________________
जक्खो ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
जक्खो-यक्षः-द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३२१, जगारि
। बृ० प्र० २५७ अ। ३७० । यक्षः । दश० ६८ । इज्यते पूज्यत इति, याति जग्गण-जागरणं-रात्रौ प्रहरकप्रदानम्। बृ०प्र०२६० अ । वा तथाविद्धि नमुदयेऽपि क्षयमिति यक्षः । उत्त० १८७ । जग्गहो-यद्ग्रहः । आव० २२३ । जग-यकम् । ६० द्वि० १४६ अ । जगत-औदारिक- जग्गावड-जागरयति-कुशलानुष्ठाने प्रवर्त्तयति । आचा० जन्तुग्रामः । सूत्र० ५१ । यकृत्-दक्षिणकुक्षौ मांसग्रन्थिः । । ३०७ । प्रश्न० ८ । जगन्ति-प्राणिनः । दश०.१७६ । जग:- जघन्यं-अधमम् । आव० ५८५ । जन्तुः । सूत्र० १६२ । जगच्छब्देन सकलचराचरपरि- जघन्य:-नैश्चयिकः । आव० ११ । ग्रहः, सकलचराचररूपः, सकलप्राणीगणपरिग्रहः । नंदी० जघन्यस्थितिका:-जघन्या-जघन्यसङ्ख्या समयापेक्षया १३ । जगच्छब्देन सञ्झिपञ्चेन्द्रियपरिग्रहः । नंदी०१२ । स्थितिर्येषां ते-एकसमयस्थितिकाः । ठाणा० ३५ । लोकालोकात्मकम् । नंदी० २३ । जगद्-धर्माधर्माकाश- जच्च-जात्यः-प्रधानः । ज्ञाता० २६ । जीवा० २७१ । पुद्गलास्तिकायरूपम् । नंदी० २३ ।
जात्यः उत्कृष्टः । आव० १८३ । जात्य:-काम्बोजादिजगह-जगती-जम्बूद्वीपकोट्टम् । जं० प्र० ३०३ ।। देशोद्धवः । ज्ञाता० ५८ । जगई-जगती-प्राकारकल्पा । जं० प्र० २८४ । जच्चकणगं-जात्यकनक-षोडशवर्णककाञ्चनम् । जं० प्र० जगईपन्वया-पर्वतविशेषाः । जं० प्र० ४४ ।। १४८ । जगच्चन्द्राः-आचार्यविशेषः । जं० प्र० ५४३ । जजुव्वेद-यजुर्वेदः-चतुर्णा वेदानां द्वितीयः । भग०११२ । जगट्ठभासी-जगदर्थभाषी-जगत्या-जगदर्था ये यस्य व्य- जज्जरिते-झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादि वस्थिताः पदार्थास्तानाभाषितुं शीलमस्येति । कुष्ठिनं वाद्यशब्दवत् । ठाणां० ४७१ । कुष्ठीत्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः सो जज्जियं-यावज्जीवम् । व्य० प्र० २५१ । वा। जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवावि- जज्जीवं-यावज्जीवं-जीवितपर्यन्तम् । पिण्ड० १४५ । द्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचित्प्रकारेणा- यावज्जीवम् । व्य० द्वि० २८ आ । सदर्थभाषणेनाप्यात्मनो जयमिच्छतीति । सूत्र० २३४।। जट्टि-प्रहारविशेषः । नि० चू० प्र० ३२ अ । जगडिज्जंता-कदीमाना । ग० ।।
जडालो-जटालः-अष्टाशीतौ महाग्रहे त्रयपञ्चाशत्तमः । जं. जगडितो-प्रेरितो । नि० चू० प्र० ७७ अ ।
प्र० ५३५ । जगती-जम्बूद्वीपस्य प्राकारकल्पा पालीति । सम० १४ । | जडिज्जइ-बध्यते । आव० ६२१ । वेदिकाधारभूता पाली । ठाणां० ४३६ ।
जडियाइल्लए-अष्टाशीती महाग्रहे पञ्चपञ्चाशत्तमः । जगतीपव्वयं-जगतीपर्वतक:-पर्वतविशेषः। जीवा० २००। ठाणा० ७६ । जगतीसमिया-जगत्याः समा-समाना सैव जगतीसमिका।। जडिल-जटावती-वलितोद्वलिता । भग० ७०५ । जीवा० १८० ।
जडिलए-जटिलक:-पञ्चदशभेदेषु कृष्णपुद्गलेषु द्वितीयभेदः । जगत्स्वभावः-द्रव्याणामनादिमत्परिणामयुक्तता प्रादुर्भाव- सूर्य ० २८७ । राहुदेवस्य द्वितीयनाम । सूर्य० २८७ । तिरोभावस्थित्यन्यतानुगुणविनाशा: । तत्त्वा० ७-७। जडी-जटित्वम् । उत्त० २५० । जगनिरिसए-जगनिश्रितः-चराचरसंरक्षणप्रतिबद्धः । दश० जड्ड-स्वहितपरिज्ञानशून्यत्वात् जड्डः । आव० ७६७ । २३१ ।
हस्ती । बृ० प्र० २४७ आ। बृ० द्वि० १०६ अ । जगय-यतः-दक्षिणकुक्षिगतोदरावयवविशेषः । भग० बृ० तृ० २३६ आ । पिण्ड० ११५। हत्थी। नि०
चू० प्र० ४७ आ। नि० चू० प्र० २००आ। नि० चू० जगारमगारं-जन्ममर्मकर्म । ग० ।
द्वि० १०६ आ । ओघ० ६७ । ( ४२८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org