Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जडतरी]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ जति
जड्डतरो-बहलतरी । नि० चू० द्वि० १४१ अ । जणवयकुलं-जनपदकुलं-लोकगृहम् । प्रश्न० ५२ । जड्डो-शून्यः । महाप० ।
जणवयवग्ग-जनपदवर्ग:-देशसमूहः । भग० १६३ । जढं-रहितम् । व्य० प्र० २४६ आ। परित्यक्त: । ओघ० जणवयसच्च-जनपदसत्यं नानादेशभाषारूपमप्यविप्रति८४ । बृ० प्र० १४४ आ ।
पत्या यदेकार्थप्रत्यायनव्यवहारसमर्थम् । दश० २०८ । जढा-त्यक्ताः । ओघ० ४६, १७८ । परित्यक्ताः । दश० जणवयसच्चा-जनपदसत्या-पर्याप्तिकसत्याभाषायाः प्र२०५ । बृ० द्वि० २१३ अ ।
थमो भेदः । तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकजण-जन:-सामान्यो जनः । दश० ८३ । लोकः । उत्त० | तया व्यवहारहेतुत्वात् सत्या जनपदसत्या । प्रशा० १६३ । जायत इति जन:-लोकः । उत्त० २४४ । नगरी- २५६ । वास्तव्यलोकः । ज्ञात०१ । औप०२ । जायत इति जनः।। जणवह-जनवधः जनव्यथा वा । भग० ३२२ । आव० ४६ नंदी० १११ । जन:-नगरीवास्तव्यो लोकः। जणवाए-जनवाद:-जनानां परस्परेण वस्तुविचारणम् । सूर्य० २ । परिजनः । दश०८६ । प्राणी । दश० औप० ५७ । ६४ । नगरवास्तव्यलोकः । भग० ७ । जन:-नगरीवा. जणवायं-जनवाद-बूतविशेषम् । जं० प्र० १३७ । स्तव्यलोकः । जं० प्र० ७५ ।
जणवूह-जनव्यूहः-चक्राद्याकारः समूहस्तस्य शब्दस्तभेदाजणक्खया-लोकमरणानि । भग. १९७ ।
ज्जनव्यूहः । विपा० ३६ ।। जणग-जनकः-मिथिलायामधिपतिः । आव० २२१ । जणसंनिवाए-जनसन्निपातः-अपरापरस्थानेम्यो जनानां मिथिलानगयाँ राजा । प्रभ० ८६ । जायते इति जनः | मीलनम् । भग० ११५ । लोकः स एव जनकः । सूत्र. १७७ ।
जणसंमई-जनसम्मर्दः उरो निष्पेषः । भग० ११३ । जणगा-जनका:-मातापित्रादयो जना वा । आचा०२३९ । जणहियाकारणए-जनहितस्याकर्तेत्यर्थः । ज्ञाता० ८१ । जणपणयं-जनहेला। ग० ।
जणीओ-स्त्रियः । पउ०५१-१२। नार्यः। पउ०७२-५-१०। जणणी-जनयति-प्रादुर्भावयत्यपत्यमिति जननी । उत्त० | जणोणं-नारीणाम् । पउ० ७५-५-१० । ३८ ।
जण्ण-यज्ञ:-प्रतिदिवसं स्वस्वेष्टदेवतापूजा । जं० प्र० जणत्ता-जनता । आव० ५५६ ।
१२३ । जणवूहे-जनव्यूहः-चकाद्याकारो जनसमुदायः । भग० ११३, | जण्णजत्ता-यज्ञयात्रा । आव० ५७८ ।
जण्णजसो-यज्ञयशाः सत्यो (शौचो)दाहरणे समुद्रविजयजणमणणयणाणंदो-जनमनोनयनानन्दः । आव० ३५८ । राज्ये उच्छवृत्तिस्तापसः । आव० ७०५ । जणमारि-जनमारि । आव० ६३ ।
जण्णदत्तो-यज्ञदत्तः । उत्त० १११ । जणवओ-जनपद:-विशिष्टलोकसमुदायो वा ग्रामादिवा- | जण्णवाडं-यज्ञवाट:, यज्ञपाट: वा । उत्त० ३५८ । स्तव्यजनसमुदायः । बृ० प्र० १९६ आ।
जण्णिए--यज्ञेन यजति लोकानिति याज्ञिकः । आव०२४०। जणवतो-जनपद:-जनवृन्दम् । उत्त० ११३ । देशः । | जण्णुयं-जानु । आव० ६७० । आव० ३१७ ।
जण्ण-यज्ञः-नागादिपूजारूपः । आव० १२६ । जणवय-जनपद:-देशः । ठाणा० ४८६ । जनपदे भवाः जतणं-यजनं-अभयस्य दानं यतनं वा-प्राणिरक्षणं प्रयत्नः। जानपदा:-कालप्रष्टादयो राजादयो वा मगधादिजनपदा अहिंसाया अष्टचत्वारिंशत्तमं नाम । प्रश्न. ६९ वा । आचा० १६३ ।
जति-यतिः-प्रवजितः । ओघ० ११६ । यतिदोष:-अस्थाजणवयकहा-रम्यो मध्यदेश इत्यादिरूपा जनपदकथा । | नविच्छेदः, तदकरणं वा, सूत्रदोषविशेषः । आव० ३७४ । : दश० ११४ ।
यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्य( ४२६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248