________________
जं समयं ]
जं समयं यस्मिन् समये । जीवा ० १४३ । जइ-यतिः उत्तमाश्रमी प्रयत्नवान् वा । दश० २६२ । जइच्छा-यहच्छा-अनभिसन्धिपूर्विकाऽर्थ प्राप्तिः । प्रश्न० ३५ । जहण - जयिनी जयित्री । भग० १६७ । गमनान्तरजयवती - जविनी वा वेगवती । औप० ७० । जविनं- शीघ्र म् । भग० ६३१ । अनु० १७७ । जयिनः - शीघ्रौ वेगवतां मध्येऽतिशीघ्रः । औप० ६८ । जविनी वेगवती । ज्ञाता० २३२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० २
जइणतरो - जवनतरः- शीघ्रतरः । आव० ६०२ । जइणवेगं - जयी - शेषवेगवद्वेगजयी वेगो यस्य तत् । भग०
१७५ ।
जइणवायाम - जविनव्यायामः - शीघ्रव्यापारः । उपा०४७ । जइत - जयिक:- राजादीनां विजयकारिः शकुनः । ज्ञाता० १२५ ।
जइत्ती - जित्वा याजयित्वा । उत्त० ३१४ । जइत्थ - जितवान् । भग० ३१७ ।
जय - प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः । भग० ४८४ । जइया यदा च दुर्भिक्षादो । आव० ५३६ । जउ-जतु - लाक्षादारुमृतिके प्रसिद्धे इति । ठाणा० २७२ । जउण-यमुनः योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते द्रव्या
पद्वान् मथुरायां राजा । आव ० ६६७ । जउणराया - मथुराए राया । नि० चू० द्वि० ४१ अ । जउणा - नदीविशेषः । ठाणा० ४७७ । जउणावकं यमुनावक्रं मथुरायामुद्यानविशेषः । आव ० ६६७ ।
जए - जय:- विमलजिन प्रथमभिक्षादाता । आव ० १४७ । जय :- सामान्यो विघ्नादिविषयः । औप० २३ । परैरन भिभूयमानता प्रतापवृद्धिश्च । राज०२३ । जीवा ०२४३ । जयः - परानभिभवनीयत्वरूपः । जं० प्र० १५७ । जगत् जीवसमूहः जङ्गमाभिधानः । भग० ५७५ । जओ-यत: यस्तवान् । उत्त० ५५ । जयः । विशे०४८६ । जकारचकारादिभिः - अपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते
।
आचा० २४२ ।
जकारमकारं । उत्त० ५७ ।
'जकारमकारादि - असभ्यम् । भाव० ५८८ ।
Jain Education International 2010_05
[ जक्खीए
जक्ख - श्वानः । नि० चू० द्वि० ६६ अ । जक्क मो-यक्षकर्दमो नाम कुङ्कमागुरुकर्पूरकस्तूरिकाचन्दन मेलापकः । जीवा० ३१४ ।
जक्खगाह - यक्षग्रहः - उन्मत्तताहेतुः । भग० १६८ । जीवा० २८४ ।
जक्खघरमंडविया - यक्षगृहमण्डपिका । आव० १६५ । जक्खदिन्ना-यक्षदत्ता - कल्पक वंश प्रसूतशकटालस्य द्वितीया पुत्री | आव० ६६३ । जक्खदत्तगं-यक्षदीप्तकं - नभसि दृश्यमानाग्निसहितः पि शाचः । जीवा० २८३ ।
जक्खभद्दो- यक्षभद्रः- यक्षे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा०
३७० ।
जक्खभूय-यक्षो भूतश्च व्यन्तरविशेषौ । ज्ञाता० ४६ । जक्ख मह - यक्ष मह - व्यन्तरविशेषस्य प्रतिनियत दिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ ।
जक्ख महाभद्दो- यक्ष महाभद्रः - यक्षे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३७० ।
जक्ख महावरो-यक्ष महावरः - यक्षे । समुद्रेऽपरार्द्धाधिपतिदेव: । जीवा० ३७० ।
जक्खरूवं - यक्षरूपं श्वाकृतिः । पिण्ड० १३१ । जक्खवरो - यक्षवर : - यक्षे समुद्रे पूर्वार्द्धादिपतिर्देवः । जीवा० ३७० । जक्खसिरि-चंपायां सोमभूतीमाता ब्राह्मणस्य भार्या । ज्ञाता० १६६ ।
जक्खहरिलो - यक्षहरिलः - ब्रह्मदत्तपत्नीनां नागदत्ताऽऽदिकानां पिता । उत्त० ३७६ ।
जक्खा - व्यन्तरभेदविशेषः । प्रज्ञा० ६६ । यक्षा - कल्पके
वंशप्रसूतशकालस्याद्या पुत्री | आव० ६६३ । जक्खादित्तं यक्षोद्दीप्तमाकाशे भवति । आव० ७३५ । जक्खालितं - पक्षाद्दीप्तमाकाशे भवति एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति । ठाणा० ४७६ । जक्खालित्तया - यशोदीप्तानि आकाशे व्यन्तरकृतज्वलनानि । भग० १६६ ।
जक्खिणी-यक्षिणी । अन्त० १७ । सम० १५२ । जवखीए - यक्ष्या - अशुच्या ( शुल्या) । वृ० तृ० २४० म । ( ४२७ )
For Private & Personal Use Only
www.jainelibrary.org