Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ छेदावद्वावणिय
स्थापनं च यस्मिस्तत्, पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तत् । आव० १६ hagावणिय-छेदे - प्राक्तन संयमस्य व्यवच्छेदे सति यदुपस्थापनीयं - साधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः । भग० ३५० । ओवावणीयं- छेदोपस्थापनीयम् । उत्त० २५८ । छेगे - छेक : - द्वासप्ततिकलापण्डितः । जीवा० १२२ । छेज्जं - छेद्यम् । सूर्य ० ११३ । छेद्यं पत्रछेद्यादि । दश ० ८७ । छेदनकर्म्म - द्विधा करणम् । दश० २७० । जाछेयाणि गच्छचितायां प्रमाणभूतानि स्थेयानि - अनेकशः प्रीतिकराणि । व्य० प्र० २४१ ।
छुरिय क्षुरिका । आव० ५७८ । शस्त्रविशेषः । नि० ० छेत्तं - क्षेत्रं स्थानम् । औप० ४ । ज्ञाता० ३ । क्षेत्रम् |
ओघ० १६३ ।
छुन्ना ]
घुन्ना - छिन्ना: । (सं०)
छुषंतु - स्पृशन्तु भवन्त्वित्यर्थः । भग० १२२ । छुपेज क्षिपतु । आव ० ८२५ ।
छु भइ - प्रक्षिप्यते - प्रवेश्यते । बृ० द्वि० १७५ अ । क्षुभ्यतेजातमहाऽद्भुत शक्तिकः सन् ऊर्द्धमितस्ततो विप्रसरति । जीवा० ३०७ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
छुति - प्रक्षिपन्ति । आव ० १२८ । छुरं क्षुरप्रम् । आव० ६२७ ॥ छुरघरगसंठिते- क्षुरगृहकसंस्थितम् । सूर्य ० १३० । छुरमुंडो - क्षुरमुण्ड: । आव ० ६४७ |
छुरय-तृणविशेषः । प्रज्ञा० ३३ ।
प्र० १०५ अ ।
छुरिया - क्षुरिका । उ० ७११ ।
छुहति - क्षिपति | आव० २२६ ॥ छुहाचू० द्वि० ६६ आ ।
छेत्तुंडोअ - दव्वी । नि० ० प्र० १२८ आ । छेत्तण- छित्वा द्विधा विधाय । उत्त० २७३ ।
। नि० चू० प्र० २६५ अ । नि० छेद- करपत्रादिभिः पाटनम् । आव० ८१६ । प्रव्रज्यापर्यायस्वीकरणम् । भग० ६२० । छेदः - तपसा दुर्दमस्य श्रमणपर्यायच्छेदनम् । आव० ७६४ । जीवादिद्रव्यस्य विभागः । ठाणा० ३४६ । व्य० द्वि० ३४१ आ । छेदन - क्षपणम् । उत्त० ५६३ । छेदनकः - उदकाश्रितजीवः । आचा० ४६ । छेदारिहं-छेदाहं दिनपञ्चकादिना क्रमेण पर्यायच्छेदनम् । औप० ४२ । प्रव्रज्यापर्यायहस्वीकरणार्हम् । भग० ६२० । छेदेत्ता - छित्वा - व्यवच्छेद्य । ज्ञाता० ७७ । छेदोदइए-छेदश्व व्यय औदयिकश्च लाभः छेदौदयिकम् । बृ० द्वि० २३ आ ।
छेदोवट्ठावण - छेदः - पूर्वपर्यायस्य उपस्थापना च महावतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनम् । प्रज्ञा० ६४ । छेदोवद्वावणिय-छेदश्व पूर्वपर्यायस्योपस्थानं च व्रतेषु यत्र तत्छेदोपस्थानं तदेव छेदोपस्थापनिकं, ते वा विद्येते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते, आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम् । ठाणा० ३२३ । पूर्व पर्यायच्छेदोपस्थापनीयं - आरोपणीयं छेदोपस्थापनीयं, व्यक्तितो महाव्रतारोपणम् । ठाणा ०११६८ ।
छुहाइह - क्षुधार्तयोः । आव० ३६६ । छुहाकुडु - सुधाकुड्यं सुधामाष्टयं कुड्यम् | ओघ० १२७ ॥ छुहातिया - क्षुधादिता । आव० ३२३ । छुहा परद्धो-क्षुधापरिगतः । आव० ८१४ । छुहालुया - क्षुधालुका: । दश० ४२ । छुहिय - बुभुक्षितः । ज्ञाता ० १९२ । छूढाणि क्षिप्तानि । आव० ६३ । छूढो - क्षिप्तः । प्रश्न० ६० । छूहलू - क्षुधार्त्तः । आव० ३६६ । . छेअ - छेकं निपुणं हितं कालोचितम् । दश० १५७ । छेइत्ता - छित्वा - परित्यज्य । भग० १२८ । छेए - छेक:- अवसरज्ञः, द्विसप्ततिकलापण्डित इति । औप० ६५ | कलापण्डितः । जं० प्र०३८८ । छेक:- प्रयोगज्ञः । अनु० १७७ | भग० ६३१ । छेओ - छेकः असांव्यवहारिकः । आव० ५२७ । अट्ठावणं तत्र च्छेदचोपस्थापना च यस्मिंश्चारित्रे तत् छेदोपस्थापनं पूर्वपर्यायस्य च्छेदः महाव्रतेषूपस्थापनं चा-- रमनो यत्र तत् । विशे० ५५४ । छेदोपस्थापनं-छेदोप
Jain Education International 2010_05
( ४२३ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248