Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 213
________________ छिन्नकडए] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ छुन्नमुहो %3D छिन्नकहकहे-छिन्ना अ दीनां, तद्विषयशुभाशुभनिरुपिका विद्याऽपि छिन्नम् । डयः । जीवा० ३४ । उत्त० ४१६ । छेदनं-कर्मणो दीर्घकालानां स्थितीनां | छिरारुहिरं-शिरारुधिरं-नाडीरुधिरम् । आव० ४०२१ ह्रस्वताकरणम् । भग० १६ । निरितः । बृ० प्र० | छिरिया-अनन्तकाय भेदः । भग० ३०० । १०२ अ । छिन्नः-खण्डितः। उत्त० ४६० । छिन्दनम् ।। ओघ० २०४ । छिन्न-नियमितम् । पिण्ड० ७६ । छिवा-श्लक्ष्णकषः । प्रश्न० ५७ । श्लक्ष्णः-कषः । ज्ञाता. निपुष्पकम् । पिण्ड० १०१ । परिश्चादिभिवृक्षात् पृथ- ८७ । क्स्थापितम् । दश० १५५, १७६ । विभक्तः । ज्ञाता० छिवाडि-वल्लादिफलिका । प्रज्ञा० ३६३ । मुद्गादेः फलिः। २३८ । आचा० ३२३ । मुगादिफलिः । दश० १८५ । छिन्नकडए-छिन्नकटकम् । उत्त० ४६६ । दश० ६६ । छिवाडिआइ-छेवाडीनाम वल्लादिफलिका सा च क्वचि. छन्ना अपनीता कथं-कथमपि या कथा-राग- देशविशेषे शुष्का सती अतीव शुक्ला भवति : जं० प्र० कथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा | ३५ । कथमहमिङ्गितमरणप्रतिज्ञां निविहिष्ये इत्येवंरूपा या | छिवाडी-तनुपत्र उच्छितरूपः, अथवा अल्पबाहल्यः प्रथुलः कथा सा छिन्ना येन स छिनकथंकथः । आचा० २८६।। पुस्तकः । बृ० द्वि० २१६ आ । सुपाटिका यत्तनुपत्रोछिन्नम्गंथे-मिथ्यात्वादिभावग्रन्थिच्छेदः । ज्ञाता० १०४।। च्छ्रितरूपम् । आव० ६५२ । छेवाडी-वल्लादिफलिका। छिन्नच्छेयणइयाई-इह यो नयः सूत्रं छिन्नं छेदेनेच्छति जीवा० १६१ । स छिन्नछेदनयः। सम० ४१ । छिवाडोय-सुपाटिका-तनुपत्रोच्छ्रितरूपा। ठाणा० २३३१ छिन्नमूलो-छिन्नमूलः । उत्त० २७६ । छिहलि-शिखा । आव० ६४७ । छिन्नरुहा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०३४ । छिहली-शिखा । आव० ६२६ । बृ० तृ० १०१ आ4 छिन्नसोआ-छिन्नशोकाः छिन्नश्रोतसो वा, छिन्नसंसारप्र- सिहं । नि० चू० द्वि० ३५ आ। छीए-क्षुतम् । आव० वाहाः । औप० ३५ । ७७६ । छिन्नसोय-छिन्नशोक:-छिन्नानि वा श्रोतांसीव श्रोतांसि- | छोअ-क्षवणं-क्षुतम् । आव० २५ । मिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः । उत्त० ४८७ । छोत्कृतं-क्षुतिः । भग० ६६४ । छिन्ना-कन्दलीकृताः। आचा० ३२३ । छिन्ना हस्तादिषु । छोय-क्षवणं क्षुतम् । विशे० २७४ । ज्ञाता० २३६ । छीर-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । छिन्नाले-तथाविधदुष्ट जातिः । उत्त० ५५१ । छोरल-क्षीरल: भुजपरिसर्पविशेषः । प्रश्न० ८ । छिन्नावाए-छिन्नः-अपगतः आपात:-अन्यतोऽन्यत आगम- छीरालि-वल्लीविशेषः । प्रज्ञा० ३२ । नात्मकः अर्थाज्जनस्य येषु ते छिन्नापाताः । उत्त० ८६ । छोरिविरालिया-अनन्तकायभेदः । भग० ३०० । भुजछिन्नावाय-छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा। परिसर्पविशेषः । प्रज्ञा० ४६ । ठाणा० ३१४ । छुक्कारेति-छूत्कारं करोति । जीवा० २४७ । छिपाः-नन्तिक्ताः । व्य० द्वि० ४१६ आ। छज्जइ-कुट्यते । उप० मा० गा० ३१३ । छिप्पंतीणं। राज० ५२ । छुट्टकच्छो । आव० ७१० छिप्पतूरं-द्रुततूर्यम् । विपा० ५६ । क्षिप्ततूर्यः । ज्ञाता० छुट्टा-छुटिताः । आव० २२४ । २३६ । छुडु-सुष्छु । उत्त० २४५ । छिया-वि श्लक्ष्णलोहकुशा । जं० प्र० १४७ । छुड्डिया-शुद्रिका-आभरणविशेषः । प्रभ० १५६ । छिरा-शिरा-धमन्यः । सम० १५० । शिराः-धमनिना- छुन्नमुहो-छुन्नमुख:-क्लीबमुखः । पिण्ड० १२५ । . ( ४२२ ) आप Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248