्तकं - नभसि दृश्यमानाग्निसहितः पि शाचः । जीवा० २८३ ।
जक्खभद्दो- यक्षभद्रः- यक्षे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा०
३७० ।
जक्खभूय-यक्षो भूतश्च व्यन्तरविशेषौ । ज्ञाता० ४६ । जक्ख मह - यक्ष मह - व्यन्तरविशेषस्य प्रतिनियत दिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ ।
जक्ख महाभद्दो- यक्ष महाभद्रः - यक्षे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३७० ।
जक्ख महावरो-यक्ष महावरः - यक्षे । समुद्रेऽपरार्द्धाधिपतिदेव: । जीवा० ३७० ।
जक्खरूवं - यक्षरूपं श्वाकृतिः । पिण्ड० १३१ । जक्खवरो - यक्षवर : - यक्षे समुद्रे पूर्वार्द्धादिपतिर्देवः । जीवा० ३७० । जक्खसिरि-चंपायां सोमभूतीमाता ब्राह्मणस्य भार्या । ज्ञाता० १६६ ।
जक्खहरिलो - यक्षहरिलः - ब्रह्मदत्तपत्नीनां नागदत्ताऽऽदिकानां पिता । उत्त० ३७६ ।
जक्खा - व्यन्तरभेदविशेषः । प्रज्ञा० ६६ । यक्षा - कल्पके
वंशप्रसूतशकालस्याद्या पुत्री | आव० ६६३ । जक्खादित्तं यक्षोद्दीप्तमाकाशे भवति । आव० ७३५ । जक्खालितं - पक्षाद्दीप्तमाकाशे भवति एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति । ठाणा० ४७६ । जक्खालित्तया - यशोदीप्तानि आकाशे व्यन्तरकृतज्वलनानि । भग० १६६ ।
जक्खिणी-यक्षिणी । अन्त० १७ । सम० १५२ । जवखीए - यक्ष्या - अशुच्या ( शुल्या) । वृ० तृ० २४० म । ( ४२७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248